________________
स्याहादमञ्जरौ। ४५ शत" इत्यादयोऽपि वेदान्तास्तादृशौमेव मुक्तिमादिशन्ति अत्र हि प्रियाप्रिये सुखदःख ते चाशरीरं मुक्त न स्पृशतः अपि च यावदात्मगुणाः सर्वे नोच्छिन्ना बासनादयः । तावदात्यन्तिको दुःखव्यावत्ति न विकल्पते ॥१॥ धनीधर्मनिमित्तो हि संभव: मुखदख:योः । मूलभूती च तावेव स्तम्भौ संसारसद्मनः ॥ २ ॥ तदुच्छेदे च तत्कार्यशरीराद्यनुपप्लवात् । नात्मनः सुखदुःखे स्त इत्यसौ मुक्त उच्यते ॥३॥ इच्छाइषप्रयत्नादि भोगायतनबन्धनम् । उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते ॥४॥ तदेवं धिषणादीनां नवानामपि मूलतः । गुणानामात्मनो ध्वंसः सोऽपवर्ग: प्रतिष्ठितः ॥५॥ ननु तस्यामवस्थायां कोढगात्माऽ वशिष्यते । स्वरूपैकप्रतिष्ठानः परित्यक्तोऽ खिलै गणैः ॥६॥ ऊर्मिषटकातिगं रूपं तदस्याहु मनीषिणः । संसारबन्धनाधीनदुःखलेशाद्यदूषितम् ॥७॥
कामक्रोधलोभगवदम्भहर्षा: ऊर्मिषटका मिति तदेतदभ्युपगमत्रयमित्यं समर्थयद्भिरत्वदीयैस्त्वदाक्षाबहिर्भूतैः कणादमतानुगामिभिः सुसूबमासूवितं सम्यगागमः प्रपञ्चित: अथ वा सुसवमिति क्रियाविशेषणं शोभनं सूत्र वस्तुव्यवस्थाघटनाविज्ञानं यत्र वमासवितं तत्तच्छास्त्रार्थोपनिबन्धः कत इति हृदयं "सत्र तु सचनाकारि ग्रन्थे तन्तुव्यवस्थयो रि"त्य ने का