________________
स्थाहादमञ्जरी। चैकरूपताया अविगानेनोपलम्भात् अथैतेष्वप्येक एवेश्वरः कर्तेति षे एवं चेद्भवतोभवानीपतिं प्रति निप्रतिभा वासना तर्हि कुविन्दकुम्भकारादितिरस्कारेण पटघटादीनामपिक" स एव किं न कल्यते अथ तेषां प्रत्यक्षसिद्ध कर्ट त्वं कथमपन्होतुं शक्यं तर्हि कीटिकादिभिः किं तव विराई यत्तेषामसदृशतादृशप्रयाससाध्यं कर्टत्व मेंकहेलयैवापलप्यते तस्माद्वैमत्यभया महेशितुरेकत्वकल्पना भोजनादिव्ययभयारकपणस्यात्पन्तवल्लभपुत्रकलवादिपरित्यजनेन शून्यारण्यानौसेवनमिव तथा सर्वगतत्वमपि तस्य नोपपन्नं तद्धि शरीरात्मना ज्ञानात्मना वा स्था प्रथमपक्षेतदौयेनैव देहेन जगत्त्रयस्य व्याप्तत्वादितरनिर्भयपदा
नामाश्रयानवकाश: हितोयपक्षे तु सिद्धसाध्यतास्माभिरपि निरतिशयज्ञानात्मना परमपुरुषस्य जगचयक्रोडीकरणाभ्युपगमात् यदि परमेवं भवत्यमाणीकृतेन वेदेन विरोधः तत्र हि शरीरात्मना सर्वगतत्वमक्त"विश्वतश्चक्षुस्त विश्वतोमुखो विश्वतःपाणि रुतविश्वतःपादि"त्यादिश्रुतेः यच्चोतं तस्य प्रतिनियतदेशवर्तित्वे त्रिभुवनगतपदार्थानामनियतदेशवृत्तीनां यथावनिर्माणानुपपतिरिति तो दं पृच्छयते स जगत्त्रयं निर्मिमाणस्तक्षादिवत्साक्षाद्देहव्यापारण निर्मिमौते यदि वा सङ्कल्पमावण श्रादेव पक्षे एकस्यैव भूभूधरादे विधाने अक्षोदीयसः कालक्षेपस्य सम्भवा इंहीयसा प्यनेहसा न परिसमाप्तिःहितीयपने