________________
२१५
स्याहादमञ्जरी। विभव एव वैभवं प्रतादित्वात्वार्थेऽण् विभोर्भावः कर्म चेति वा वैभवं वाचां वैभव वाग्वैभवं वचनसंपत्यकर्ष विभोर्भाव इति पक्षे तु सर्वनयव्यापकत्त्वं विभुशब्दस्य व्यापकपर्यायतया रूढत्वात् ते तव संबश्चिमं निखिलं कृत्स्नं विवेक्तुं विचारयितुं चेद्यदि वधमाशाम हे इच्छामो हे महनीयमुख्य महनीयाः पूज्धा: पञ्चपरमेटिनस्तेषु मुख्यः प्रधानभूतः आद्यस्वातमा सम्बोधनं ननु सिद्धेभ्यो हीनगुणत्वादहतां कथं वागतिशयशालिनामपि तेषां मुख्यत्वं न च होनगुणत्वमसिद्ध पुत्रज्यावसरे सिद्दे व्यस्तेषां नमस्कारकरणश्रवणात् "काउण नमकारं सिद्धाणमभिग्रहन्तु सो गिराहे" इति श्रुतकेवलिवचनात् मैव देशेनैव सिद्धानामपि परिजानात् तथा चार्षम् "अरहन्तु वरासे सिद्धानज्जति तेण अरिहाई" इति ततः सिद्ध भगवत एव मुख्यत्वं यदि तव वाग्वैभवं निखिलं विवेतमाशास्महे ततः किमित्याह लवमेत्यादि तदा इत्यध्याहार्य तदा जडालतया जाविकतया वेगवत्तया समुद्रं लड्डेम किल समुद्रमिवातिक्रामामस्तथा वहेम धारयेम चन्द्रातीनां चन्द्रमरोचीनां पानं चन्द्रातिपानं तत्र वृषणा तर्षोऽभिलाष इति यावत् चन्द्र द्य तिपानष्णा उभयवापि सम्भावने सप्तमी यथा कश्चिच्चरणचश्मणवेगवत्तया यानपावाद्यन्तरेणापि समुद्रं लवितुमीहते यथा कश्चिच्चन्द्रमरीचौरमृतमयोः