________________
स्याहादमञ्जरी।
३६ यं भेदः स नास्ति गौणलक्षणाभावात् तल्लक्षणं चैत्य माचक्षते। अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च । विपरीतो गौणोऽर्थः मति मुख्य धौः कथं गौणे ॥
तस्मादमधर्मिणोः सम्बन्धने मुख्यः समवायः समवाये च समवायत्वाभिसम्बन्धे गौण इत्ययं भेदो नानात्वं नास्तीति भावार्थः किं च योऽयमिह तन्तुषु पट इत्यादिप्रत्यया त्समवायसाधनमनोरथः स खल्खनुहरते नपुंसकादपत्यप्रसवमनोरथम् इह तन्तुषु पट इत्यादे व्यवहारस्यालौकिकत्त्वा त्यांशुलपादानामपि वह पटे तन्तुः इत्येवं प्रतीतिदर्शनात् इह भूतले घटाभाव दूत्यत्रापि समवायप्रसङ्गादत एवाह अपि च लोकबाध इत्यपिचेतिदूषणाभ्युदये लोकः प्रामाणिकलोकः सामान्य लोक श्च तेन बाधो विरोधी लोकबाध स्तदप्रतोतव्यवहारसाधनात् बाधशब्दस्य "ईहाद्याः प्रत्ययमेदत" इति पुंस्त्रोलिङ्गता तस्मा धर्मधर्मिणो रविध्वगभावलक्षण एव सम्बन्धः प्रत्तिपत्तव्यो नान्यः समवायादि रितिकाव्यार्थः ॥
अथ सत्ताभिधानं पदार्थान्तर मात्मन श्च व्यतिरिक्तं ज्ञानाख्य गुण मात्मविशेषगुणोच्छेदस्वरूपांच मुक्तिमज्ञानादगीकृतवतः परानुपहस न्नाह । सता मपि स्यात् कचिदेवसत्ता चैतन्यमौपाधिक मात्मनोऽन्यत् ।