________________
स्यादादमञ्जरी ।
नानां जीवसंसक्तिमूलकारणत्वमागमे आमासु पपक्कासु पविपञ्चमाणासु मंसपेसीसु । आयंतिय मुवाउ भणिउ उनिगोयजीवाणं ॥ १ ॥ मज्जे महुंमि मंसंमि नवणौयंमि वउंच्छए । उपज्जंति अता तणावत्थजंतुम्मो ॥ २ ॥ मेहुणसन्नारूठो नवलारक्क हणेइसुहमजीवाणं । केवलिणापन्नतासहियवासयाकालं ॥ ३ ॥ तथा हि इच्छोजोगीएमं भवंति बेदियाउने जीवा ॥ इक्कोवदोवतिन्निवलरक्कपुजतंचउक्कोमं ॥ ४ ॥ पुरिसेण सह गयाए तेसिं जीवाणहोइउद्दवणं । विणुगदिदृ' तेणं तत्तापसिलागनाराणं ॥ ५ ॥ संसक्तायां योनौ हीन्द्रिया एते शुक्रशोणितसंभवास्तु गर्भजपञ्चेन्द्रिया इमे
१७५
पंचिंदियामणुम्मा रागनरसुत्तनारिगमि । उक्कोसंनत्रलरक्काजायंतीराग हेलाए ॥६॥ नवलरकाणं मज्झे जायइइक्कमा दुन्हयसम्मती | सेसापुणरामेव यविल पंवञ्चंतितच्छेवा ॥ ७ ॥
तदेवं जीवोपमर्दहेतुत्वान्न मांसभक्षणादिकमदुष्टमिति प्रयोगः अथ वा भूतानां पिशाचप्रायाणामेषा प्रवृत्तिस्त एवात्र मांसभक्षणादौ प्रवर्त्तन्ते न पुनर्विवेकिन इति भावः तदेवं मांसभक्षणादेर्दुष्टतां स्पष्टीकृत्य यदुपदेष्टव्यं तदाह निवृत्तिस्तु महाफला