________________
स्यादादमञ्जरौ |
२०३
रमवादास्तथा हि नैगमनयदर्शनानुसारिणौ नैयाकिवैशेषिकौ संग्रहाभिप्रायप्रवृत्ताः सर्वेऽप्यद्वैतवादाः सांख्यदर्शनं च व्यवहारनयानुपाति प्रायश्चार्वाकदर्शनम् ऋजुसूत्राकूतप्रवृत्तबुधयस्तथागताः शब्दादिनयावलम्बिनो वैयाकरणादयः उक्तं च सोदाहरणं नयदुर्नयस्वरूपं श्रौदेवसूरिपादैः तथा च तद्गन्यः " नौयते येन श्रुताख्यप्रमाण विषयीकृतस्यार्थस्यांशस्तदितरांशौदासौन्यतः स प्रतिपत्तुरभिप्रायविशेषो नय" इति खाभिप्रेतार्दशादितरांशापलापी पुनर्नयाभासः स व्याससमासाभ्यां दिप्रकारः व्यासतोऽनेक विकलः समाचतस्तु विभेदो द्रव्यार्थिकः पर्यायार्थिकच आयो नैगमसंग्रह व्यवहारभेदात् वे धा धर्म योधर्मिणोर्धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः सञ्चैतन्यमात्मनौति धर्मयोर्वस्तुपर्यायवद्द्रव्यमिति धर्मिणोः चणमेकं सुखी विषयासक्तजीब इति धधर्मिणोर्मयादीनामैकान्तिक पार्थक्याभिसंधिर्नंगमाभासः यथात्मनि सत्त्वचैतन्ये परस्परमत्यन्त पृथग्भूते सामान्यमात्त्रग्राही परामर्शः संग्रहः श्रयमुभयविकल्पः परोऽपरच अशेषविशेषेष्वोदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परः संग्रहः विश्वमेकं सदविशेषादिति यथा सत्ताद्वैतं स्वौकुर्वाणः सकलविशेषाम्निराचक्षाणस्तदाभासः यथा सत्तेत्र तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनात् द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्वेदेषु गजनिमौलिकामव