________________
५०
प्रशापनासूत्र संखिज्जगुणा' मैथुनसंज्ञोपयुक्ता मनुष्याः संख्येगुणा भवन्ति, गौतमः पृच्छति-'देवाणं भंते ! र्कि आहारसनोवउत्ता जाव परिग्गहसन्नोवउत्ता?' हे भदन्त ! देवाः खलु किम् आहारसंज्ञोपंयुक्ता भवन्ति ? यावत्-किं वा भयसंज्ञोपयुक्ता भवन्ति ? किं वा मैथुनसंज्ञोपयुक्ता भवन्ति ? किं वा परिग्रहसंज्ञोपयुक्ता भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'ओसन्नं कारणं पड्डुच्च परिग्गहसम्नोवउत्ता' उ सन्नं कारणम्-वाहुल्येन वाद्यं कारणं, प्रतीत्य-आश्रित्य, वाह्यकारणापेक्षयेत्यर्थः, देवाः वाहुल्येन परिग्रहसंज्ञोपयुक्ता भवन्ति, कनकमणिरत्नादीनां परिग्रहसंज्ञोपयोगकारणानाम् तेपां सर्वदा सद्भावात् , सन्निहितत्वाच्च, 'संतइ भावं पडुच्च आहारसम्नो वउत्ता वि जाव परिग्गहसन्नोवउत्ता वि' संततिभावम्-आन्तरमनुभवभावम् , प्रतीत्य-आश्रित्य आन्तरानुभवभावापेक्षयेत्यर्थः देवा आहारसंज्ञोपयुक्ता अपि भवन्ति. यावत्-भयसंज्ञोपयुक्ता अपि, मैथुनसंज्ञोपयुक्ता अपि भवन्तीति भावः, गौतमः पृच्छति-'एएसि ण मंते ! देवाणं आहारसन्नोवउत्ताणं जाव परिग्गह सन्नोवउत्ताण य कयरे कयरेहितो अप्पा वा बहुया वा, तुल्ला वा, विसेसाहिया वा ?' हे भदन्त ! एतेषां खल देवानाम् आहारसंज्ञोपयुक्तानां यावत्भयसंज्ञोपयुक्तानाम् , मैथुनसंजोपयुक्तानाम् परिग्रहसंज्ञोपयुक्तानाञ्च मध्ये कतरे कतरेभ्यो - श्रीगौतमस्वामी-हे भगवन् ! देव क्या आहारसंज्ञा में उपयुक्त होते हैं ? क्या भयसंज्ञा में उपयुक्त होते हैं ? क्या मैथुनसंज्ञा में उपयुक्त होते हैं ? अथवा क्या परिग्रहसंज्ञा में उपयुक्त होते हैं ? — श्रीभगवान्-हे गौतम ! बहुलता से देव परिग्रहसंज्ञा में उपयुक्त होते हैं, क्योंकि परिग्रहसंज्ञा के जनक कनक, मणि, रत्न आदि उन्हें सदा-सर्वदा प्राप्त रहते हैं, किन्तु आन्तरिक अनुभव की अपेक्षा से विचार किया जाय तो वे आहारसंज्ञा में उपयोग वाले भी होते हैं, भयसंज्ञा उपयोग वाले भी होते है, मैथुनसंज्ञा में उपयोग वाले भी होते हैं और परिग्रहसंज्ञा में उपयोग वाले भी होते हैं।
श्रीगौतमत्वामी-हे भगवन् ! आहारसंज्ञा में उपयोग वाले' भयसंज्ञा में | શ્રી ગૌતમસ્વામી-હે ભગવન્! દેવ શુ આહાર સંજ્ઞામાં ઉપયુકત થાય છે ? શું ભય સત્તામાં ઉપયુકત થાય છે ? શું મૈથુન સંગ્રામ ઉપયુક્ત થાય છે? અથવા શું પરિગ્રહ સંજ્ઞામાં ઉપયુકત થાય છે?
શ્રી ભગવાન હે ગીતમ ! બહુલતાએ દેવ પરિગ્રહ સંગ્રામાં ઉપયુક્ત હોય છે. કેમકે પરિગ્રહ સંસાને જનક, રૂચક, મણિ, રત્ન આદિ તેઓને સદા પ્રાપ્ત રહે છે. પરંતુ આન્તરિક અનુભવની અપેક્ષાએ વિચાર કરવામાં આવે તે તેઓ આહાર સત્તામાં ઉપ ગ વાળા પણ થાય છે. ભયસ જ્ઞામા ઉપગવાળા પણ થાય છે, મૈથુન સંજ્ઞામાં ઉપગવાળા થાય છે, અને પરિગ્રહ સંગ્રામાં ઉપગ વાળા પણ થાય છે.
શ્રી ગૌતમસ્વામી ભગવન્! આહારસંસામાં ઉપગવાળા, ભયસંગ્રામાં ઉપયોગવાળા