________________
५४
अनुयोगद्वारसूत्र
अङ्गानि श्रतम्, नो श्रुतानि, स्कधः नो स्कत्राः नो अध्ययनम् अध्ययनानि, नो उदेशो नो उद्देशाः ॥ सू० ६ ||
टीका- 'आवस्मयं णं' इत्यादि
आवश्यकं खलु किं द्वादशान्तर्गतमेकमङ्गमिदम् ? किं वा अङ्गानि - बहून्यङ्गानि । तथा किं श्रुतं श्रुतानि ? आवश्यकं किमेक श्रुतरूपं किंवाऽनेकश्रुतरूपम् ? तथा किं स्कन्धः स्कन्धाः - किमेकः स्कन्धः, बहवो वा स्कन्धाः ! । तथा अध्ययनम् अध्ययनानि आवश्यक दं किमेकमध्ययनं किं वा बहून्यध्ययनानि । तथा उद्देश - उद्देशा वा - किम् - एक उद्देशो वा बहवो वा उद्देशाः इति दश प्रश्नाः । उत्तरयति—'आवस्सयंण इत्यादि । आवश्यकं खलु नो एकाङ्गरूपं नैवा
उत्तर-(आवस्सयं णं नो अंगं नो अंगाई) अनंग प्रविष्टरूप श्रुत होने के कारण आवश्यक सूत्र -न एक अंगरूप है । और न अनेक अंगरूप है । "सुयं नो सुयाई" यह तो एक तरूप है । अनेक श्रुतरूप नहीं है । (खंधो नो खंधा) एक स्कंधरूप है, अनेक स्कंधरूप नहीं है । (नो अज्झयगं, अज्झयणाई) पडू अध्ययन स्वरूप होने से यह एक अध्ययनरूप नहीं हैं किन्तु अनेक अध्यनरूप है । (नो उद्देसो नो उद्देसा) यह न एक उद्देशरूप है और न अनेक उद्देशरूप है । इसका तात्पर्य यह है कि यह आवश्यक सूत्र एक श्रुत स्कंधात्मक और षड् अध्ययनरूप हैं। यह एक अंगरूप और अनेक अंगरूप नहीं है । अनेक श्रुतस्कंधरूप नहीं है और न एक अध्ययनात्मक है, न एक और अनेक उद्देशरूप ही है ।
उत्तर
शंका- यहां ये दो प्रश्न हैं कि "यह आवश्यक सूत्र ९ अंगरूप है या अनेक अंगरूप है" करने योग्य ही नही प्रतीत होते - क्यों कि यह सूत्र नन्दि- (आवरसयं णं नो अंगं नो अंगाई) अनंग प्रविष्ट श्रुत३५ होवाने કારણે આવશ્યકસૂત્ર અક અંગરૂપ પણ નથી, અને અનેક અગરૂપ પણ નથી. ( सुयं नो सुयाइ) ते मे श्रुत३५ ४ छे. मने श्रुतय नही, (खंधा नो खंधा) ते थे! २४६३५ छे, मने४ २४६३५ नथी, (णो अज्झयणं, अज्झपणा) ते ६ અધ્યયનાવાળુ' હાવાને લીધે તેને એક અધ્યયનવાળુ' કહી શકાય નહીં, પણ અનેક अध्ययनवाणु उही शाय. (नो उद्देसो, नो उद्देसT) ते मे उद्देश३५ चा नथी અને અનેક ઉર્દુ શરૂપ પણ નથી. આ કથનના ભાવાથ નીચે પ્રમાણે છે-આવશ્યક સૂત્ર એક શ્રુતસ્કંધાત્મક અને છ અધ્યયનવાળું છે, તે એક અંગરૂપ પણ નથી અને અનેક અગરૂપ પણ નથી, તે અનેક શ્રુતસ્કંધરૂપ પણ નથી, તે એક અધ્યયનાત્મક પણ નથી, અને એક અથવા અનેક ઉદ્દેશરૂપ પણ નથી.
શંકા—આવશ્યક સૂત્ર એક અગરૂપ છે ? કે અનેક અંગરૂપ છે ?” આ એ પ્રશ્નો અહીં પૂછવા જોઈતા ન હતા, કારણ કે આપે જ આગળ એવી વાત કરી