Page #1
--------------------------------------------------------------------------
________________ nAyAdhammakaTTAo (chaTTo aMgo) * prakAzaka *0 zrI jinazAsana ArAdhanA TrasTa
Page #2
--------------------------------------------------------------------------
________________ namo namaH zrIgurupremasUraye / paJcamagaNadhara zrI sudharmAsvAmI vinirmita nAyAdhammakahAo (chaTTo aMgo prakAzaka zrI jinazAsana ArAdhanA TrasTa dukAna naM. 5, badrikezvara sosAyaTI, 81, netAjIsubhASa roDa, marIna DrAiva 'i' roDa, muMbaI- 400 002. vikrama saM. 2058 6 ba, azokA kompalekSa, relve garanAlA pAse, pATaNa pIna-384 265. mUlya ru.60/ "nAyAdhammakahAo" nAmanA A chaThThA mULa aMganA prakAzanano saMpUrNa lAbha girizabhAi pethANIe svahastaka thayela jJAnanidhInI upajamAMthI lIdhela che. teono aMtaHkaraNa pUrvaka AbhAra mAnIe chIe. li. zrI jinazAsana ArAdhanA TrasTa
Page #3
--------------------------------------------------------------------------
________________ prakAzakIya jayavaMtA jinazAsanamA zvetAMbara saMpradAya zrI sudharmAsvAmInI zrutaparaMparA 45 Agamone mAne che. emAM 11 aMga paikI chaTTha aMga che 'nAyA dhammakahAo' (jJAtAdharmakathA) jenuM A avasare punaH mudraNa thai rahyu che / paramavIra prabhu mahAvIranA zrImukhethI tripadI grahaNa karI mAtra aMtarmUhUrtamAM ja 14 pUrvanI racanA karanAra paramapavitra zrI sudharmAsvAmIjInI zabdanA mAdhyame ApaNane ahIM pratiti thAya che. A paramAgama graMthamAM be zrutaskaMdha che. prathama zrutaskaMdhamAM 19. adhyayanomAM dharmakathAnA mAdhyame upadezanI saravANI vahe che. bIjA zrutaskaMdhamAM paNa dharmakathAo che. ahIM Akho graMtha mULa che. i.sa. 1940 mAM pUnAnI phargyusana kolejanA adhyApaka zrI ena.vI. vaidya dvArA tenuM saMpAdana 'thayuM che. A punaH prakAzana saMmaye pUrva saMpAdakane kRtajJatAbhAve yAda karIe chIe / zrI jinazAsana zrutadhAraka evA gItArtha AcArya bhagavaMto dvArA ja vahana karAya che... "annANasaMmohatamoharassa, namo namo nANadivAyarassa" Adi pado dvArA jJAnano apUrva mahimA gavAyo che. A zrutaparaMparAne avicchinna rIte AgaLa vadhAravI e ApaNA saurnu kartavya che. zrI jinazAsana ArAdhanA TrasTa dvArA chellA 24 varSathI zrutasevA dvArA jinazAsananI apUrva bhakti thai rahI che. Aja sudhImA 250 jeTalA prAcIna zrutagraMthonA punaHmudraNAdi kAryo thayA che. hajI paNa A zrutasevA apUrvavege cAlI rahI che. zrutAdhiSThAyikA zrI sarasvatI devI amane A kAryamAM pUrNakRpA varasAve eja abhyarthanA saha li..... zrI jinazAsana ArAdhanA TrasTa vatI zrI caMdrakumAra bAbubhAI jarIvAlA lalitakumAra ratanacaMda koThArI zrI puMDarikabhAI aMbAlAla zAha
Page #4
--------------------------------------------------------------------------
________________ zrutasamuddhAraka 1. bhANabAi nAnajI gaDA, muMbai. (pa.pU. gacchAdhipati AcAryadeva zrImad vijaya bhuvanabhAnusUrIzvarajI ma.sA. nA upadezathI) 2. zeTha ANaMdajI kalyANajI, amadAvAda. 3. zrI zAMtinagara zvetAMbara mUrtipUjaka jaina saMgha, amadAvAda. (pa.pU. tapasamrATa AcAryadeva zrImadavijaya himAMzusUri ma.sA.nI preraNAthI) 4. zrI zrIpALanagara jaina upAzraya TrasTa, vAlakezvara, muMbai, (pa.pU. gacchAdhi pati AcAryadeva zrImad vijaya rAmacaMdrasUri ma.sA. nI divyakRpA tathA pU. AcAryadeva zrImadvijaya mitrAnaMda sU. ma.sA. nI preraNAthI) zrI lAvaNya sosAyaTI zvetAMbara mUrtipUjaka jaina saMgha, amadAvAda. (pa.pU. paMnyAsajI zrI kulacaMdravijayajI gaNivaryanI preraNAthI) 6. nayanabALA bAbubhAi sI.jarIvALA hA.caMdrakumAra, manISa, kalpaneza (pa.pU. munirAja zrI kalyANabodhi vijayajI ma.sA. nI preraNAthI) 7. kezarabena ratanacaMda koThArI hA. lalitabhAi (pa.pU. gacchAdhipati AcArya deva zrImad vijaya jayaghoSasUrIzvarajI mahArAjanI preraNAthI) 8. zrI zvetAMbara mUrtipUjaka tapagacchIya jaina pauSadhazALA TrasTa, dAdara, muMbai. 9. zrI muluMDa zvetAMbara mUrtipUjaka jaina saMgha, muluMDa, muMbai. (AcAryadeva zrI hemacaMdrasUri ma.sA. nI preraNAthI) 10. zrI zAMtAkrujha zve. mUrti. tapAgaccha saMgha, zAMtAkrujha, muMbai. (AcArya deva zrI hemacaMdrasUri ma.sA. nI preraNAthI) 11. zrI devakaraNa mULajIbhAi jaina derAsara peDhI, malADa (vesTa), muMbai. (pa.pU. ___munirAja zrI saMyamabodhi vi. ma.sA. nI preraNAthI). 12. saMghavI aMbAlAla ratanacaMda jaina dhArmika TrasTa, khaMbhAta. (pU.sA. zrI vasaM taprabhAzrIjI ma. tathA pU.sA. zrI svayaMprabhAzrIjI ma. tathA pU.sA.zrI divyayazAzrIjI ma. nI preraNAthI mULIbenanI ArAdhanAnI anumodanAthai)
Page #5
--------------------------------------------------------------------------
________________ 13. bAbu amIcaMda panAlAla AdIzvara jaina Tempala cerITebala TrasTa, vAlakezvara, ___ muMbaI-400 006. (pU. munirAja zrI akSayabodhi vijayajI ma.sA. tathA pU. munirAja zrI mahAbodhivijayajI ma.sA. tathA pU. munirAjazrI hiraNya bodhivijayajI ma.sA.nI preraNAthI) 14. zrI zreyaskara aMdherI gujarAtI jaina saMgha, muMbai. (pU. muni zrI hemadarzana vi. ma. tathA pU. munizrI ramyaghoSa vi. ma. nI preraNAthI) 15. zrI jaina zvetAMbara mUrtipUjaka saMgha, maMgaLapArekhano khAMco, zAhapura, amadA vAda. (pa.pU. AcAryadeva zrI rucakacaMdrasUri ma. nI preraNAthI) 16. zrI pArzvanAtha zvetAMbara mUrtipUjaka jaina saMgha, saMghANI sTeTa, ghATakopara (vesTa), muMbai. (pU. kalyANabodhivi ma. nI preraNAthI) 17. zrI navajIvana sosAyaTI jaina saMgha, bombe senTrala, muMbai. (pU. munirAja zrI akSayabodhi vi. ma. nI preraNAthI) 18. zrI ghATakopara jaina zvetAMbara mUrtipUjaka saMgha, ghATakopara (vesTa), muMbaI (vairAgyadezanAdakSa pU.A. zrI hemacaMdrasUri ma.sA. nI preraNAthI) 19. zrI kalyANajI sobhAgacaMda jaina peDhI piMDavADA (rAja.) (siddhAMtamahodadhi sva. AcArya zrI vijaya premasUrIzvarajI ma. nA saMyamajIvananI anumoda nArthe.) 20. zrI AMbAvADI zvetAmbara mUrtipUjaka jaina saMgha, amadAvAda (pU. muni zrI kalyANabodhi vi. ma. nI preraNAthI) 21. zrI jaina zvetAmbara mUrtipUjaka saMgha, vAsaNA, amadAvAda. (pU. AcArya zrI nararatnasUri ma. nA saMyamajIvananI anumodanArthe pUjya tapasvI ratna AcArya zrI himAMzusUrIzvarajI ma.sA.nI preraNAthI) 22. zrI premavardhaka ArAdhaka samiti, dharaNidhara, derAsara, pAlaDI, amadAvAda. (pU. gaNivarya zrI akSayabodhivijayajI ma. nI preraNAthI) 23. zrI mahAvIra jaina zve. mUrtipUjaka saMgha, pAlaDI, amadAvAda, zeTha kezava lAla mULacaMda jaina upAzraya. (pa.pU. AcArya zrI rAjendrasUri mahArAjanI preraNAthI) 88888888885338888888888
Page #6
--------------------------------------------------------------------------
________________ 24. zrI mATuMgA jaina zvetA. mUrtipUjaka tapagaccha saMgha enDa ceriTIjha, mATuMgA, muMbai. 25. zrI jIvIta mahAvIrasvAmI jaina saMgha, nAMdiyA. (rAjasthAna) (pU. gaNivarya zrI akSayabodhivijayajI ma.sA. tathA munizrI mahAbodhivijayajI ma.sA. nI praraNAthI) 26. zrI vizA ozavALa tapagaccha jaina saMgha, khaMbhAta. (vairAgyadazanAdakSa pa.pU. AcArya deva zrI hemacaMdrasUri ma.sA. nI preraNAthI) 27. zrI vimala nAtha jaina derAsara ArAdhaka saMgha, bANagaMgA, vAlakezvara, muMbai 400 006. 28. zrI pAlitANA cAturmAsa ArAdhanA samiti. (parama pUjya vairAgya dezanAdakSa AcArya deva zrImad vijaya hemacaMdrasUrIzvarajI mahArAja sAhebanA saMvata 2053nA pAlitANA madhye cAturmAsa prasaMge thayela jJAnadravyanI UpajamAMthI) 29. zrI sImaMdhara jina ArAdhaka TrasTa, emaralDa epArTamenTa, aMdherI (i.). ___ muMbai. (preraka munizrI netrAnaMdavijayajI) 30. zrI dharmanAtha popaTalAla hemacaMda jaina zvetAMbara mUrtipUjaka saMgha, jaina nagara, amadAvAda. 31. zrI kRSNanagara jaina zvetAmbara mUrtipUjaka saMgha, saijapura, amadAvAda. (pa.pU. AcArya vijaya hemacaMdrasUrIzvarajI ma.sA. nA kRSNanagara madhye saMvata 2052nA cAturmAsa nimitte pa.pU. munirAja zrI kalyANabodhivijaya ma.sA. nI prera NAthI) 32. zrI bAbubhAi sI. jarIvALA TrasTa, nijhAmapurA, vaDodarA-390 002. (preraka - muni zrI kalyANabodhi vijayajI ma.) 33. zrI goDI pArzvanAthajI Tempala TrasTa, punA. (pU. gacchAdhipati AcAryadeva zrImad vijaya jayaghoSasUrIzvarajI ma.sA. tathA pU. munirAja zrI mahAbodhivijayajI ma.sA. nI preraNAthI) 883888333838
Page #7
--------------------------------------------------------------------------
________________ 34. zrI zaMkhezvara pArzvanAtha jaina zvetAmbara maMdira TrasTa, bhavAnI peTha, munirAja zrI anaMtabodhi vijayajI ma. sA. nI preraNAthI) 35. zrI rAMdera roDa jaina saMgha, surata. punA. (pU. ( pU.paM. zrI akSayabodhi vijayajI ma. sA. nI preraNAthI) 36. zrI zvetAmbara mUrtipUjaka tapAgaccha dAdara jaina pauSadhazALA TrasTa, ArAdhanA bhuvana, dAdara, muMbai. (muni zrI aparAjita vi. ma. nI preraNAthI) 37. zrI javAhara nagara jaina zve, mUrti. saMgha, goregAma, muMbaI. ( pU. A. zrI rAjendrasUri ma.sA. nI preraNAthI) 38. zrI kanyAzALA jaina upAzraya, khaMbhAta. (pU. pravartinI. zrI raMjana zrIjI ma.sA., pU. pravartinI zrI iMdrazrIjI ma.sA. nA saMyamajIvananI anumodanArthe pa.pU. sA. zrI vinayaprabhAzrIjI ma. sA. tathA pa. pU. sA. zrI vasaMtaprabhAzrIjI ma. sA. tathA pa. pU. sAdhvIjI zrI svayaMprabhAzrIjI ma. sA. nI preraNAthI) 39. zrI mATuMgA jaina zvetAMbara mUrtipUjaka tapAgaccha saMgha enDa cerITIjha, mATuMgA, muMbaI. (paMnyAsa pravara zrI jayasuMdaravijayajI gaNivaryanI preraNAthI) 40. zrI zaMkhezvara pArzvanAtha zvetAMbara mUrtipUjaka jaina saMgha, 60 phuTa roDa, ghATakopara (i.) (pU.paM. zrI varabodhivijayajI gaNivaryanI preraNAthI) 41. zrI AdinAtha zvetAmbara mUrtipUjaka jaina saMgha, navasArI. ( pa.pU. A. zrI guNaratnasUri ma.nA ziSya pU. paMnyAsajI zrI puNyaratnavijayajI gaNivaryanI tathA pU. paM. yazoratnavijayajI gaNivaryanI . 42. zrI koimbatura jaina zvetAMbara mUrtipUjaka saMgha, koimbatura. 43. zrI paMkaja sosAyaTI jaina saMgha TrasTa, pAlaDI, amadAvAda. (pa. pU. A. zrI bhuvanabhAnusUri ma.sA. nI gurumUrti pratiSThA prasaMge thayela AcArya-paMnyAsagaNi padArohaNa dikSA vagere nimitte thayela jJAnanidhimAMthI) 44. zrI mahAvIrasvAmI jaina zvetAMbara mUrtipUjaka derAsara, pAvApurI, khetavADI, muMbaI. (preraka munizrI rAjapAlavijayajI tathA paM. zrI akSayabodhi vi. ma.)
Page #8
--------------------------------------------------------------------------
________________ 45. zrI hIrasUrIzvarajI jagadaguru zvetAMbara mUrtipUjaka jaina saMgha TrasTa, malADa (pUrva), muMbai. 46. zrI pArzvanAtha zve. mUrti pUrNa jaina saMgha, saMghANI esTeTa, ghATakopara (vesTa), ___muMbai. (preraka gaNi zrI kalyANabodhivijayajI ma.) 47. zrI marIna DrAiva jaina ArAdhaka TrasTa (muMbaI). 48. zrI sahasraphaNA pArzvanAtha jaina derAsara upAzraya TrasTa, bAbulanAtha muMbai. (gaNivarya aparAjita vijayajInA ziSya muni zrI sattvabhUSaNa vijayajInI preraNAthI) 49. zrI govaliyA TaMka jaina saMgha muMbai (pU. AcAryadevathI hemacaMdrasUri ma.nA ziSya gaNivarya zrI kalyANabodhi vijayajI ma. nI preraNAthI) 50. zrI dharmanAtha popaTalAla hemacaMda jaina zve. mU. pU. saMgha jaina nagara amadAvAda (pU. muni zrI satyasuMdara vi. nI preraNAthI) 51. ratanabena velajI gAlA parivAra, muluMDa muMbai (muni zrI ratnabodhi vi. nI preraNAthI) 52. zrI vimala nAtha jaina derAsara ArAdhaka saMgha bANagaMgA, vAlakezvara, muMbai 6. (preraka - pU.A. hemacaMdrasUri ma.) 53. zrI vADIlAla sArAbhAi derAsara TrasTa, prArthanA samAja, muMbaI (muni zrI rAjapAlavijayajI tathA paMnyAsajI zrI akSayabodhivijayajI gaNi) 54. zrI prInsesa sTrITa, luhAra cAla jaina saMgha (preraka-gaNivara kalyANabodhi vi. ma.) HEARTHRILLER
Page #9
--------------------------------------------------------------------------
________________ ONE-5010.8 shrutaaddhaark| 1. zrI lakSmIvardhaka jaina saMgha, pAlaDI, amadAvAda. (pa.pU. munirAja nipuNa caMdravijaya ma.sA. nI preraNAthI) zrI naDIyAda zvetAMbara mUrtipUjaka jaina saMgha, naDIyAda (pa.pU. muni zrI varabodhi vijayajI ma.sA. nI preraNAthI) 3. zrI sAyana zvetAMbara mUrtipUjaka jaina saMgha, sAyana, muMbai. 4. zrI pArzvanAtha zvetAMbara mUrtipUjaka jaina saMgha, saMghANI, esTeTa, ghATakopara (vesTa), muMbai. anKNOON.TVairg-10088 BAAR | zrutabhakta 1. zrI bAbubhAi sI. jarIvAlA TrasTa, nijhAmapurA, vaDodarA. 2. zrI bApunagara zvetAMbara mUrtipUjaka jaina saMgha, amadAvAda. (pU. gaNivarya zrI akSayabodhivijayajI ma.sA. tathA munirAja zrI mahAbodhi vijayajI ma.sA. nI preraNAthI) 3. zrI sumatinAtha zvetAMbara mUrtipUjaka jaina saMgha, memanagara, amadAvAda (pU. munirAja zrI dharmarakSita vi. ma. tathA pU. munirAja zrI hemadarzana vi. ma. nI preraNAthI) 4. sva. zrI suMdaralAla dalapatabhAi jhaverI. hA. jAsudabena, punamacaMdabhAi, jasavaMtabhAi vagere.. 5. zrI munisuvrata svAmi jaina zvetAMbara mUrtipUjaka maMdira TrasTa, kolhApura. 6. zrI araviMdakumAra kezavalAla jhaverI jaina rilijIyasa TrasTa, khaMbhAta. 33
Page #10
--------------------------------------------------------------------------
________________ zrI jinazAsana ArAdhanA TrasTa-muMbaI dvArA prakAzita thayelA graMthonI sUci 1. jIvavicAra prakaraNa saTIka daMDaka prakaraNa 31. vyavahAra zuddhi prakAza 2. nyAyasaMgraha saTIka 32. anekAnta vyavasthA prakaraNa 3. dharmasaMgraha saTIka bhIga-1 33. prakaraNa saMdoha 4. dharmasaMgraha saTIka bhAga-2 '34. utpAdAdisiddhi prakaraNa sTIka 5. dharmasaMgraha saTIka bhAga-3 35. abhidhAna vyutpatti prakriyA koza bhAga-1 6. jIvasamAsa TIkAnuvAda. 36: abhidhAna vyutpatti prakriyA koza bhAga-2 7. jaMbudvIpa saMgrahaNI saTIka 37. praznottara ratnAkara (senaprazna) 8. syAdvAdamaMjarI sAnuvAda 38. saMbodhasaptati saTIka 9. saMkSepa samArAditya kevaLI caritra 39. paMcavastu saTIka 10. bRhatkSetrasamAsa saTIka 40. zrI jaMbusvAmI caritra 11. bRhat saMgrahaNI saTIka 41. zrI samyakatva saptati saTIka 12. bRhat saMgrahaNI saTIka 42. guru guNa SaTatriMzatSaTatriMzikA saTIka 13. ceiyavaMdaNa mahAbhAsa 43. stotra ratnAkara 14. nayopadeza saTIka 44. upadeza ratnAkara 15. puSpamALA (mULa ane anuvAda) 45. upadeza ratnAkara 16. mahAvIra cariyaM 46. zrI vimalanAtha caritra 17. mallinAtha caritra 47. subodhA sAmAcAri 18. vAsupUjya caritra 48. zAMtinAtha caritra graMtha 19. zAMtasudhArasa saTIka 49. navapada prakaraNa saTIka bhAga-1 20. zrAddhaguNa vivaraNa 50. navapada pkaraNa saTIka bhAga-2 21. tatvajJAna taraMgiNI 52. zrAddha prakaraNa vRtti 22. triSaSTizalAkApuruSa caritra parva 3/4 54. vijayaprazasti bhASya (vijayasenasUri 23. triSaSTizalAkApuruSa caritra parva 5/6 24. aSTasahasrI tAtparya vivaraNa 55. kumArapALa mahAkAvya saTIka (prAkRtadva25. yuktiprabodha yAzraya) 26. vizeSaNavatIvaMdanapratikramaNa avacUrI 56. dharmaratna prakaraNa saTIka bhAga-1 27. pravrajyA vidhAna kulaka saTIka 57. dharmaratna prakaraNa saTIka bhAga-2 28. caityavaMdana bhASya (saMghAcAra bhASya saTIka) 58. upadeza pada bhAga-1 29. vardhamAnadezanA padya (bhAga-1 chAyA sAthe) 59. upadeza pada bhAga-2 30. vardhamAnadezanA padya (bhAga-2 chAyA sAthe) 60. zrAddhadinakRtya bhAga-1 caritra)
Page #11
--------------------------------------------------------------------------
________________ 61. zrAddhadinakRtya bhAga-2 62. pArzvanAtha caritra 63. vicAra ratnAkara 64. upadeza saptatikA 65. devendra narakendra prakaraNa 66. puSpa prakaraNa mALA 67. gurvAvalI 68. puSpa prakaraNa mAlA 69. neminAtha mahAkAvya 70. pAMDava caritra bhAga-1 71. pAMDava caritra bhAga-2 72. pArzvanAtha caritra gadya 73. hIra praznottarANi 74. dharmavidhi prakaraNa 75. supArzvanAtha caritra bhAga-1 76. devadharma parIkSAdi graMtho 77. supArzvanAtha caritra bhAga 2-3 78. prakaraNatrayI 79. samatAzataka (sAnuvAda) 80. upadezamALA-puSpamALA 81. pRthvIcaMdra caritra 82. upadezamALA 83. pAiyalacchI nAmamAlA 84. doDhaso sAvaso gAthAnA stavano 85. dvivarNa ratnamAlA 86. zAlibhadra caritra 87. anaMtanAtha caritra pUjASTaka 88. karmagraMtha avacUrI 89. upamiti bhava prapaMca kathA bhAga-1 90. dharmabindu saTIka 91. prazamarati saTIka 92. mArgaNAdvAra vivaraNa 93. karmasiddhi 94. jaMbusvAmI caritra anuvAda 95. caityavaMdana bhASya sAnuvAda 96. guNavarmA caritra sAnuvAda 97. savAso doDhaso gAthA stavano 98. dvAtriMzaddhAtriMzikA 99. kathAkoSa 100. jaina tIrtha darzana 101. jaina kathA saMgraha bhAga-1 102. jaina kathA saMgraha bhAga-2 103. jaina kathA saMgraha bhAga-3 104. rayaNasehara nivakahA saTIka 105. AraMbhasiddhi 106. neminAtha caritra gadya 107. mohonmulanam (vAdasthAnam). 108. zrI bhuvanabhAnu kevalI caritra (anuvAda) 109. zrI caMdraprabhasvAmI caritra (anuvAda) 110. ApaNA jJAnamaMdiro 111. pramAlakSaNa 112. AcAra pradIpa 113. vividha praznottara 114. AcAropadeza anuvAda 115. paTTAvalI samuccaya bhAga-1 116. paTTAvalI samuccaya bhAga-2 117. ratnAkarAvatArikA anuvAda bhAga-1 118. ratnAkarAvatArikA anuvAda bhAga-2 119. caityavaMdana covIsI tathA praznottara ciMtA maNI 120. nisyAvali sUtra 121. kalyANamaMdira laghuzAMti saTIka 122. upadeza saptatikA (TIkAnuvAda) pustaka 123. pratikramaNa hetu (pustaka) 124. jaina kumArasaMbhava mahAkAvya 125. devacaMdra stavanAvali 8888888888888
Page #12
--------------------------------------------------------------------------
________________ 126. AnaMdakAvya mahodadhi bhAga - 1 127. zrI paryaMta ArAdhanA sUtra ( avacUrI anuvAda sAthe ) 128. jinavANI (tulanAtmakadarzana vicAra) 129. praznottara pradIpa graMtha 130. prAcIna koNa zvetAmbara ke digambara ? (gujarAtI) 131. jaMbUdvIpa samAsa (anuvAda) 132. sumati caritra (anuvAda) 133. tattvAmRta (anuvAda) 134. triSaSTizalAkApuruSa caritra parva-2 135. triSaSTizalAkApuruSa caritra parva-1 136. jaina kathA saMgraha bhAga - 4 ( pratAkAra saMskRta) 137. jaina kathA saMgraha bhAga-5 138. jaina kathA saMgraha bhAga-6 139. jaina dharma bhakti kaMcanamALA (sAnuvAda) 140. jaina dharma bhakti kaMcanamALA (sAnuvAda) bhAga-2 141. zrImokSapada sopAna (cauda guNasthAnakanuM svarupa) 142. ratnazekhara ratnavatI kathA (parvatithi mAhAtmya para) 143. SaSTizatakam (sAnuvAda) 144. namaskAra mahAmaMtra (nibaMdha) 145. jaina gotra saMgraha (prAcIna jaina itihAsa sahita) 146. nayamArgadarzana yAne sAtanayanuM svarupa 147. mahopAdhyAya zrI vIravijayajI mahArAjanuM caritra 148. mukti mArgadarzana yAne dharmaprAntinA hetuo 149. cetodUtam 150. mUrtimaMDana praznottara 151. piMDavizuddhi anuvAda 152. naMdisUtra (mULa) 153. naMdisUtra saTIka (bIjI AvRtti) 154. naMdisUtra cUrNi saTIka 155. anuyoga dvAra saTIka 156. dazavaikAlika saTIka 157. dazavaikAlika saTIka 158. oghaniryukti saTIka 159. piMDaniryukti 160. Avazyaka sUtranI TIkA bhAga-1 161. Avazyaka sUtranI TIkA bhAga-2 162. Avazyaka sUtranI TIkA bhAga-3 163. Avazyaka sUtranI TIkA bhAga-4 164. Avazyaka sUtranI TIkA bhAga-1 165. Avazyaka sUtranI TIkA bhAga-2 166. Avazyaka sUtranI TIkA bhAga-3 167. Avazyaka sUtranI dIpikA bhAga-1 168. Avazyaka sUtranI dIpikA bhAga-2 169. Avazyaka sUtranI dIpikA bhAga-3 170. uttarAdhyayana saTIka bhAga - 1 171. uttarAdhyayana saTIka bhAga-2 172. uttarAdhyayana saTIka bhAga-3 173. jaMbudvIpa prajJapti bhAga-1 174. jaMbudvIpa prajJapti bhAga-2 175. jIvAjIvAbhigama sUtra bhAga - 1 176. jIvAjIvAbhigama sUtra bhAga - 2 177. rAjaprazrIya 178. AcArAMga dIpikA 179. bhagavatI sUtra bhAga-1 180. bhagavatI sUtra bhAga-2 181. bhagavatI sUtra bhAga-3
Page #13
--------------------------------------------------------------------------
________________ 182. pannavaNA sUtra saTIka bhAga-1 183 . pannavaNA sUtra saTIka bhAga-2 184. RSibhASitasUtra 185. hAribhadrIya Avazyaka TIppaNaka 186. sUryaprajJapti saTIka 187. AcArAMga dIpikA bhAga-1 188. sUtrakRtAMga dIpikA 189. ThANAMga saTIka bhAga - 1 190. ThANAMga saTIka bhAga-2 191. anuyogadvAra mULa 192. samavAyAMga saTIka 193. AcArAMga dIpikA bhAga-2 194. sUtrakRtAMga saTIka bhAga-1 195. sUtrakRtAMga saTIka bhAga-2 196. bhagavatI sUtra 197. kalpasUtra pradIpikA 198. kalpasUtra kaumudi 199. AnaMda kAvya mahodadhi bhAga-3 200. zrI zrutajJAna amIdhArA 201. uttarAdhyayana sUtra - mULa 202. upadhAna vidhi 203. hIrasvAdhyAya bhAga - 1 204. hIrasvAdhyAya bhAga-2 205. caityavaMdanAdi bhASyatrayI (vivecana ) 206. bhojaprabaMdha 207. zrI vastupAla caritra (bhASAntara ) 208. zrI yogabiMdu saTIka 209. guru guNa ratnAkara kAvyam 210. jagadaguru kAvyam 211. yogadraSTisamuccaya (anuvAda) 212. jaina jyotirgratha saMgraha 213. pramANa paribhASA 214. prameya ratnakoSa 215. jaina stotra saMgraha bhAga - 2 216. zrI yoga draSTisamuccaya (bhAvAnuvAda) 217. navasmaraNa (iMglIza sArtha sAnuvAda) 218. ATha draSTinI sajjhAya 219. AgamasAra (devacaMdrajI) 220. nayacakrasAra (devacaMdrajI) 221. guruguNaSaTatriziMkA (devacaMdrajI ) 222. paMcakarmagraMtha (devacaMdrajI) 223. vicArasAra (devacaMdrajI) 224. zrI paryuSaNa parvAdika parvonI kathAo 225. vimaLa maMtrIno rAsa 226. bRhat saMgrahaNI aMtargata yaMtrono saMgraha 227. damayaMtI caritra 228. bRhatsaMgrahaNI yaMtra 229. jaina stotra saMgraha 230. zrIyazodhara caritra 231. zrIcaMdravIrazubhAdi kathA catuSTayam 232. siripAsanAhacariyaM 233. zrI samyakatva kaumudI (anuvAda) 234. zrI vimalanAtha caritra (anuvAda) 235. zrI jaina kathA ratna koSa bhAga-1 (anuvAda) 236. pramANanayatatvAvalokAlaMkAra 237. zrI haimadhAtupATha 238. zrI siddhacakrAdi ArAdhanavidhi vagere saMgraha 239. zrI sImaMdhara jina vinati ( stavana) 240. nAyA dhammakahAo 241. jaina kathAratnakoza bhAga-2 242. jaina kathAratnakoza bhAga-3 243. zrI zatruMjaya tIrthoddhAra (anuvAda)
Page #14
--------------------------------------------------------------------------
________________ ||naayaadhmmkhaao|| OM namaH sarvajJAya / (1) teNaM kAleNaM teNaM samaeNaM caMpA nAma nayarI hotthA / vaNNao / (8) tIse NaM caMpAe nayarIe bahiyA uttarapurathime disIbhAe puNNabhadde nAmaM ceie hotthA / SaNNao / (3) tattha NaM caMpAe nayarIe koNie nAmaM rAyA hotthA / vnnnno| - (4) teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa aMtevAsI ajamuhamme nAma there jAisaMpanne kulasaMpanne balarUvAviNayanANadasaNacarittalAghavasaMpanne oyaMsI teyaMsI vaccaMsI jasaMsI jiyakohe jiyamANe jiyamAe jiyaloheM jiiMdie jiyanide jiyaparIsahe jIviyAsAmaraNabhayAvappamukke tavappahANe guNappahANe evaM caraNakaraNaniggahanicchayaanjavamahavalAghavakhaMtiguttimuttivijjAmaMtabaMbhavayanayaniyamasaJcasoyanANadasaNacArittappahANe urAle ghore ghoravvae ghoratavassI ghorabaMbhaceravAsI ucchUDhasarIre saMkhittaviulateullese codasapuvvI caunANovagae paMcahiM aNagArasaehiM saddhiM saMparikhuDe puvvANupurdiva caraH mANe gAmANugAma duijjamANe suhaMsuheNaM viharamANe jeNeva caMpA nayarI jeNeva puNNabhadde cehaeM teNAmeva uvAgacchai 2 ttA ahApaDirUvaM uggahaM ogiNhittA saMjamaNaM tavasA appANaM bhAvamANe vihri| (5) tae NaM caMpAe nayarIe parisA niggyaa| koNio niggyo| dhammo kahiyo / parisA jAmeva disi pAunbhUyA vAmeva disi pddigyaa| veNaM kAleNaM teNaM samaeNaM ajasuhammassa aNagArassa jeTTe aMtevAsI ajjajaMbU nAma aNagAre kAsavagotteNaM sattussehe jAva ajjasuhammassa therassa adUrasAmaMte uDDejANU ahosire jhANakoTThovagae saMjameNaM tavasA appANaM bhAvemANe viharai / vae NaM se ajjajaMbUnAme jAyasaDhe jAya
Page #15
--------------------------------------------------------------------------
________________ [1.5 nAyAdhammakahAo saMsae jAyakouhalle saMjAyasaDDe saMjAyasaMsae saMjAyakohalle utpannasaDDhe uppannasaMsae uppannakouhalle samuppannasaDDe samuppannasaMsae samuppannakouhalle uTThAe uDhei 2 jeNAmeva ajjasuhamme there teNAmeva uvAgacchai 2 ajjasuhamme there vikkhutto AyAhiNaM payAhiNaM karei vaMdai namasai 2 ajjasuhammassa therassa naccAsanne nAidUre sussUsamANe namasamANe abhimuhe paMjaliuDe viNaeNaM pajjuvAsamANe evaM vayAsI-jai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM AIgareNaM titthagareNaM sayaMsaMbuddhaNaM purisuttameNaM purisasahiNaM purisavaggheNaM purisavaragaMdhahatthiNA lAguttamaNaM loganAheNaM logahieNaM logapaIveNaM logapajjoyagareNaM abhayadaeNaM saraNadaeNaM cakkhudaeNaM maggadaeNaM bohidaeNaM dhammadaeNaM dhammadesageNaM dhammanAyageNaM dhammasArahiNA dhammavaracAuraMtacakkavaTTiNA appaDihayavaranANadasaNadhareNaM viyadRchaumeNaM jiNeNaM jANaeNaM tiNNeNaM tAraeNaM buddhaNaM bohaeNaM mutteNaM moyageNaM savvaNNeNaM savvadarasiNA sivamayalamaruyamaNatamakkhayamavvAbAhamapuNarAvattiyaM sAsayaM ThANamuvagaeNaM paMcamassa aMgassa ayamaDhe pannatte, chaTThassa NaM bhaMte ! nAyAdhammakahANaM ke aDhe pannatte ? jaMbU ti ajjasuhamme there ajjajaMbUnAmaM aNagAraM evaM vayAsI-evaM khalu jaMbU samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM chaThussa aMgassa do suyakkhaMdhA pannacA, taMjahA-nAyANi ya dhammakahAo y| jai NaM bhaMte / samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM chaTThassa aMgassa do suyakkhaMdhA pannattA taMjahA- nAyANi ya dhammakahAo ya, paDhamassaNaM bhaMte ! suryakhaMdhassa samaNeNaM jAva saMpatteNaM nAyANaM kai ajhayaNA pannattA ? evaM khalu jaMbU ! samaNeNaM jAva saMpatteNaM nAyANaM egUNavIsaM ajjhayaNA pannattA, taMjahA- ukkhittaNAe saMghADe aMDe kumme ye selge| tuMbe yaM rohiNI mallI mAyaMdI caMdimA i ya // 1 // dAvahave udagaNAe maMDhukke teyalI vi ya / naMdIphale avarakakA Ainne susumA i ya // 2 // avare ya. puMDarIe nAyae eguunnviisime| (6) ja NaM bhaMte ! samaNeNaM jAva saMpatteNaM nAyANaM egUNavasiM
Page #16
--------------------------------------------------------------------------
________________ -1.9] nAyAdhammakahAo ajjhayaNA pannattA,taMjahA-ukkhittaNAe jAva puMDarIe ciya, paDhamassa NaM bhaMte ! ajjhayaNassa ke ahe pannatte ? evaM khalu jaMbU! teNaM kAleNaM 2 iheva jaMbuddIve dIve bhArahe vAse dAhiNaddhabharahe rAyagiheM nAma nayare hotthA / vaNNao / guNasilae ceie| vaNNao / tattha NaM rAyagihe nayare seNie nAma rAyA hotthA / vnnnno| tassa NaM seNiyassa rano naMdA nAma devI hotthA sukumAlapANipAyA / vnnnno| . . (7) tassa NaM seNiyassa putte naMdAe devIe attae abhae nAma kumAre hotthA ahINa jAva surUve sAmadaMDabheyauvappayANanIisuppauttanayavihinnU IhApohamaggaNagavesaNaatthasatthamaivisArae uppattiyAe veNaiyAe. kammiyAe pAriNAmiyAe caMuvvihAe buddhIe uvavee seNiyassa rano bahusu kajesu ya kuDuMbesu ya maMtesu ya gujjhesu ya rahassesu ya nicchaesu ya ApucchaNijje paDipucchaNijje meDhI pamANaM AhAre AlaMbaNaM cakkhU meDhIbhUe pamANabhUe AhArabhUe AlaMbaNabhUe cakkhabhUe savvakajjesu savvabhUmiyAsu laddhapaJcae viiNNaviyAre rajjadhuraciMtae yAvi hotthA / seNiyassa ranno rajaM ca raTuM ca kosaM ca koTThAgAraM ca balaM ca vAhaNaM ca puraM ca aMteuraM ca sayameva samupekkhamANe 2 viharai / (8) tassa NaM seNiyassa ranno dhAriNI nAmaM devI hotthA jAva soNayassa ranno iTThA jAva viharai / (9) tae NaM sA dhAriNI devI annayA kayAi taMsi tArisagaMsi chakkaTThagalaTThamaTThasaMThiyakhaMbhuggayapavaravarasAlabhaMjiyaujjalamANakaNagarayaNathUbhiyaviDaMkajAladdhacaMdanijjUhakaMtarakaNayAlicaMdasAliyAvibhattikalie sarasacchadhAUvalavaNNaraie bAhirao dUmiyaghaTTamahe abhitarao pasattasuvilihiyacittakamme nANAvihapaMcavaNNamaNirayaNakoTTimatale paumalayAphullavallivarapupphajAiulloyacittiyatale caMdaiNavarakaNagakalasasuNimmiyapaDipujiyasarasapaumasohaMtadArabhAe payaragalaMbaMtamaNimuttadAmasuviraiyadArasohe sugaMdhavarakusumamauyapamhalasayaNovayAramaNahiyayanivvuiyare kappUralavaMgamalayacaMdaNakAlAgarupavarakuMdurukkaturukkadhUvaDajhaMta
Page #17
--------------------------------------------------------------------------
________________ nAyAdhammaka hAo [ 1.9 surabhimaghamaghaMtagaMdhuddhyAbhirAme sugaMdhavaragaMdhie gaMdhavaTTibhUe maNikiraNapaNAsiyaMdhayAre / kiMbahuNA ? juiguNehiM suravaravimANavelaMbavara ghara taMsi vArisagaMsi sayaNijjAMsa sAliMgaNavaTTieM ubhao bibboyaNe duio unnae majjhe NayagaMbhIre gaMgApuliNavAluyAuddAlasAlisae tyaciyakhomabugullapaTTapaDicchAyaNe attharayamalayanavatayakusattaliMbasahakesarapaccutthae suviraiyarayattANe rattaMsuyasaMvue suramme AiNagarUyabUranavaNIyatullaphAse puvvarattAvarattakAlasamayaMsi suttajAgarA ohIramANI 2 egaM mahaM sattussehaM rayayakUDasaMnniha nahayalaMsi somaM somAgAraM lIlAyaMtaM jaMbhAyamANaM muhamaigayaM gayaM pAsittA NaM paDibuddhA / tae NaM sA dhAriNI devI ayameyArUvaM urAlaM kallANaM sivaM dhannaM maMgalaM sassirIyaM mahAsumiNaM pAsittA NaM paDibuddhA samANI haTTatuTThA cittamANaMdiyA pIimaNA paramasomaNassiyA harisavasavisappamANahiyayA dhArAhayakalaMbapuSphagaM piva samsasiyaromakUvA taM sumiNaM ogiNhai 2 sayaNijjAo uTThei 2 pAyapIDhAo paccoruhai 2 ttA aturiyamacavalamasaMbhaMtAe avilaMbiyAe rAyahaMsasarisIe gaIe jeNAmeva se seNie rAyA teNAmeva uvAgacchai 2 cA seNiyaM rAyaM tAhiM iTThAhiM kaMtAhiM piyAhiM maNunnAhiM maNAmAhiM urAlAhiM kallANAhiM sivAhi dhannAhiM maMgallAhiM sassirIyAhiM hiyayagamaNijjAhiM hiyayapalhAyaNijjAhiM miyamahuraribhiyagaMbhIraMsassirIyAhiM girAhiM saMlavamANI 2 paDibohei 2 ttA seNieNaM rannA abbhaNunnAyA samANI nANAmaNikaNagarayaNabhatticittAMsa bhaddA saNAMsa nisIyai 2 ttA AsatthA vIsatthA suhAsaNavaragayA karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTu seNiyaM rAyaM evaM vayAsI - evaM khalu ahaM devANuppiyA ! ajja tAMsa tArisagaMsi sayaNijjaMsi sAliMgaNavaTTie jAba niyagavayaNamaivayaMtaM gayaM sumiNe pAsittA NaM paDibuddhA / taM eyassa NaM devANuppiyA ! urAlassa sumiNassa ke manne kallANe phalavittivisase bhavissai / (10) tae NaM se seNie rAyA dhAriNIe devIe aMtie eyamaTThe soccA
Page #18
--------------------------------------------------------------------------
________________ -I.11] nAyAdhammakahAo nisamma haTTa jAva hiyae dhArAhayanIvasurabhikusumacaMcumAlaiyataNuUsaviyaromakUve taM sumiNaM uggiNhai 2 cA IhaM pavisaii 2 appaNo sAbhAvieNaM maipuvvaeNaM buddhivinnANeNaM tassa sumiNassa atthoggahaM karei 2 ttA dhAriNaM do tAhi jAva hiyayapalhAyaNijjAhiM miyamahurarimiyagaMbhIrasassirIyAhiM vaggRhi aNuvUhemANe 2 evaM vayAsI-urAle NaM tume devANuppie ! sumiNe dihe / kallANe NaM tume devANuppie sumiNe diDhe / sive dhanne maMgalle sassirIe NaM tume devANuppieM sumiNe dihe| AroggatuTTidIhAuyakallANamaMgallakAraeM gaM tume devI sumiNe diDhe / atyalAbho devANuppie! putcalAbho devANuppie / rajalAmo bhogasokkhalAmo te devANuppie ! evaM khalu tumaM devANuppie navaNDaM mAsANaM bahupaDipuNNANaM aTThamANa ya rauiMdiyANaM vIikvANaM amhaM kulake kuladIvaM kulapavvayaM kulavAsayaM kulatilakaM kulakittikaraM kulavicikaraM kulanaMdikaraM kulajasakaraM kulAdhAraM kulapAyavaM kulavivaddhaNakaraM sukumAlapANipAyaM jAva dArayaM payAhisi / se vi ya NaM dArae ummukkabAlabhAve vinAyapariNayamece jovvaNagamaNuppatte sUre vIre vikaMte vitthiNNavipulabalavAhaNe rajjavaI rAyA bhavissai / taM urAle gaM tume devI sumiNe diDhe jAva AroggatuDhidIhAukallANakArae NaM tume devI! sumiNe diDhe tti kaTu bhujjo 2 annuvhei| ___ (11) tae NaM sA dhAriNI devI seNieNaM ranA evaM vuttA samANI haTTatuTThA jAva hiyayA karayalapariggahiyaM jAva aMjaliM kaTu evaM vayAsIevameyaM devANuppiyA ! hameyaM avihameyaM asaMdiImeyaM icchiyameyaM paricchiyameyaM icchiyapaDicchiyameyaM sacce NaM esamaDhe jaM tumme vayA~ ci kaTTha taM sumiNaM samma paDicchai 2 cA seNieNaM ranA abmaNunnAyA samANI nANAmaNikaNagarayaNabhatticicAo bhadAsaNAo abbhuDhei 2 cA jeNeva sae sayaNijje teNeva uvAgacchai 2 cA sayaMsi sayaNijjAsa nisIyai 2 cA evaM vayAsI-mA me se uttame pahANe maMgalle sumiNe annehiM pAvasumiNehiM paDihammihitti kaTTha devayagurujaNa
Page #19
--------------------------------------------------------------------------
________________ nAyAdhammakahAo [I.11saMbaddhAhiM pasatthAhiM dhammiyAhiM kahAhiM sumiNajAgariyaM pddijaagrmaannii.vihrh| ... (12) tae NaM se seNie rAyA paccUsakAlasamayAMsa koDhuMbiyapurise saddAvei 2 cA evaM vayAsI-khippAmeva bho devANuppiyA ! bAhiriyaM uvaTThANasAlaM ajja savisesaM paramarammaM gaMdhodagasittasuiyasaMmajjiovalintaM paMcavaNNasarasasurabhimukkapupphapuMjovayArakAlayaM kAlAgarupavarakuMdurukkaturukkaMdhUvaDajhaMtamaghamatagaMdhu yAbhirAmaM sugaMdhavaragaMdhiyaM gaMdhavaTTibhUyaM kareha kAraveha ya 2 eyamANattiyaM paccappiNaha / tae NaM te koDaMbiyapurisA seNieNaM rannA evaM vuttA samANA haTThatuTThA jAva paccappiNaMti / vae NaM se seNie rAyA kallaM pAuppabhAyAe rayaNIe phulluppalakamalakomalummiliyaMmi ahApaMDure pabhAe rattAsogappagAsakiMsuyasuyamuhaguMjaddhabaMdhujIvagapArAvayacalaNanayaNaparahuyasurattaloyaNAsumaNakusumajaliyajalaNavavaNijjakalasahiMgulayanigararUvAiregarehantasassirIe divAyare ahakameNa udie tassa diNakarakaraparaMparAvayArapAraddhaMmi aMdhayAre bAlAyavakuMkumeNa khaIyavva jIvaloe loyaNavisayANuyAsavigasaMtavisadadasiyaMmi loe kamalAMgairasaMDabohae uTThiyaMmi sUre sahassarasimi diNayare teyasA jalaMte sayaNijjAo uThei 2 ttA jeNeva aTTaNasAlA teNeva uvAgacchai aTTaNasAlaM aNupavisai aNegavAyAmajogavaggaNavAmaddaNamallajuTTaikaraNehiM saMte parissaMte sayapAgasahassapAgehiM sugaMdhavaratellamAIehiM pINaNijjehiM dIvaNijjehiM duppaNijjehiM bhaiyaNijjehiM viNijjehiM savidiyagAyapalhAyaNijjehiM abbhaMgaiehiM anbhaMgieM samANe tellacammasi paDipuNNapANipAyasukumAlakomalatalahiM purisehiM cheehiM dakkhehiM paiMTehiM kusalehiM mehAvIhiM niuNohiM niuNasippovagaehiM jiyaparissamehiM abhaMgaNaparimaddaNuvvalaNakaraNaguNanimmAehi ahisuhAe maMsasuhAe tayAsuhAe romasuhAe cauvvihAe saMvAhaNAe saMvAhie samANe avagayaparissame nariMde aTTaNasAlAo paDinikkhamai 2 jeNeva majjaNaghare teNeva uvAgacchai 2 tA majjaNagharaM aNupavisai
Page #20
--------------------------------------------------------------------------
________________ -1.12] nAyAdhammakahAo 2 tA samattajAlAbhirAme vicittamaNirayaNakoTTimatale ramaNijje vhANamaMDavaMsi nANAmaNirayaNabhatticittaMsi pahANapIDhaMsi suhanisaNNe suhodagehiM pupphodaehiM gaMdhodaedi suddhodaehiM ya puNo puNo kallANagapavaramajjaNavihIe majjie tattha kouyasaehiM bahuvihehiM kallANagapavaramajjaNAvasANe pamhalasukumAlagaMdhakAsAyalahiyaMge ahayasumahagghadUsarayaNasusaMvue sarasasurabhigosIsacaMdaNANulittagatte suimAlAvaNNagavilevaNe AviddhamaNisuvaNNe kappiyahAraddhahAratisarayapAlaMbapalaMbamANakaDisuttasukayasohe piNirddhagevijje aMgulejjagalaliyaMgayalaliyakayAbharaNe nAnAmaNikaDagatuDiyarthabhiyabhue ahiyarUvasassirIe kuMDalujjoiyANaNe maurDadittasirae hArotthayasukayaraiyavacche pAlaMbapalaMbamANasukayapaDauttarijje muhiyApiMgalaMgulIe nANAmaNikaNagarayaNavimalamaharihaniuNoviyamisimisaMtaviraiyasusiliTThavisiTThalaTThasaMThiyapasatthaAviddhavIravalae, kiM bahuNA ? kapparukkhae ceva sualaMkiyavibhUsie nariMde sakoraMTamalladAmeNaM chatteNaM dharijjamANeNaM caucAmaravAlavIiyaMge maMgalajayasahakayAloe aNegagaNanAyagadaMDanAyagarAIsaratalavaramADaMbiyakoDuMbiyamaMtimahAmaMtigaNagadovAriyaamaccaceDapIDhamadanagaranigamaseDiseNAvaisatyavAhadayasaMdhivAlasaddhiM saMparibuDe dhavalamahAmehaniggae vive gahagaNadippaMtarikkhatArAgaNANa majjhe sasi vva piyadasaNe naravaiI majjaNagharAo paDinikkhamai 2 ttA jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchai 2 cA sIhAsaNavaragae puratthAbhimuhe sannisaNe / tae NaM se seNie rAyA appaNo adUrasAmaMte uttarapurasthime disImAe~ aTTha mahAsaNAI seyavatthapaccatthuyAI siddhatthamaMgalovayArakayasaMtikamAI rayAvei 2 cA nANAmaNirayaNamaDiyaM ahiyapecchaNijjarUvaM mahagyavarapaTTaNuggayaM sahabahubhattisayacittaThANaM IhAmiyausabhaturayanaramagaravihagavAlagarkinararurusarabhacamarakuMjaravaNalayapaumalayabhatticicaM sukhaciyavarakaNagapavaraparaMtadesabhAga. abhitariyaM javaNiyaM aMchAvei 2 'zA attharagamauamasUragaucchaiyaM dhavalavasthapaccatyuyaM visiTuM aMgasuha
Page #21
--------------------------------------------------------------------------
________________ nAyAdhammakAo [ 1.12 phAsayaM sumauyaM dhAriNIe devIe bhaddAsaNaM rayAvei 2 tA koDuMbiya - purise sahAvei 2 cA evaM vayAsI - khippAmeva bho devANuppiyA ! ahaMgamahAnimittasucatthaipADhae vivihasatthakusale surmiNapADhae saddAveha 2 ttA eyamANattiyaM khippAmeva paccappiNaha / tae NaM te koDuMbiyapurisA seNieNaM rannA evaM vRttA samANA haTTha jAva hiyayA karayalapariggahiyaM dusanahaM sirasAvattaM matthae aMjaliM kaTTu evaM devo taha tti ANAe viNaNaM vayaNaM paDasurNeti seNiyassa ranno aMtiyAo paDinikkhamaMti 2 tA rAyagihassa nagarassa majjhaMmajjheNaM jeNeva sumiNapADhagagiddANi teNeva uvAgacchaMti 2 ttA sumiNapADhae sahAveMti / tae NaM te sumi - pADhagA seNiyassa ranno koDuMbiya purisehiM saddAviyA samANA haTTha jAva hiyayA vhAyA kayabalikammA jAva pAyacchittA appamahagghAbharaNAlaMkiyasarIrA hariyAliyasiddhatthaya kayamuddhANA saehiM saMpa6i gihiMto paDinikkhamaMti rAyagihassa nagarassa majjhamajjheNaM jeNeva seNiyassa bhavaNavaDeMsagaduvAre teNeva uvAgacchaMti 2 egayao milAyaMti 2 seNiyassa ranno bhavaNavaDeMsagaduvAreNaM aNuppavisaMti 2 nA jeNeva bAhiriyA uvaTThANasAlA jeNeva seNie rAyA teNeva uvAgacchaMti 2ttA seNiyaM rAyaM japaNaM vijaeNaM baddhAveMti, seNieNaM ratnnA acciyavaMdiyapUiyamANiyasakkAriyasammANiyA samANA patteyaM 2 puvvannatthesu bhAsaNesu nisIyaMti / tae NaM seNie rAyA javaNiyaMtariyaM dhAriNi deviM Thavei 2 tA pupphaphalapaDipuNNahatthe pareNaM viNaeNaM te sumirNapADhae evaM vayAsI - evaM khalu devANuppiyA ! dhAriNI devI ajja taMsi vArisagaMsi sayaNijjaMsi jAva mahAsumiNaM pAsittA NaM paDibuddhA / taM eyasaNaM devANuppiyA ! urAlassa jAva sassirIyassa mahAsumiNassa ke manne kallANe phalavittivisese bhavissai / tae NaM te sumiNapADhagA seNiyassa no aMtie eyama soccA nisamma haTTha jAva hiyayA taM sumiNaM sammaM ogiNhaMti 2 IhaM aNuppavisaMti 2 annamantreNa saddhiM saMcArleti 2 tA sumiNassa laddhaTThA gahiyA pucchiyaTThA viNicchiyaTThA tarasa
Page #22
--------------------------------------------------------------------------
________________ -1.12] nAyAdhammakahAo abhigayaTThA seNiyassa ranno purao sumiNasatthAI uccAremANA evaM payAsI-evaM khalu amhaM sAmI ! sumiNasatthaMsi bAyAlIsaM sumiNA vIsaM mahAsumiNA bAvattariM savvasumiNA dihaa| tattha NaM saumI ! arahaMtamAyaro vA cakavaTTimAyaro vA arahaMtasi vA cakavaTuiMsi vA ganbhaM vakamamANasi eesiM tIsAe mahAsumiNANaM ime coddasa mahAsumiNe pAsittA NaM paDibujhaMti taM jahA-gayavasahasIhaabhiseyadAmasasidiNayaraM jhayaM kuMbhaM / paumasarasAgaravimANabhavaNarayaNuccaya sihiM ca // 1 // vAsudevamAyarovA vAsudevaMsi gambhaM vakkamamANaMsi eesiM cohasaNhaM mahAsumiNANaM annayare sarta mahAsumiNe pAsittA NaM paDibujhaMti / baladevamAyaro vA baladevaMsi gambhaM vakkamamANaMsi eesiM coisaNhaM mahAsumiNANaM annayare cattAri mahAsuviNe pAsittA NaM pddibujhNti| maMDaliyamAyaro vA maMDaliyasi gambhaM vakamamANaMsi eesiM coisaNhaM mahAsumiNANaM annayaraM mahAsumiNaM pAsittA NaM paDibujjhati / ime ya sAmI dhAriNIe devIe eMge mahAsumiNe dikhe| taM urAle NaM sAmI ! dhariNIe devIe sumiNe dikhe nAva AroggatuhidIhAukalANamaMgallakArae NaM sAmI ! dhAriNIe devIe sumiNe dihe| atthalAbho sAmI ! sokkhalAmo sAmI ! bhogalAbho sAmI ! puttalAbho' rajalAbho / evaM khalu sAmI ! dhAriNIdevI navaNhaM mAsANaM bahupaDipuNNANaM jAva dAragaM pNyaahiii| se vi ya NaM dArae ummukkabAlabhAve vinAyapariNayamitte jovvaNagamaNuppatte sUre vIre vikata vitthiNNaviulabalavAhaNe rajjavaI rAyA bhavissai aNagAre vA bhAviyappA / taM urAle NaM sAmI ! dhAriNIe devIe sumiNe diDhe jAva Aroggatuhi nAva dikhe ttika? bhujjo 2 aNuvheMti / tae NaM seNie rAyA tasiM sumiNapADhagANaM aMtie eyamaTaM socA nisamma haTTa jAva hiyae karayala jAva evaM vayAsI-evameyaM devANuppiyA ! jAva ja NaM tumbhe vayaha ttikaTu taM sumiNaM sammaM saMpaMDicchai 2 te sumiNapADhae vipuleNaM asaNapANakhAimasAimeNaM vatthagaMdhamallAlaMkAreNa ya sakkArei sammANei vipulaM jIviyArihaM pAidANaM dalayai paDivisajjei / tae NaM se seNie rAyA sIhAsaNAo
Page #23
--------------------------------------------------------------------------
________________ 10 nAyAdhammakahAo [1.13abbhuDhei 2 tA jeNeva dhAriNI devI teNeva uvAgacchai 2 ttA dhAriNaM devi evaM vayAsI-evaM khalu devANuppie sumiNasatthaMsi bAyAlIsaM sumiNA jAva ega mahAsumiNaM jAva bhujjo 2 aNuvRhei / tae NaM sA dhAriNIdevI soNiyassa ranno aMtie eyamahU~ soccA nisamma haTTha jAva hiyayA taM sumiNaM samma paDicchai 2 jeNeva sae vAsaghare teNeva uvAgacchai 2 vhAyA kayabalikammA jAva vipulAI jAva viharai / __(13) tae NaM tIse dhAriNIe devIe dosu mAsesu vIIktase teie mAse vaTTamANe tassa gabbhassa dohalakAlasamayasi ayameyArUve akAlamehesu dohale pAubbhavitthA- dhannAo NaM tAo ammayAo sapuNNAo tAo ammayAo kayatthAo kayapuNNAo kayalakkhaNAo kayavihavAo suladdhe NaM tAsiM mANussae jammajIviyaphale jAo NaM mehesu anjhuggaesu abbhujjaesu abbhunnaesu abbhuTThiesu sagajjiesu savijjuesu saphusiesu sathANiesu dhaMtadhoyaruppapaTTaaMkasaMkhacaMdakuMdasAlipiTTharAsisamappabhesu cikurahariyAlabheyacaMpagasaNakoraMTasarisavapau~maraya. samappabhesu lakkhArasasarasarattakiMsuyajAsumaNarattabaMdhujIvagajAihiMgulayasarasakuMkumaurabbhasasaruhiraiMdagovagasamappabhasu barahiNanIlaguliyAsa~gacAsapicchabhiMgapattasAsa~ganIluppalaniyaranavasirIsakusumanavasahalasamappabhesu jaccajaNabhiMgabheyariTThagabhamarAvaligavalaguliyakajjalasamappabhesu phuraMtavijjuyasagajjiesu vAyavasavipulagaMgaNacavalaparisakiresu nimmalavaravAridhArApayaliyapayaMDamAruyasamAhayasamottharaMtau~variuvarituriyavAsaM pavAsiesu dhArApahakaranivAyanivvAviyaM meiNitale hariyagagaNakaMcue pallaviya pAyavagaNesu baiMlliviyANesu pasariesu unnaesu sohaggamuvAgaesu vebhAragirippavAyataDakaDaMgavimukkesu ujjharesu turiyapahAviyapalloTTapheNAulaM sakalusaM jalaM vahaMtIsu girinaIsu sajjajjuNanIvakuDayakaMdalasiliMdhakaliesu uvavaNesu meharasiyaTTatuTThaciTThiyaharisavasapamuktakaMThakekAravaM muyaMtesu barahiNesu uuvasamayajaNiyataruNasahayaripaNacciesu navasurAbhisiliMdhakuDaryakaMdalakalaMbagaMdhaddhaNiM muyaMtesu uvavaNesu parahuyaruyaribhiya
Page #24
--------------------------------------------------------------------------
________________ -1.14] nAyAdhammakahAo 11 saMkulesu uddAiMtarattaiMdagovayathovayakAruNNavilaviesu unnayataNamaMDiesu dahurapayaMpiesu saMpiMDiyadariyabhamaramahuyaripahakarapariliMtamattachappayakusumAsavalolamahuraguMjaMtadesabhAesu uvavaNesu parisAmiyacaMdasUragahagaNapaNaTThanakkhattatAragapahe iMdAuhabaMddhaciMdhapaTTami aMbaratale uDDINabalAgapaMtisohaMtamehavande kAraMDagacakkavAyakalahaMsaussuyakare saMpatte pAusaMmi kAle vhAyAo kayabalikammAo kayakouyamaMgalapAyacchittAo kiM' te varapAyapattane ra.. maNimehalahArairaiyauvaciyakaDagakhuDuyavicittavaravalayabhiyabhuyAo kuMDalaujjoviyANaNAo rayaNabhUsiyaMgIo nAsAnIsAsavAyavojhaM cakkhuharaM vaNNapharisasaMjuttaM hayalAlApelavAireyaM dhavalakaNayakhaciyaMtakamma AgAsaphalihasarisappamaM aMsuyaM pavaraparihiyAodugullasukumAlauttarijjAo savvouyasurabhikusumapavaramallasohiyasirAo kAlAgarupavaradhUvadhUviyAo sirIsamANavesAo seyaNayagaMdhahatthirayaNaM durUDhAo samANIo sakoraMTamalladAmeNaM chatteNaM dharijjamANeNaM caMdappavayaraveruliyavimaladaMDasaMkhabudadagarayaamayamahiyapheNapuMjasannigAsacaucAmaravAlavIjiyaMgIo seNieNaM ranA saddhiM hatthikhaMdhavaragaeNaM piTThao 2 samaNugacchamANIo cAuraMgiNIe seNAe~ mahayA hayANIeNaM gayANieNaM rahANieNaM pAyattANIeNaM savviDDIe savvajjuIe jAva nigghosanAiyaraveNaM rAyagihaM nayaraM siMghADagatigacaukkacaccaracau~mmuhamahApahapahesu AsittaisittasuiyasaMmajjiovalittaM jAva sugaMdhavaragaMdhiyaM gaMdhavaTTibhUyaM avaloemANIo nAgarajaNeNaM abhinaMdijjamANIo gucchalayArukkhagummavalligucchocchAiyaM surammaM vebhAragirikaDagapAyamUlaM savvao samaMtA Ahi~DemANIo 2 DohalaM viNayaMti / taM jai NaM ahamavi mehesu abbhuggaesu jAva dohalaM viNijjAmi / ___(14) tae NaM sA dhAriNI devI taMsi DohalaMsi aviNijjamANAMsa asaMpattadohalA asaMpuNNadohalA asaMmANiyadohalA sukkA bhukkhA nimmaMsA oluggA oluggasarIrA pamailadubbalA kilaMtA omaMthiyavayaNanayaNakamalA paMDuiyamuhI karayalamaliyavva caMpagamAlA nitteyA dINavivaNNavayaNA jahociyapupphagaMdhamallAlaMkArahAraM aNabhilasamANI kIDAramaNakiriyaM parihAve
Page #25
--------------------------------------------------------------------------
________________ 12 nAyAdhammakAo [ I. 14 mANI dINA dummaNA nirANaMdA bhUmigayadiTThIyA ohayamaNasaMkappA jAva jhiyAi / tae NaM tIse dhAriNIe devIe aMgapaDiyAriyAo agbhitariyAo dAsaceDiyAo dhAriNIM devIM oluggaM jAva jhiyAyamANiM pAsaMti 2 evaM vayAsI - kinnaM tume devANuppie / oluggA oluggasarIrA nAva jhiyAyasi ? tae NaM sA dhAriNI devI tAhiM aMgapaDiyAriyAhiM agbhitariyAhiM dAsaboDiyAhiM ya evaM vRttA samANI tAo ceDiyAo no ADhAi no pariyANAi aNADhAyamANI apariyANamANI tusiNIyA ciTThai / tae NaM tAo aMgapaDiyAriyAo abhitariyAo dAsaceDIo dhAriNi deviM doccaM pi taccaM pi evaM vayAsI - kinnaM tume devANuppie ! oluggA oluggasarIrA jAva jhiyAyasi ? tae NaM sA dhAriNI devI tAhiM aMgapaDiyAriyAhiM abbhitariyAhiM ya dAsacaDIhiM doccaM pi taccaM pi evaM vRttA samANI no ADhAi no pariyANAi aNADhAyamANI apariyANamANI tusiNIyA saMciTThai / tae NaM tAo aMgapaDiyAriyAo dAsaceDiyAo ya dhAriNIe devIe aNADhAijjamANIo aparijANijjamANIo taheva saMbhaMtAoM samANIo dhAriNIe devIe aMtiyAo paDinikkhamaMti 2 jeNeva seNie rAyA teNeva uvAgacchaMti 2 karayalapariggahiyaM jAva kaTTu jaeNaM vijaeNaM vaddhAveMti 2 evaM vayAsI - evaM khalu sAmI ! kiMpi ajja dhAriNI devI oluggA oluggasarIrA jAva aTTajjhANovagayA jhiyAya / tae NaM se soNae rAyA tAsiM aMgapaDiyAriyANaM aMtie eyamahaM soccA nisamma taheva saMbhaMte samANe sigdhaM turiyaM' cavalaM veiyaM jeNeva dhAriNI devI teNeva uvAgacchai 2 dhAriNaM deviM oluggaM oluggasarIraM jAva aTTajjhANovagayaM jhiyAyamANiM pAsai 2 evaM vayAsIkinnaM tumaM devANuppie / oluggA oluggasarIrA jAva aTTajjhANovagayA jhiyAyasi ? tae NaM sA dhAriNI devI soNieNaM rannA evaM vuttA samANI no ADhAi jAva tusiNIyA saMciTThai / tae NaM seNie rAyA dhAriNi deviM doccaM pi taccaM pi evaM vayAsI - kinnaM tumaM devANuppie! oluggA jAva jhiyAyasi ? taNaM sA dhAriNI devI seNieNaM rannA doccaM pi taccaM pi evaM buttA samANI no ADhAi no pariyANAi tusiNIyA saMciTThai / tae
Page #26
--------------------------------------------------------------------------
________________ 13 -I.15] nAyAdhammakahAo NaM se seNie rAyA dhAriNiM devi savahasAviyaM karei 2 evaM vayAsIkiM NaM tuma devANuppie ! ahameyassa aTThassa aNarihe savaNayAe to NaM tumaM mamaM ayameyArUvaM maNomANasiyaM dukkhaM rahassIkaresi / tae NaM sA dhAriNI devI seNieNaM rannA savahasAviyA samANI seNiyaM rAyaM evaM vayAsI-evaM khalu sAmI! mama tassa urAlassa jAva mahAsumiNassa tiNhaM mAsANaM bahupaDipuNNANaM ayameyArUve akAlamehesu Dohale pAubbhUe - dhannAo NaM tAo ammayAo kayatthAo NaM tAo ammayAo jAva vebhAragiripAyamUlaM AhiMDamANIo dohalaM viNeti / taM jai NaM ahamavi jAva dohalaM viNejjAmi / tae NaM haM sAmI ! ayameyAsvasi akAladohalaMsi aviNijjamANasi oluggA jAva aTTaljhANovagayA jhiyAyAmi / tae NaM haM kAraNeNaM sAmI ! oluggA jAva jhiyAyAmi / tae NaM se seNie rAyA dhAriNIe devIe aMtie eyamar3ha soccA nisamma dhAriNI devI evaM vayAsI-mA NaM tumaM devANuppie ! oluggA jAva jhiyAhi / ahaMNaM vahA karissAmi jahA NaM tumbhaM ayameyArUvassa akAladohalassa maNorahasaMpattI bhavissai tikaTu dhAriNI devI iTThAhiM kaMtAhiM piyAhiM maNunAhiM maNAmAhiM vaggUhi samAsAsei 2 jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchai 2 sIhAsaNavaragae purasthAbhimuhe sannisaNNe dhAriNIe devIe eyaM akAlaDohalaM bahuhiM Aehi ya uvAehi ya uppattiyAhi ya veNaiyAhi ya kammiyAhi ya pAriNAmiyAhi ya cauvihAhiM buddhIhiM' aNuciMtemANe 2 tassa dohalassa AyaM vA uvAyaM vA ThiiM vA uppattiM vA aviMdamANe ohayamaNasaMkappe jAva jhiyAyai / (15) tayANaMtaraM ca NaM abhae kumAre pahAe kayabalikamme jAva savvAlaMkAravibhUsie pAyavaMdae pahArettha gamaNAe / tae NaM se abhayakumAre jeNeva seNie rAyA teNeva uvAgacchai seNiyaM rAyaM ohayamaNasaMkappaM jAva jhiyAyamANaM pAsai ayameyArUve ajjhathie ciMtie pathie maNogae saMkappe samuppajitthA - annayA mamaM seNie rAyA ejjamANaM pAsittA ADhAi pariyANAi sakkArei sammANei Alavai saMlavai
Page #27
--------------------------------------------------------------------------
________________ nAyAdhammakahAo [I.15addhAsaNeNaM uvanimaMtei matthayaMsi agyAi / iyANiM mamaM seNie rAyA no ADhAi no pariyANai no sakkArei no sammANei no iTThAhiM katAhiM piyAhiM maNunnAhiM orAlAhiM vaggUrhi Alavai saMlavai no addhAsaNeNaM uvanimaMtei no matyayaMsi agghAyai ki pi ohayamaNasaMkappe jhiyaayi| taM bhaviyavvaM NaM etya kAraNeNaM / taM seyaM khalu mamaM seNiyaM rAyaM eyamaTTha pucchittae / evaM saMpehei 2 jeNAmeva seNie rAyA teNAmeva uvAgacchai 2 karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTa jaeNaM vijaeNaM vaddhAvei 2 evaM vayAsI - tubbhe gaM tAo! annayA mamaM ejjamANaM pAsittA ADhAha pariyANaha jAva matthayaMsi agghAyaha AsaNeNaM uvanimaMteha / iyANa tAo ! tubbhe mamaM no ADhAha nAva no AsaNeNaM uvanimateha kiM pi ohayamaNasaMkappA jAva jhiyAyaha / taM bhaviyavvaM tAo etya kAraNeNaM / tao tumme mamaM tAo eyaM kAraNaM agUhemANA asaMkamANA aniNhavemANA apacchAemANA jahAbhUyamavitahamasaMdiddhaM eyamahaM Aikkhaha / vae NaM ahaM tassa kAraNassa aMtagamaNaM gamissAmi / tae NaM se seNie rAyA abhaeNaM kumAreNaM evaM vune samANe abhayaM kumAra evaM kyAsI-evaM khalu puttA! tava cullamAuyAe dhAriNIdevIe tassa gabbhassa dosu mAsesu aikaMtesu taiyamAse vaTTamANe dohalakAlasamayasi ayameyArUve dohale pAunbhavitthA - dhannA o NaM tAo ammayAo taheva niravasesaM bhANiyadhvaM jAva viNeti / tae NaM ahaM puttA dhAriNIe devIe tassa akAladohalassa bahUhiM Aehi ya uvAehiM jAva uppattiM aviMdamANe ohayamaNasaMkappe jAva jhiyAmi tumaM AgayaM pi na yANAmi / taM eeNaM kAraNeNaM ahaM puttA! ohaya jAva jhiyAmi / tae NaM se abhae kumAre seNiyassa raNNo aMtie eyamaDhe soccA nisamma haTTa jAva hiyae seNiyaM rAyaM evaM vayAsI- mA NaM tumbhe tAo ohya jAva jhiyAyaha / ahaM NaM tahA karissAmi jahA NaM mama cullamAuyAe dhAriNIe devIe ayameyArUvassa akAlaDohalassa maNorahasaMpattI bhavissai ttika? soNayaM rAyaM tAhiM
Page #28
--------------------------------------------------------------------------
________________ -1.16] nAyAdhammakahAo iTThAhiM kaMtAhiM jAva samAsAsei / tae NaM seNie rAyA abhaeNaM kumAreNaM evaM vutte samANe hadvatuDhe jAva abhayaM kumAraM sakkArei saMmANei 2 pddivisjjei| (16) tae NaM se abhae kumAre sakkArie sammANie paDivisajjie sAmANe seNiyassa raNNo aMtiyAo paDinikkhamai 2 jeNAmeva sae bhavaNe teNAmeva uvAgacchai 2 sIhAsaNe nisaNNe / tae NaM tassa abhayakumArassa ayameyArUve ajjhathie jAva samuppanjitthA- no khalu sakkA mANussaeNaM uvAeNaM mama culamAuyAe dhAriNIe devIe akAlaDohalamaNorahasaMpattiM karittae nannattha divveNaM uvAeNaM / atthi NaM majjha sohammakappavAsI puvvasaMgaie deve mahiDDIe jAva mahAsokkhe / taM seyaM khalu mama posahasAlAe posahiyassa baMbhayArissa ummakamaNisuvaNNassa vavagayamAlAvaNNagavilevaNassa nikkhittasatthamusalassa egassa abIyassa dabmasaMthArovagayassa aTThamabhattaM pagiNhittA puvvasaMgaiyaM devaM maNasIkaremANassa vihritte| tae NaM putvasaMgaie deve mama cullamAuyAe dhAriNIe devIe ayameyArUvaM akAlamehesu DohalaM vihii| evaM saMpehei 2 jeNeva posahasAlA teNAmeva uvAgacchai 2 posahasAlaM pamajjai uccArapAsavaNabhUmi paDilehei 2 dabbhasaMthAragaM durUhai 2 aTThamabhattaM pagiNhai 2 posahasAlAe posahie baMbhayArI jAva puvvasaMgaiyaM devaM maNasIkaramANe 2 citttthi|tennN tassa abhayakumArassa aTThamabhatte pariNamamANe putvasaMgaiyassa devassa AsaNaM calai / tae NaM puvvasaMgaie sohammakappavAsI deve AsaNaM caliyaM pAsai 2 ohiM pauMjai / tae NaM tassa puvvasaMgaiyassa devassa ayameyArUve ajjhathie jAva samuppajjitthA- evaM khalu mama puvvasaMgaie jaMbuddIve 2 bhArahe vAse dAhiNaDDabharahe rAyagihe nayare posahasAlAe posahie abhae nAma kumAre aTThamabhattaM pagiNhittA NaM mama maNasIkaremANe 2 ciTThai / taM seyaM khalu mama abhayassa kumArassa aMtie pAu bhavittae / evaM saMpehei 2 uttarapurathimaM disIbhAgaM avakamai 2 veuvviyasamugghAeNaM samohaNai 2 saMkhejjAiM joyaNAI daMDaM nisirai /
Page #29
--------------------------------------------------------------------------
________________ 16 nAyAdhammakahAo [1.11taMjahA-rayaNANaM cayarANaM veruliyANaM lohiyakkhANaM masAragallANaM haMsagambhANaM pulagANaM sogaMdhiyANaM joIrasANaM aMkANaM aMjaNANaM rayaNANaM jAyarUvANaM aMjaNapulagANaM phalihANaM rihANaM ahAbAyare poggale parisADei ahAsuhume poggale parigiNhai 2 abhayakumAramaNukaMpamANe deve putvabhavajaNiyanehapIibahumANajAyasoge tao vimANavarapuMDarIyAo rayaNuttamAo dharaNiyalagamaNaturiyasaMjaNiyagamaNapayAre vAghuNNiyavimalakaNagapayaragavaDiMsagamauDaukkaDADovadaMsaNijje aNegamaNikaNagarayaNapahakaraparimaMDiyabhatticittaviNiuttagarmaNagajaNiyahariseM kholamANavaralaliyakuMDalujjaliyavayaNaguNajaNiyasomarUve udio viva komudInisAe saNiccharaMgArakujaliyamajhamAgatye nayaNANaMde sarayacaMde divvosahipajjalujjaliyadasaNAbhirAme uulacchisamajAyasohe paiTTagaMdhuddhayAbhirAme meruviva nagavare veThabviyavicittavese dIvasamudANaM asaMkhaparimANanAmadhejjANaM majjhayAreNaM vIivayamANe ujjoyaMto pabhAe vimalAe jIvaloyaM" rAyagihaM puraivaraM ca abhayassa pAsaM ovayai 2 divvarUvadhArI / __(17) tae NaM se deve aMtalikkhapaDivanne dasavaNNAI sakhikhiNiyAiM pavaravatthAI parihie / ekko tAva eso gamo / anno vi gamovAe ukkiTThAe turiyAe cavalAe caMDAe sIhAe uddhayAe jayaNAe cheyAe divvAe devagaIe jeNAmeva jaMbuddIve 2 bhArahe vAse jeNAmeva dAhiNaddhabharahe rAyagihe nayare posahasAlA abhae kumAre veNAmeva uvAgacchai 2 aMtalikkhapaDikne dasaddhavaNNAI sakhikhiNIyAI pavaratthAI parihie abhayaM kumAraM evaM vayAsI - ahaM NaM devANuppiyA ! puvvasaMgaie sohammakappavAsI deve mahaDDIe jaM gaM tumaM posahasAlAe aTThamabhattaM pagiNhittA NaM mama maNasIkaramANe ciTThasi / esa NaM devANuppiyA ! ahaM ihaM havvamAgae / saMdisAhi NaM devANuppiyA! kiM karemi kiM dalAmi kiM payacchAmi kiM vA te hiyeicchiyaM / tae NaM se abhae kumAre taM puvvasaMgaiyaM devaM aMtalikkhapaDiva pAsai 2 hadvatuDhe posaha pArei 2 karayala jAva aMjaliM kaTTa evaM yAsI- evaM khalu devANuppiyA ! mama
Page #30
--------------------------------------------------------------------------
________________ -I.17] nAyAdhammakahAo 11 cullamAuyAe dhAriNIe devIe. ayameyArUve akAlaDohele pAunbhUe - dhannAo NaM tAo ammayAo taheva puThvagameNaM jAva viNejjAmi / taM gaM tumaM devANuppiyA mama cullamAuyAe dhAriNIe devIe ayameyArUvaM akAlaDohalaM viNehi / tae NaM se deve abhaeNaM kumAreNaM evaM vutte samANe haTTatuDhe abhayaM kumAraM evaM vayAsI- tumaM NaM devANuppiyA ! sunivvuyIsatthe acchAhi / ahaM NaM tava culamAuyAe dhAriNIe devIe ayameyArUvaM DohalaM viNemi tikaTTa abhayassa kumArassa aMtiyAo paDinikkhamai uttarapurasthime NaM vebhArapavvae veubviyasamugghAeNaM samohaNNai saMkhejjAiM joyaNAI daMDaM nissaMrai jAva docaMpi veuvviyasamugghAeNaM samohaNai khippAmeva sagajaiyaM savijjuyaM saphusiyaM paMcavaNNamehaniNAovasohiyaM divvaM pAuMsasiriM viunvai 2 jeNeva abhae kumAre teNeva uvAgacchai 2 abhayaM kumAraM evaM kyAsIevaM khalu devANuppiyA ! mae tava piyaTThayAe sagajjiyA saphusiyA savijjuyA divvA pAusasirI viuvviyA / taM viNeU NaM devANuppiyA tava cullAuyA dhAriNIdevI ayameyArUvaM akAlamehaDohalaM / tae NaM se abhae kumAre tassa puSvasaMgaiyassa sohammakappavAsissa devassa aMtie eyamahaM soccA nisamma haTTatuDhe sayAo bhavaNAo paDinikkhamai 2 jeNAmeva seNie rAyA teNAmeva uvAgacchai karayala jAva aMjaliM kaTu evaM vayAsI- evaM khalu tAo ! mama putvasaMgaieNa sohammakappavAsiNA devaNaM khippAmeva sagajjiyasavijjuyapaMcavaNNamehaniNAovasobhiyA divA pAusasirI viuvviyA / taM viNeu NaM mama cullamAuyA dhAriNI devI akAladohalaM / tae NaM se seNie rAyA abhayassa kumArassa aMtie eyamaha~ soccA nisamma haTTatuTTa koDuMbiyapurise sahAvei 2 evaM vayAsI - khippAmeva bho devANuppiyA ! rAyagihaM nagaraM siMghADagatigacaukkacaccara Asittasitta jAva sugaMdhavaragaMdhiyaM gaMdhavaTTibhUyaM kareha ya kAraveha ya eyamANattiyaM paccappiNaha / tae NaM te koDuMbiyapurisA jAva paccappiNaMti / tae NaM se seNie rAyA
Page #31
--------------------------------------------------------------------------
________________ 18 nAyAdhammakahAo (1.17doccaMpi koDuMbiyapurise sahAvei 2 evaM vayAsI - khippAmeva bho , devANuppiyA ! hayagayarahajohapavara kaliyaM cAuraMgiNiM seNaM sannAheha seyaNayaM ca gaMdhahatyiM parikappeha / tevi taheva jAva paccappiNati / tae NaM se seNie rAyA jeNeva dhAriNI devI teNeva uvAgacchai 2 dhAriNaM devi evaM vayAsI -evaM khalu devANuppie ! sagajjiyA jAva pAusasirI pAunbhUyA / taM gaM tumaM devANuppie ! eyaM akAladohalaM viNehi / tae NaM sA dhAriNI devI saNieNaM rannA evaM vuttA samANI haTTatuTThA jeNAmeva majjaNaghare teNeva uvAgacchai 2 majjaNagharaM aNuppavisai 2 aMto aMteuraMsi vhAyA kayabalikammA kayakouyamaMgalapAyacchittA kiM te varapAyapattaneura jAva AgAsaphAliyasamappabhaM aMsuyaM niyatyA seyaNayaM gaMdhahatyi durUDhA samANI amayamahiyapheNapuMjasannigAsAhiM seyacAmaravAlavIyaNIhiM vIijjamANI 2 saMpatthiyA / tae NaM se seNie rAyA pahAe kayabalikamme jAva sassirIe hatthikhaMdhavaragae sakoreMTamalladAmeNaM chatteNaM dharijjamANeNaM caucAmarAhiM vIijjamANe dhAriNIdevIM piTThao aNugacchai / tae NaM sA dhAriNIdevI seNieNaM rannA hatthikhaMghavaragaeNaM piTThao 2 samaNugammamANamaggA hayagayarahajohakaliyAe cAuraMgiNIe seNAe saddhiM saMparivuDA mahayA bhaDacaDagaravaMdaparikkhittA savviDDIe savvajjuIe jAva duMdubhinigghosanAiyaraveNaM rAyagihe nayare siMghADagatigacaukkacaccara jAva mahApahesu nAMgarajaNeNaM abhinaMdijjamANI 2 jeNAmeva vebhAragiripavvae teNAmeva uvAgacchai vebhAragirikaDagataDapAyamUle ArAmesu ya ujjANesu ya kANaNesu ya vaNesu ya vaNasaMDesu ya rukkhasu ya gucchesu ya gummesu ya layAsu ya vallIsu ya kaMdarAsu ya darIsu ya cuDhIsu ya dahesu ya kacchesu ya nadIsu ya saMgamesu ya vivaraesu ya acchamANI ya pecchamANI ya majjamANI ya patcANi ya pupphANi ya phalANi ya pallavvANi ya giNhamANI ya mANemANI ya agyAyamANI ya paribhuMjamANI ya paribhAemANI ya vebhAragiripAyamUle dohalaM viNemANI savvao samaMtA AhiMDai / tae NaM sA dhAriNIdevI taMsi akAla
Page #32
--------------------------------------------------------------------------
________________ -1.20] nAyAdhammakahANo . 19 dohalaMsi viNIyaMsi saMmANiyadohalA viNIyadohalA saMpuNNadohalA saMpanna. DohalA jAyA yAvi hotthA / tae NaM sA dhAriNIdevI seyaNayagaMdhahatyi dUrUDhA samANI seNieNaM hatyikhaMdhavaragaeNaM piTThao 2 samaNugammamANamaggA hayagaya jAva raveNaM jeNeva rAyagihe nayare teNeva uvAgacchai rAyagiha nayaraM majhamajheNaM jeNAmeva sae bhavaNe teNAmeva uvAgacchai 2 viulAI mANussagAI bhogabhogAiM jAva vihri| (18) vae NaM se abhae kumAre jeNAmeva posahasAlA teNAmeva uvAgacchaha 2 puvvasaMgaiyaM devaM sakArei sammANei 2 paDivisajjei / tae NaM se deve sagajjiyaM paMcavaNNamehovasohiyaM divvaM pAusasiriM paDisAharai 2 jAmeva disi pAunbhUe tAmeva disiM pddige| (19) tae NaM sA dhAriNI devI taMsi akAladohalaMsi viNIyaMsi sammANiyaDohalA tassa gabbhassa aNukaMpaNahAe jayaM ciTThai jayaM Asai jayaM suvai AhAraM pi ya NaM AhAremANI nAitittaM nAikaDuyaM nAi. kasAyaM nAiaMbilaM nAimahuraM jaM tassa ganbhassa hiyaM miyaM patthayaM dese ya kAle ya AhAraM AhAremANI nAiciMtaM nAisoyaM nAimohaM nAibhayaM nAiparicAsaM vavagayaciMtAsoyamohabhayaparicAsA * uubhayamANasuhehiM bhoyaNacchAyaNagaMdhamallAlaMkArehiM taM gambhaM suhaMsuheNaM parivahai / (20) tae gaM sA dhAriNI devI navaNhaM mAsANaM bahupaDipuNNANaM adbhuTThamANa ya rAiMdiyANaM vIikatANaM addharattakAlasamayaMsi sukumAlapANipAyaM nAva savvaMgasuMdaraM dAragaM payAyA / tae NaM tAo aMgapaDiyAriyAo dhAriNaM deviM navaNhaM mAsANaM jAva dAragaM payAyaM pAsaMti 2 sigdhaM turiyaM cavalaM veiyaM jeNeva seNie rAyA teNeva uvAgacchaMti saNiyaM rAyaM jaeNaM vijaeNaM vaddhAveMti karayalapariggahiyaM sirasAvattaM matthae aMjAlaM kaTTa evaM vayAsI-evaM khalu devANuppiyA ! dhAriNIdevI navaNhaM mAsANaM jAva dAragaM payAyA ! taMNaM amhe devANuppiyANaM piyaM niveemo piyaM bhe bhavau / tae NaM se seNie rAyA tAsiM aMgapaDiyAriyANaM aMtie eyama, soccA nisamma haTTatuTTe tAo aMgapaDiyAriyAo mahurohiM vayaNehiM viuleNa
Page #33
--------------------------------------------------------------------------
________________ nAyAdhammaka hAo [ 1.20 ya pupphagaMdhamalAlaMkAreNaM sakkArei sammANei 2 matthayadhoyAo karei puttANuputtiyaM vittiM kappei 2 paDivisajjei / tae NaM se seNie rAyA paccUsakAlasamayaMsi koDuMbiya purise sahAvei 2 evaM bayAsI - khippAmeva bho devAppiyA ! rAyagihaM nagaraM Asiya jAva parigIyaM kareha 2 cAragaparisohaNaM kareha 2 mANummANavaddhaNaM kareha 2 eyamANattiyaM paccappiNaha jAva paccappiNaMti / tae paM se sepie rAyA aTThArasaseNippa seNIo sahAvei 2 evaM vayAsI - gacchaha NaM tubbhe devANuppiyA ! rAyagidde nagare abhitara bAhirie ussukaM ukaraM abhaDappavesaM adaMDimakudaMDimaM adharimaM adhAraNijjaM aNuddhuyamuiMgaM amilAyamalladAmaM gaNiyAvaranADaijja kaliyaM aNegatAlAyarANucariyaM pamuiyapakkIliyAbhirAmaM jahArihaM ThiivaDiyaM dasadivasiyaM kareha 2 eyamANattiyaM paccapiNaha tevi kareMti taddeva paccapiNaMti / tae NaM se seNie rAyA bAhiriyAe uvaTThANasAlAe sIhA saNavaragae purasthAbhimudde sannisaNe sayaehi ya sAhassiehi ya saya sAhassiehi ya jAehi ya dAehiM ya bhAehi ya dalayamANe 2 paDicchemANe 2 evaM ca NaM viharai / tae NaM tassa ammApiyaro paDhame divase jAyakammaM karreti 2 biiyadivase jAgariyaM kareMti taie divase caMdasUradaMsaNiyaM karreti 2 evAmeva nivvatte asuMijAyakammakaraNe saMpatte bArasAhadivase vipulaM asaNapANakhAimasAimaM uvakkhaDAveMti 2 mittanAiniyagasayaNa saMbaMdhipariyaNaM balaM ca bahave gaNanAyaga jAva AmaMteMti tao vhAyA kayabalikammA kayakouya jAva savvAlaMkAravibhUsiyA mahaimahAlayaMsi bhoyaNamaMDavaMsi taM vipulaM asaNaM pANaM khAimaM sAimaM mittanAigaNanAyaga jAva sArddhaM AsAemANa/ visAemANA paribhAemANA paribhuMjemANA evaM caNaM viharaMti jimiyabhuttattarAgayAvi ya NaM samANA AyaMtA cokkhA paramasuibhUyA taM mittanAiniyagasayaNasaMbaMdhipariyaNaM balaM ca bahave gaNanAyaga jAva vipuleNaM pupphavatthagaMdha mallAlaMkAraNaM sakAraiti sammArNeti 2 evaM vayAsI - jamhA paM amhaM imassa dAragassa gabrbhasthassa ceva samANassa akAla Dohale pAunbhU taM hoU NaM amhaM dArae mehe nANaM mehe / / 20
Page #34
--------------------------------------------------------------------------
________________ -1.20] nAyAdhammakAo tassa dAragassa ammApiyaro ayameyArUvaM goNNaM guNaniSphaNNaM nAmadhejjaM kareMti mehe i / tae NaM se mehe kumAre paMcadhAIpariggahie taMjahA - khIradhAI majjaNadhAIe kIlAvaNadhAIe maMDaNadhAIe aMkadhAIe annAhi ya bahUhiM khujjAhiM cilAiyAhiM vAmaNivaDabhibaccaribausijoNiya palhaviisiNidhoruNigiNilAsiya laDasiyadamilisiMha liArabipuliMdiparvaNibahaTimuraMDisabaripArasIhiM nAnAdesIhiM videsaparimaMDiyAhiM iMgiyaciMtiyapatthiyaviyANiyAhiM sadesanevatthagahiyavesAhiM niuNakusalAhiM viNIyAhiM ceDiyAcakkavAla varisadharakaMcuijjamahayaragavaMdaparikkhitte itthAo itthaM sArharijjamANe aMkAo aMkaM paribhujjamANe parigijjamANe uvalAlijjamANe rammaMsi maNikoTTimatalAMsa parimirjaMmANe 2 nivvAyAnivvAghAyaMsi girikaMdaramallINeva caMpagapAyave suhaMsuheNaM vai / tae NaM tassa mehassa kumArassa ammApiyaro aNupuvveNaM nAmakaraNaM ca pajemaNagaM ca evaM caMkamaNagaM ca colovaNayaM ca mahayA 2 iDDIsakkArasamudaeNaM kareMsu / tae NaM taM mehaM kumAraM ammApiyaro sAiregaTThavAsajAyagaM ceva ganbhaTTame vAse sohasi tihikaraNamuhuttaMsi kalAyariyassa uvarNeti / tae Na se kalAyarie mehaM kumAraM lehAiyAo gaNiyappahANAo sauNaruyapajjavasANAo bAvatarikalAo suttao ya atthao ya karaNao ya sehAvei sikkhAvei taMjahA - lehaM gaNiyaM rUvaM naTTaM gIyaM vAiyaM saragayaM pokkharagayaM samatAlaM jUyaM jaNavAyaM pAsayaM aTThAvayaM porekaccaM dagamaTTiyaM annavihiM pANavihiM vatthavihiM vilevaNavihiM sayaNavihiM ajjaM paheliyaM mAgahiyaM gAhaM gIiyaM silogaM hiraNNajuttiM suvaNNajuttiM cuNNajuttiM AbharaNavihiM taruNIpaDikammaM itthilakkhaNaM purisalakkhaNaM hayalakkhaNaM gayalakkhaNaM goNalakkhaNaM kukkuDalakkhaNaM chattalakkhaNaM daMDalakkhaNaM asilakkhaNaM maNilakkhaNaM kAgiNilakkhaNaM vatthuvijjaM khaMdhAramANaM namaramANaM vUhaM paDivUhaM cAraM paDicAraM cakkavUhaM garulavUhaM sagaDavUhaM juddhaM nijuddhaM juddhAijuddhaM aTThijuddhaM muTThijuddhaM bAhujuddhaM layAjuddhaM IsatthaM charuppavAyaM dhaNuvveyaM hiraNNapAgaM suvaNNapAgaM suttakheDaM vaTTekheDaM nAliyAkheDaM pattacchejjaM kaDecchejjaM sajjIvaM nijjIvaM 21
Page #35
--------------------------------------------------------------------------
________________ nAyAdhammakahAo [I.24sauNaruyaM ti| (21) tae NaM se kalAyarie mehaM kumAraM lehAiyAo gaNiyappahANAo sauNaruyaMpajjavasANAo bAvattariM kalAo suttao ya atyao ya karaNao ya sehAvei 2 ammApiUNaM uvaNei / vae NaM mehassa kumArassa ammApiyarotaM kalAyariyaM mahurohiM vayaNehiM viuleNaM vatthagaMdhamalAlaMkAreNaM sakkAreMti sammANeti viulaM jIviyArihaM pIidANaM dalayaMti 2 paDivisajjeMti / ___ (22) tae NaM se mehe kumAre bAvacarikalApaMDie navaMgasuttapaDibohie aTThArasavihipagAradesIbhAsAvisArae gIyaraiyagaMdhavanaTTakusale hayajohI gayajohI rahajohI bAhujohI bAhuppamahI alaMbhogasamatthe sAhasie viyAlacArI jAe yAvi hotthaa| (23) tae NaM tassa mehakumArassa ammApiyaro mehaM kumAraM bAvattarikalApaMDiyaM jAva viyAlacArI jAyaM pAsaMti 2 aTTha pAsAyavaDiMsae kAreMti abmuggayamUsiyapahasie viva maNikaNagarayaNabhatticitte vAudhduyavijayavejayaMtIpaDAgAchattAicchattakalie tuMgegagaNatalamabhilaMghamANasihare jAlaMtararayaNapaMjarummiliezva maNikaNagathUbhiyAe viyasiyasayavattapuMDarIe tilayarayaNaddhacaMdaccie nAnAmaNimayadAmAlaMkie aMto bahiM ca saNhe tavaNijjaruilavAluyApatthare suhaphAse sassirIyarUve pAsAIe jAva paDirUve / egaM ca NaM mahaM bhavaNaM kAreMti aNegakhaMbhasayasanniviTTha lIlaTThiyasAlabhaMjiyAgaM abbhuggayasukayavairaveiyAtoraNavararaiyasAlabhaMjiyAsusiliTThavisiTThalaTThasaMThiyapasatyaveruliyakhaMbhanANAmaNikaNagarayaNakhaciyaujjalaM bahusamasuvibhattaniciyaramaNijjabhUmibhAgaM IhAmiya jAva bhatticittaM khaMbhuggayavayaraveiyAparigayAbhirAmaM vijjAharajamalajuyalajaMtajuttaMpiva accIsahassamAlaNIyaM rUvagasahassakaliyaM bhisamANaM bhibbhisamANaM cakkhulloyaNalesaM suhaphAsaM sassirIyarUvaM kaMcaNamaNirayaNathUbhiyAgaM nANAvihapaMcavaNNaghaMTApaDAgaparimaMDiyaggasiharaM dhavalamirIcikavayaM viNimmuyaMtaM lAulloiyamahiyaM jAva gaMdhavaTTibhUyaM pAsAIyaM darisaNijjaM abhirUvaM paDirUvaM / (24) tae NaM tassa mehassa kumArassa ammApiyaro mehaM kumAraM soha
Page #36
--------------------------------------------------------------------------
________________ -1.25] nAyAdhammakahAo 23 paMsi tihikaraNanakkhattamuhuttasi sarisiyANaM sarivvayANaM sarittayANaM sarisalAvaNNarUvajovvaNaguNovaveyANaM sarisaehito rAyakulehito ANilliyANaM pasAhaNaTuMgaavihavavahUovayaNamaMgalasujaMpiehiM aTThahiM rAyavarakannAhiM saddhiM egadivaseNaM pANiM gihAviMsu / tae NaM tassa mehassa ammApiyaro imaM eyArUvaM pIidANaM dalayaMti - aTTha hiraNNakoDIo aTTha suvaNNakoDIo gAhANusAreNa mANiyadhvaM jAva pesaNakAriyAo annaM ca vipulaM dhaNakaNagarayaNamaNimottiyasaMkhasilappavAlarattarayaNasaMtasArasAvaejaM alAhi jAva AsattamAo kulavaMsAo pakAmaM dAuM pakAmaM bhottuM pakAmaM paribhAeuM / tae NaM se mehe kumAre egamegAe bhAriyAe egamegaM hiraNNakoDiM dalayai egamegaM suvaNNakoDiM dalayai jAva egamegaM pesaNakAriM dalayai annaM ca viulaM ghaNakaNaga jAva paribhAeuM dalayai / tae NaM se mehe kumAre uppi pAsAyavaragae phuTTamANehiM muiMgamatthaehiM varataruNisaMpauttehiM battIsaibaddhaehiM nADaehiM viharai / ___(25) teNaM kAleNaM 2 samaNe bhagavaM mahAvIre puvvANupuTviM caramANe gAmANugAmaM dUijjamANe suhaMsuheNaM viharamANe jeNAmeva rAyagihe nayare guNasilae ceie jAva viharai / tae NaM rAyagihe nayare siMghADagatigacaukkacaccare mahayA bahujaNasahe i vA jAva bahave uggA bhogA jAva rAya. gihassa nagarassa majjhamajheNaM egadisi egAbhimuhA niggacchaMti / imaM ca NaM mehe kumAre uppiM pAsAyavaragae phuTTamANehiM muyaMgamatthaehiM jAva mANussae kAmabhoge bhuMjamANe rAyamaggaM ca AloemANe 2 evaM ca NaM viharai / tae NaM mehe kumAre te bahave uggA bhogA nAva egadisAbhimuhe niggacchamANe pAsai 2 kaMcuijjapurisaM saddAvei 2 evaM vayAsIkinnaM bho devANuppiyA! ajja rAyagihe nagare iMdamahe i vA khaMdamahe i vA evaM.. ruhasivavesamaNanAgajakkhabhUyanaMItalAyarukkhaceiyapavvayaujjANagirijattAi vA jao NaM bahave uggA bhogA jAva egadisiM egAbhimuhA niggacchaMti / tae NaM se kaMcuijjapurise samaNassa bhagavao mahAvIrassa gahiyAgamaNapavitcIe mehaM kumAraM evaM vayAsI - no khalu devANuppiyA !
Page #37
--------------------------------------------------------------------------
________________ 24 nAyAdhammakahAo [1.27aja rAyagihe nayare iMdamahe i vA jAva girijattA i vA jaNaM ee uggA jAva egadisiM egAbhimuhA niggacchaMti / evaM khalu devANuppiyA ! samaNe bhagavaM mahAvIre Aigare titthagare ihamAgae iha saMpatte iha samosaDhe' iha ceva rAyagihe nagare guNasilae ceie ahApaDirUvaM jAva viharai / ___ (26) tae NaM se mehe kumAre kaMcuijjapurisassa aMtie eyamaDhaM socA nisamma hahatuDhe koDubiyapurise sahAvei 2 evaM vayAsI - khippAmeva bho devANuppiyA ! cAugghaMTaM AsarahaM junnAmeva uvaTThaveha jAva uvnneti| tae NaM se mehe pahAe jAva savvAlaMkAravibhUsie cAugghaMTe AsarahaM durUDhe samANe sakoraMTamalladAmeNaM chatceNaM dharijjamANeNaM mahayA bhavacaDagaravaMdapAriyAlasaMparikhuDe rAyagihassa nayarassa majjhamajheNaM nigacchai 2 jeNAmeva guNasilae ceie teNAmeva uvAgacchai 2 samaNassa bhagavao mahAvIrassa chattAicchattaM paDAgAipaDAgaM vijjAharacAraNe jabhae ya deve ovayamANe pAsai 2 cAugghaMTAo AsarahAo paccoruhai 2 samaNaM bhagavaM mahAvIraM paMcaviheNaM abhigameNaM abhigacchai taMjahA - sacittANaM vvANaM viusaraNayAe, acittANaM vvANaM aviusaraNayAe, egasADiyaM uttarAsaMgakaraNeNaM, cakkhuphAse aMjalipaggaheNaM, maNaso egattIkaraNeNaM / jeNAmeva samaNe bhagavaM mahAvIre veNAmeva uvAgacchai 2 samaNaM bhagavaM tikkhutto AyAhiNapayAhiNaM karei vaMdai namaMsai 2 samaNassa bhagavao naccAsanne nAidUre sussUsamANe namasamANe paMjaliuDe abhimuhe viNaeNaM pjjuvaasi| tae NaM samaNe bhagavaM mahAvIre mehassa kumArassa tIse ya mahaimahAliyAe mahaccaparisAe majhagae vicittaM dhammamAikkhai, jahA - jIvA bajhaMti muccaMti jahA ya saMkilissati / dhammakahA bhANiyadhvA jAva parisA paDigayA / (27) tae NaM se mehe kumAre samaNassa bhagavao mahAvIrassa aMtie dhamma soccA nisamma haTThatuDhe samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNapayAhiNaM karei 2 vaMdai namasai 2 evaM vayAsI- saddahAmi NaM bhaMte ! niggathaM pAvayaNaM evaM pattiyAmi gaM roemi NaM abbhuTThami NaM bhaMte !
Page #38
--------------------------------------------------------------------------
________________ -1.20] nAyAghammakahAo niggathaM pAvayaNaM / evameyaM bhaMte ! tahameyaM avitahameyaM icchiyameyaM paDicchiyameyaM bhaMte ! icchiyapaDicchiyameyaM bhaMte ! se jaheva taM tubbhe vayaha jaM navaraM devANuppiyA ! ammApiyaro ApucchAmi tao pacchA muMDe bhavittANa pavvaissAmi / ahAsuhaM devANuppiyA mA paDibaMdhaM / tae NaM se mehe kumAre samaNaM bhagavaM vaMdai namasai 2 jeNAmeva cAugghaMTe Asarahe teNAmeva uvAgacchai 2 cAugghaMTaM AsarahaM durUhai mahayA bhaDacaDagarapahakareNaM rAyagihassa nagarassa majhamajheNaM jeNAmeva sae bhavaNe teNAmeva uvAgacchai 2 cAugghaMTAo pacoruhai 2 jeNAmeva ammApiyaro teNAmeva uvAgacchai 2 ammApiUNaM pAyavaDaNaM karei 2 evaM vayAsI- evaM khalu ammayAo! mae samaNassa bhagavao mahAvIrassa aMtie dhamme nisaMte se vi ya me dhamme icchie paDicchie abhiruie / tae NaM tassa mehassa ammApiyaro evaM vayAsI - dhannesi tumaM jAyA ! saMpuNNe kayatthe kayalakkhaNe si tumaM jAyA! jannaM tume samaNassa 3 aMtie dhamme nisNte| sevi ya te dhamme icchie paDicchie abhiruie| tae NaM se mehe kumAre ammApiyaro docapi taJcapi evaM vayAsI-evaM khalu ammayAo! mae samaNassa 3 aMtie dhamme nisaMte / se vi ya me dhamme icchie paDicchie abhiruie / taM icchAmi NaM ammayAo! tumahiM anbhaNunAe samANe samaNassa 3 aMtie muMDe bhavittANaM agArAo aNagAriyaM pavvaittae / tae NaM sA dhAriNI devI taM. aNiTuM akaMtaM appiyaM amaNunnaM amaNAmaM asuyapuvvaM pharusagiraM soccA nisamma imeNaM eyArUveNaM maNomANasieNaM mahayA puttadukkhaNaM abhibhUyA samANI seyAgayaromakUvapagalaMtavilINagAyA soyabharapaveviyaMgI nitteyA dINavimaNavayaNA kara. yalamaliyavya kamalamAlA takkhaNaoluggadubbalasarIrA. lAvaNNasunnanicchAyagayasirIyA pasiDhilabhUsaNapaDatakhummiyasaMcuNNiyadhavalavalayapabbhaTThauttarijjA sUmAlavikiNNakesahatthA mucchAvasanaTThaceyagaruI pairasuniyattavva caMpagalayA nivvacamahe va iMdalaTThI vimukkasaMdhibaMdhaNA koTTimatalaMsi savvaMgehiM dhasati paDiyA / tae NaM sA dhAriNI devI sasaMbhamovattiyAe
Page #39
--------------------------------------------------------------------------
________________ 26 nAyAdhammakahAo [128turiyaM kaMcaNabhiMgAramuhaviNiggayasIyalajalavimaladhArAe parisiMcamANA nivvAviyagAyalaTThI ukkhevaNatAlaviMTavIyaNagajaNiyavAeNaM saphusieNaM aMteurapariyaNeNaM AsAsiyA samANI muttAvalIsannigAsapavaDataaMsudhArAhiM siMcamANI paohare kaluNavimaNadINA royamANI kaMdamANI tippamANI soyamANI vilavamANI mehaM kumAraM evaM vyaasii|___ (28) tumaM si NaM jAyA ! amhaM ege putte iDhe kaMte pie maNunne maNAme thejje vesAsie sammae bahumae aNumae bhaMDakaraMDagasamANe rayaNe rayaNabhUe jIviyaussAsae hiyayANaMdajaNaNe uMbarapuSpaM piva dullahe savaNayAe kimaMga puNa pAsaNayAe / no khalu jAyA ! amhe icchAmo khaNamavi vippaogaM sahittae / taM bhuMjAhi tAva jAyA ! vipule mANussae kAmabhoge jAva tAva vayaM jiivaamo| tao pacchA amhehiM kAlagaehiM pariNayavae vaDDiyakulavaMsataMtukajjami niravaekkhe samaNassa 3 aMtie muMDe bhavittA agArAo aNagAriyaM pavvaissasi / tae NaM se mehe kumAre ammApiUhiM evaM vutte samANe ammApiyaro evaM vayAsI- taheva NaM taM ammo ! jaheva NaM tumbhe mamaM evaM vayaha-tumaM si NaM jAyA ! amhaM ege putte taM ceva jAva niravaekkhe samaNassa jAva pavvaissasi / evaM khalu ammayAo! mANussae bhave adhuve aNiyae asAsae vasaNasauvaddavAbhibhUe vijjulayAcaMcale aNicce jalabubbuyasamANe kusaggajalabiMdusannibhe saMjhabbharAgasarise suviNadasaNovame saDaNapaDaNaviddhaMsaNadhamme pacchA puraM ca NaM avassavippajahANajje / se keNaM jANai ammayAo ! ke puTiva gamaNAe ke pacchA gamaNAe ? taM icchAmi NaM ammayAo ! tubgehiM abbhaNunnAe samANe samaNassa 3 bAva pavvaittae / tae NaM taM mehaM kumAraM ammApiyaro evaM vayAsI-imAo te jAyA / sarisiyAo sarittayAo sariThvayAo sarisalAvaNNarUvajovvaNaguNovaveyAo sarisehito rAyakulehito ANiyalliyAko bhAriyAo / taM bhuMjAhi NaM jAyA ! eyAhiM saddhiM viule mANussae kAmabhoge / pacchA bhuttabhoge samaNassa z2Ava pavvaissasi / tae Na se mehe
Page #40
--------------------------------------------------------------------------
________________ -1.28] nAyAghammakAo kumAre ammApiyaraM evaM vayAsI - taddeva NaM ammayAo ! jaM NaM tunbhe mamaM evaM vayaha - imAo te jAyA ! sarisiyAo nAva pavvaissasi / evaM khalu ammayAo mANusagA kAmabhogA asaI asAsayA vaMtAsavAH pittAsravA kheLAsavA sukkAsavA soNiyA savA durussAsanIsAsA durUvamuttapurIsapUyabahupaDipuNNA uccArapAsavaNakhelasiMghANagavaMtapittasukkasoNiyasaMbhavA adhuvA ANiyattA asAsayA saDaNapaDaNArvaddhaMsaNadhammA pacchA puraM ca NaM avassavippajahaNijjA | se' ke NaM ammayAo ! jAva pavvaittae / tae NaM taM mehaM kumAraM ammApiyaro evaM vayAsI - ime ya te jAyA ! ajjayapajjayapiupajjayAgae subahu hiraNNe ya suvaNNe ya kaMse ya dUse ya maNimottiya saMkhasilappavAlarattarayaNasaMtasA rasAvaejje ya alAhi jAva AsatamAo kulavaMsAo pagAmaM dADaM pagAmaM bhotuM pakAmaM paribhAeMu / taM aNuhohi tAvaM jAyA ! vipulaM mANussagaM iDDisakArasamudayaM / tao pacchA aNubhUyakalANe samaNassa 3 jAva pavvaissasi / tae NaM se mehe kumAre ammApiyaraM evaM vayAsI - taddeva NaM ammayAo ! jaM NaM taM vayaha - ime te jAyA ! ajjagapajjaga jAva tao pacchA aNubhUyakallANe pavvaissasi / evaM khalu ammayAo ! hiraNNe ya jAva sAvaejje aggisAhie cora sAhie rAya sAhie dAiyasAhie maccusAhie aggisAmane jAva macusAmanne saDhaNapaDaNaviddhaMsaNadhamme pacchA puraM ca NaM avassavippajaiNijje / se 1 keNaM jANai ammayAo ! ke puvi jAva gamaNAe / taM icchAmi jAva pavvaittae / tae NaM tassa mehassa kumArassa ammApiyaro jAhe no saMcAiMti mehaM kumAraM bahUhiM visayANulomAhiM AghavaNAhi ya pannavaNAhi ya sannavaNAhi ya vinnavaNAhi ya Aghavittae vA pannavittae vA sannavitara vA vinnavittae vA tAhe visayapaDikUlAhiM saMjamabhaubveyakAriyAhi panavaNAhiM panavemANA evaM vayAsI * esa NaM jAyA ! niggaMthe pAvayaNe sacce aNuttare kevalie paDipuNNe neyAue saMsuddhe salagattaNe siddhimagge muttimagge nijjANamagge nivvANamage sabvadukkhappahINamo - 27
Page #41
--------------------------------------------------------------------------
________________ mAyAdhammakahAo [129bahIva egaMtadiTThIe khuro iva egaMtadhArAe lohamayA Iva javA cAveyavvA vAluyAkavale iva nirassAe gaMgA iva mahAnaI paDisoyagamaNAe mahAsamuddo iva bhuyAhiM duttare tikkhaM caMkamiyavvaM garu laMbeyavvaM asidhAravvayaM cariyavvaM / no khalu kappai jAyA ! samaNANaM niggaMthANaM AhAkammie vA uddesie vA kIyagaDe vA Thaviyae vA raiyae vA dubhikkhabhatte vA kaMtArabhatte vA vadaliyAbhatte vA gilANabhatte vA mUlabhoyaNe vA kaMdabhoyaNe vA phalabhoyaNe vA bIyabhoyaNe vA hariyabhoyaNe vA bhottae vA pAyae vA / tumaM ca NaM jAyA! suhasamucie no ceva NaM duhasamucie nAlaM sIyaM nAlaM uNhaM nAlaM khuhaM nAlaM pivAsaM nAlaM vAiyapittiyasiMmiyasanivAiyavivihe rogAyaMke uccAvae gAmakaMTae bAvIsaM parIsahovasagge udiNNe sammaM ahiyAsittae / bhuMjAhi tAva jAyA ! mANussae kAmabhoge / tao pacchA bhuttabhogI samaNassa bAva pavvaissasi / tae NaM se mehe. kumAre ammApiUhiM evaM vuce samANe ammApiyaraM evaM vayAsI-taheva NaM ammayAo ! jaM NaM tumbhe mamaM evaM vayaha - esa NaM jAyA! niggaMthe pAvayaNe sacce aNuttare puNaravi. ceva jAva tao pacchA bhuttabhogI samaNassa jAva pavvaissasi / evaM khalu ammayAo! niggathe pAvayaNe kIbANaM kAyarANaM kApurisANaM ihalogapaDibaddhANaM paraloganippivAsANaM duraNucare pAyayajaNassa no cevaNaM dhIrarasa nicchiyassa vavasiyassa / ettha kiM dukaraM karaNayAe ? taM icchAmi NaM ammayAo ! tubbhahiM abbhaNunAe samANe samaNassa jAva pavvaittae / (29) tae NaM taM mehaM kumAraM ammApiyaro jAhe no saMcAiMti bahuhiM visayANulomAhi ya visayapaDikUlAhi ya AghavaNAhi ya panavaNAhi ya sannavaNAhi ya vinavaNAhi ya Aghavettae vA panavettae vA sannavittae vA vinavittae vA tAhe akAmAI ceva mehaM kumAraM evaM vayAsI- icchAmo tAva jAyA! egadivasamavi te rAyasiriM pAsittae / tae NaM se mehe kumAre ammApiyaramaNuvattamANe tusiNIe saMciTThai / tae NaM se seNie rAyA koDubiyapurise sahAvei 2 evaM vayAsI-khippAmeva bho devA
Page #42
--------------------------------------------------------------------------
________________ -1.29] nAyAdhammakAo piyA ! mehassa kumArassa mahatthaM mahagghaM mahaMrihaM viulaM rAyAbhiseyaM uvaTThaveha / tae NaM te koDuMbiyapurisA jAva te vi taheva uvaTThaveMti / tae se seNi rAyA bahUhiM gaNanAyagadaMDanAyagehiM ya jAba saparivuDe mehaM kumAraM aTThasaeNaM sovaNiyANaM kalasANaM evaM ruppamayANaM kalasANaM suvaNNaruppamayANaM kalasANaM maNimayANaM kalasANaM suvaNNamaNimayANaM ruSpamaNimayANaM suvaNNaruppamaNimayANaM bhomejjANaM savvodaehiM savvamaTTiyAhiM savvapupphehiM savvagaMdhehiM savvamohiM savvosahIhiM ya siddhatthaehiM ya sabbiDIe sabvajjuIe savvabaleNaM jAva duMdubhinigghosaNAiyaraveNaM mahayA 2 rAyAbhise eNaM abhisiMcai 2 karayala jAva kaTTu evaM kyAsIjaya 2 naMdA ! jaya 2 bhaddA ! jaya naMdA 0 ! bhaddaM te ajiyaM jiNAhi ! jiyaM pAlayAhi jiyamajjhe basAhi ajiyaM jiNehi sattupakkhaM jiyaM ca pAlehi mittapakkhaM jAva bharaho iva maNuyANaM rAyagihassa nagarassa annesiM ca bahUNaM gAmAgaranagara jAva sannivesANaM AhevazcaM jAva viharAhi tikaTTu jaya 2 saddaM pauMjaMti / tae NaM se he rAyA jAe mahayA jAva viharai / eNaNaM tassa mehassa rano ammApiyaro evaM vayAsI -bhaNa jAyA ! kiM dalayAmo kiM payacchAmo kiMvA te hiya icchie sAmatthe ? tae NaM se mehe rAyA ammApiyare / evaM vayAsI - icchAmi NaM ammayAo ! kuttiyAvaNAo rayaharaNaM paDiggahaM ca ANiyaM kAsavayaM ca saddAveha / tae NaM se seNie rAyA koDuMbiyapurise sahAvei 2 evaM vayAsI - gacchaha NaM tubbhe devANuppiyA ! sirigharAo tinni sayasahassAiM gahAya dohiM sayasaharasehiM kuttiyAvaNAo rayaharaNaM paDiggahaM ca uvaNeha sahasahasseNaM kAsavayaM sahAveha | tae NaM te koDuMbiya purisA seNiegaM rannA evaM buttA samANA haTThaTThA sirigharAo tinni:sayasahassAiM gahAya kuttiyAvaNAo dohiM sayasa hassehiM rayaharaNaM paDimgahaM ca. uvarNeti sayasahasseNaM kAsavayaM saddAveMti / tae NaM se kAsava tehiM koDuMbiyapurisehiM sahAvie samANe haTTha jAva hiyae hAe kayabalikamme kayakouya maMgalapAyacchitte suddhappAvesAI vatthAI pavaraparihie appamahagghA bharaNAlaMkiyasarIre jeNeva seNie rAyA teNeva 29 -
Page #43
--------------------------------------------------------------------------
________________ [I.29 nAyAdhammakahAo uvAgacchai 2 seNiyaM rAyaM karayalamaMjaliM kaTu evaM vayAsI-saMdisaha gaM devANuppiyA! jaM mae karANijjaM / tae NaM se seNie rAyA kAsavayaM evaM vayAsI - gacchAhiNaM tuma devANuppiyA ! surabhiNA gaMdhodaeNaM nikke hatthapAe pakkhAlehi seyAe cauppholAe pottIe muhaM baMdhittA mehassa kumArassa cauraMgulavajje nikkhamaNapAugge aggakese kappehi / tae NaM se kAsavae seNieNaM rannA evaM vutte samANe haTTa jAva hiyae jAva paDisuNei surabhiNA gaMdhodaeNaM hatthapAe pakkhAlei 2 suddhavattheNaM muhaM baMdhai 2 pareNaM jatteNaM mehassa kumArassa cauraMgulavajje nikkhamaNapAugge aggakese kappai / tae NaM tassa mehassa kumArassa mAyA maharihaNaM haMsalakkhaNeNaM paDasADaeNaM aggakese paDicchai 2 surabhiNA gaMdhodaeNaM pakkhAlei 2 saraseNaM gosIsacaMdaNeNaM caccAo dalayai 2 seyAe pottIe baMdhai 2 rayaNasamuggayasi pakkhivai 2 maMjUsAe pakkhivai 2 hAravAridhArasiMduvArachinnamuttAvalippagAsAI aMsUI viNimmuyamANI 2 royamANI 2 kaMdamANI 2 vilavamANI 2 evaM vayAsI-esa NaM amhaM mehassa kumArassa abbhudaesu ya ussavesu ya pasavesu ya tihIsu ya chaNesu ya jannesu ya pavvaNIsu ya apacchime darisaNe bhavissai cikaTu ussIsAmUle ThAvei / tae NaM tassa mehassa kumArassa ammApiyaro uttarAvakkamaNaM sIhAsaNaM rayAti mehaM kumAraM doccaM pi taJcaM pi seyApIehiM kalasehiM vhAveMti 2 pamhalasUmAlAe gaMdhakAsAiyAe gAyAiM lUheMti 2 saraseNaM gosIsacaMdaNeNaM gAyAiM aNuliMpaMti 2 nAsAnIsAsavAyavojhaM jAva haMsalakkhaNaM paDusADagaM niyaMseMti 2 hAraM piNakheMti 2 addhahAraM piNaddhati 2 evaM egAvaliM mattAvAli kaNagAvaliM 2 rayaNAvaliM 2 pAlaMba 2 pAyapalaMba kaDagAI 2 tuDigAiM 2 keUrAI 2 aMgayAiM 2 dasamuddiyArNatayaM kaDisuttayaM 2 kuMDalAI cUDAmaNi rayaNukaMDaM maMuDaM piNaddheti 2 divvaM sumaNadAmaM piNaddhati 2 daIramalayasugaMdhie gaMdhe piNaddheti / tae NaM taM mehaM kumAraM gaMThimaveDhimapUrimasaMghAimeNa cauThivaheNaM malleNaM kapparukkhagaM piva alaMkiyavibhUsiyaM kareMti / tae NaM se seNie rAyA koDuMbiyapurise
Page #44
--------------------------------------------------------------------------
________________ -1.29] nAyAdhammakahAo 31 sahAvei 2 evaM vayAsI - khippAmeva bho devANuppiyA! aNegakhaMbhasayasanniviTaM lIlaTThiyasAlabhaMjiyAgaM IhAmiyausamaturayanaramagaravihagavAlagakinnararurusarabhacamarakuMjaravaNalayapaumalayabhatticittaM ghaMTAvalimahuramaNaharasaraM subhakaMtadarisaNijjaM niuNoviyamisimiseMtamANirayaNaghaMTiyAjAlaparikkhittaM abbhuggayavairaveiyAparigayAbhirAmaM vijjAharajamalajaMtajuttaM piva accIsahassamAlaNIyaM rUvagasahassakaliyaM bhisamANaM bhibbhisamANaM cakkhulloyaNalessaM suhaphAsaM sassirIyarUvaM sigdhaM turiyaM cavalaM veiyaM purisasahassavAhiNIyaM sIyaM uvaTThaveha / tae NaM te koDuMbiyapurisA haTTatuTTha jAva uvaTThati / tae NaM se mehe kumAre sIyaM duruhai 2 sIhAsaNavaragae puratyAbhimuhe sannisaNe / tae NaM tassa mehassa kumArassa mAyA NhAyA kayabalikammA jAva appamahagyAbharaNAlaMkiyasarIrA sIyaM duruhai 2 mehassa kumArassa dAhiNapAse bhahAsaNaMsi nisIyai / tae NaM tassa mehassa kumArassa aMbadhAI rayaharaNaM ca paDiggahagaM ca gahAya sIya duruhai 2 mehassa kumArassa vAmapAse bhAsaNaMsi nisIyai / tae NaM tassa mehassa kumArassa piTThao egA varataruNI siMgArAgAracAravesA saMgayagayahasiyabhaNiyaceTThiyavilAsasaMlAvullAvaniuNajuttovayArakusalA AmelagajamalajuyalavaTTiyaabbhunnayapINaraiyasaMThiyapaoharA himarayayakudedupagAsaM sakoreMTamalladAmadhavalaM AyavattaM gahAya salIlaM ohoremANI 2 ciTThai / taeNaM tassa mehassa kumArassa duve varataruNIo siMgArAgAracAravesAo jAva kusalAo sIyaM duruhaMti 2 mehassa kumArassa ubhao pasaM nAnAmaNikaNagarayaNamaharihatavaNijaujjalavicittadaMDAo cilliyAo suhumavaradIhavAlAo saMkhakuMdadagarayaamayamahiyapheNapuMjasanigAsAo cAmarAo gahAya salIlaM ohoremANIo 2 ciTThati / taeNaM tassa mehakumArassa egA varataruNI siMgArA jAva kusalA sIyaM jAva duruhai 2 mehassa kumArassa purao purathimeNaM caMdappabhavayaraveruliyavimaladaMDaM vAliyaMTa gahAya ciTThai / tae NaM. tassa mehassa kumArassa egA varataruNI jAva. surUvA sIyaM duruhai 2 mehassa kumArassa puvvadakkhiNeNaM seyaM
Page #45
--------------------------------------------------------------------------
________________ nAyAdhammakahAo 11.30rayayAmayaM vimalasalilapuNNaM mattagayamahAmuhAkaisemANaM bhiMgAraM gahAya ciTThai / tae NaM tassa mehassa kumArassa piyA koduMbiyapurise sahAvei 2 evaM vayAsI-khippAmeva bho devANupiyA ! sarisayANaM sarittayANaM sarivayANaM egAbharaNagahiyanijjoyANaM koDuMbiyavarataruNANaM sahassaM sadAveha jAva sahAveti / tae NaM te koDaMbiyavarataruNapurisA seNiyassa ranno koDubiyapurisehiM sahAviyA samANA haTThA vhAyA jAva egAbharaNagahiyaNijjoyA jeNAmeva seNie rAyA teNAmeva uvAgacchaMti 2 soNayaM rAyaM evaM vayAsI-saMdisaha NaM devANuppiyA / ja NaM amhahiM karaNijjaM / tae NaM se seNie rAyA taM koDubiyavarataruNasahassaM evaM vayAsI - gacchaha NaM tubbhe devANuppiyA ! mehassa kumArassa purisasahassAhiNI sIyaM parivahaha / tae NaM taM koDubiyavarataruNasahassaM soNaeNa rannA evaM vuttaM saMtaM harTa mehassa kumArassa purisasahassavAhiNIM sIyaM parivahai / tae NaM tassa mehassa kumArassa purisasahassavAhiNiM sIyaM durUDhassa samANassa ime aTThamaMgalayA tappaDhamayAe purao ahANupuvvIe saMpaTThiyA, taMjahA-sotthiya sirivaccha naMdiyAvatta vaddhamANaga bhaddAsaNa kalasa maccha dappaNa jAvaM bahave atthatthiyA jAva tAhiM iTAhiM jAva aNavarayaM abhinaMdaMtA ya abhithuNaMtA ya evaM vayAsI- jaya 2 naMdA ! jaya 2 bhaddA ! jaya 2 naMdA! bhaI te ajiyaM jiNAhi iMdiyAI jiyaM ca pAlehi samaNadhammaM jiyavigyo vi ya vasAhi taM deva ! siddhimajjhe nihaNAhi rAgadosamalle taveNaM dhiidhANayabaddhakacche mahAhi ya aTThakammasattU jhANeNaM uttameNaM sukkeNaM appamatto pAvaya vitimiramaNuttaraM kevalaM nANaM gaccha ya mokkhaM paramaM payaM sAsayaM ca ayalaM haMtA parIsahacamUNaM abhIo parIsahovasaggANaM dhamme te avigdhaM bhavau tikaTTu puNo 2 maMgalajayasahaM pauMjaMti / tae NaM se mehe kumAre rAyagihassa nagarassa majhamajheNaM niggacchai 2 jeNeva guNasilae ceie teNeva uvAgacchai 2 purisasahassavAhiNIo sIyAo paccoruhai / (30) tae NaM tassa mehassa kumArassa ammApiyaro mehaM kumAraM purao
Page #46
--------------------------------------------------------------------------
________________ -THY kaTu jeNAmevA samaNe 3 tepaNAmevaH ukAlacchati ra samaNe 3 tilo AyAhipaphyAhiNaM kareMti 2 vadati namasaMli 2 evaM vayAsI- hasaNaM devANuplika! mehe kumAre amheM ege putte he kaMte jAva jIviyausAmsae hiyayanaMdijaNae uMbarapuSpha picA dullahe sakNayAe vimaMga puNa darbhisaNyAekI se jahAsamae uSpAle i vA paume ivA kumude i vApake jAe jale saMkaDie novalippaDa paMkaseNa novalippar3a jalaraeNaM evAmevA mehe kumAre kAmesu jAe bhogesu saMvuDDe copaliSpai kAmaraeNaM novaliSpai bhogaraeNaM / esa gaM devANuppiyA! saMsArabhaukggei bhIe jammaNemAraNANaM icchai devANupiyANaM aMtie muMDe bhavitA agArAo aNagAriyaM pavvaittae / amhe NaM devANupiyANaM sissabhikkhaM dalayAmo / paDicchaMtu NaM devANuSSiyA ! sissamikkhaM / tae NaM se samaNe 3 mehassa kumArasta ammApiUhiM evaM kutte samANe eyamahU~ samma paDisuNei / tae paM se mehe kumAre samaNassa 3 aMtiyAo uttarapurasthima disImArga avakamai sasyameva AbharaNamallAlaMkAraM omuvai / tae. NaM tassA mehakumArassa mAyA haMsalarakhaNaM paDagasamaDaeNaM AmaraNamallAlaMkAraM paDicchai 2 hAravAridhArasiMdukArachinnamutlApalippAsAI aMsUNi viNimmuyamANI. royamANI kaMdamANI pilaSamANI 2 evaM kyAsI- jaiyavvaM jAyA ghaDiyavaM jAyA parakarmiyavaM jAyA ! asti ca NaM aDhe no pamANyavvaM / amhepi meM ese mapaNe mavara ttikadra meMhastha kumArassA ammApiyaro' samaNaM 3 vaMdati nabhaMsati ra jAmova disA pAuchabhUyA lAmeSa disa paDikyA / (JH) tara NaM se mehe kumAre samyaka paMcamuTTiyaM loyaM kareMi 2 jeNAmeka samaNe 3 teNAmeva uvAgacchai 2 sammaNaM 3 tikkhuttoM AvAhiNaphyAhiNa karei 2 baMdai namasaha 2 evaM vayAsI- Alitte NaM bhaMteM ! loe| palite bhatte ! loe / Alittapalite 4 mate ! lae jarAe maraNeNa yA se jahAnamae kei gAhAvaI agArasi jhiyAyamANasi je tatva me. bhaSA appamAre mollagarue taM gahAya' AyAe egata akkamai - esa meM nityArie samANe pacchA purA loe hiyAe suhAe khemAe nissesAe
Page #47
--------------------------------------------------------------------------
________________ B4 nAyAdhammakahANo [1.32ANugAmiyattAe bhavissai - evAmeva mamavi ege AyAbhaDe iDhe kaMte pie maNune maNAme / esa me nityArie samANe saMsAravoccheyakare bhavissai / vaM icchAmi NaM devANuppiehi sayameva pavvAviyaM sayameva muMDAviyaM sehAviyaM sikkhAviyaM sayamevaM AyAragoyaraviNayaveNaiyacaraNakaraNajAyAmAyAvattiyaM dhammamAikkhiyaM / tae NaM samaNe 3 mehaM kumAraM sayameva pavAvei sayameva AyAra jAva dhammamAikkhai - evaM devANuppiyA! gaMtavvaM ciTThiyavvaM nisIyavvaM tuyaTTiyavvaM bhuMjiyavvaM bhAsiyavvaM evaM uThAe uTThAya pANehiM bhUehiM jIvahiM sattehiM saMjameNaM saMjamiyavvaM assi ca NaM aDhe no pamAeyavvaM / tae NaM se mehe kumAre samaNassa 3 aMtie imaM eyArUvaM dhammiyaM uvaesaM samma paDivajaha tamANAe taha gacchai taha ciTThai jAva uTThAe uTThAya pANehiM bhUehiM jIvahiM sattehiM saMjamai / (32) jaM divasaM ca NaM mehe kumAre muMDe bhavittA agArAo aNagAriyaM pavvaie tassa NaM divasassa paccAvaraNhakAlasamayaMsi samaNANaM niggaMthANaM ahArAiNiyAe sejjAsaMthAraesu vibhajamANesu mehakumArassa dAramUle sejjAsaMthArae jAe yAvi hotthA / tae NaM samaNA niggaMthA puvvarattAvarattakAlasamayasi vAyaNAe pucchaNAe pariyaTTaNAe dhammANujogaciMtAe ya uccArarasa ya pAsavaNassa ya aigacchamANA ya niggacchamANA ya appegaiyA mehaM kumAraM hatthehiM saMghaTRti evaM pAehiM sIse poTTe kAyaMsi appegaiyA olaMDeMti appegaiyA polaMDeMti appegaiyA pAyarayareNuguMDiyaM kreNti| evaM mahAliyaM ca rayaNI mehe kumAre no saMcAei khaNamavi acchI nimIlittae / vae NaM tassa mehassa kumArassa ayameyArUve ajjhathie 4 jAva samuppajjitthA - evaM khalu ahaM seNiyassa ranno putte dhAriNIe devIe attae mehe jAva samaNayAra / taM jayA NaM ahaM agAramajhe vasAmi tayA NaM mama samaNA niggaMthA ADhAyaMti pariyANaMti sakAreMti sammANeti aTThAI heUiM pasiNAiM kAraNAI vAgaraNAI AikkhaMti iTTAhiM kaMtAhiM vaggUhiM AlaveMti saMlaveMti / jappabhiI ca NaM ahaM muMDe bhavittA agArAo aNagAriyaM pavvaie tappabhiI ca NaM mamaM samaNA no ADhAyaMti
Page #48
--------------------------------------------------------------------------
________________ -I:331 nAyAdhammakahAyo jAva no saMlati / aduttaraM ca NaM mamaM samaNA nigayo rAo punvarattAvarattakAlasamayaMsi vAyaNAe pucchaNAe jAva mahAliyaM ca NaM rattiM noM saMcAemi acchi nimillAvettae / taM seyaM khalu mA kallaM bhAva jalaMte samaNaM 3 ApucchittA puNaravi agAramajhe vasittAra tikaTu evaM saMpehei 2 aTTaduhaTTavasaTTamANasagae nirayapaDirUviyaM ca NaM raiyANi khavei 2 kalaM pAuppabhAyAe suvimalAe rayaNIe jAva jalaMte jeNAmeva samaNe 3 teNAmeva uvAgacchai 2 tikkhutto AyAhiNapayAhiNaM karei 2 vaMdai namasai jAva pjjuvaasi| (33) taeM mehA i samaNe bhagavaM mahAvIre mehaM kumAraM evaM vayAsI - se nUNaM tuma mehA ! rAo puSvaracAvarattakAlasamayasi samaNehiM niggaMthehi vAyaNAe pucchaNAe jAva mahAliyaM ca NaM rAI no saMcAesi muhuttamavi acchi nimillAvettae / tae NaM tubbhe mehA ! imeyArUve ajjhathie jAva samuppajitthA - jayA NaM ahaM agAramajhe vasAmi tayA NaM mama samaNA niggaMthA ADhAyati / jappabhihaM ca NaM muMDe bhavitA agArAo aNagAriyaM pavvayAmi tappamiiM ca NaM mama samaNA no ADhAyaMti jAva no pariyANaMti aduttaraM ca NaM mama samaNA niggaMthA rAo appegaiyA vAyaNAe jAva pAyarayareNuguMDiyaM kareMti / 6 seyaM khalu mama kallaM pAuppabhAyAe samaNaM 3 ApucchitvA puNaravi agAramajhe bhAvasittae cikaTu evaM saMpehesi 2 aTTaduhaTTaksaTTamANase jAva rayaNI khavesi 2 jeNAmeva ahaM veNAmeva havvamAgae / se naNaM mehA ! esa aDe samaDhe 1 hatA aDhe samahe / evaM khalu mehA ! tuma io tace aIe bhavaggahaNe veyagiripAyamULe SaNayarohiM nivvattiyanAmadhejje see saMkhaujalavimalanimmaladahiyaNagokhIrapheNarayaNiyarappayAse sattussehe navAyae dasapariNAhe sattaMgapaiTie some samieM suruve puraSo udagge samUsiyasire suhAsaNe piTThao varAhe aiyAkucchI acchikucchI alaMbakucchI palaMbalaMbodarAharakare dhaNupaTTAgaivisiTThapuDhe allINapamANajuttavaTTiyapIvaragatIvare allINapamANajuttapucche paDipuNNasucArukummacalaNe paMDurasuvisuddhaniddha
Page #49
--------------------------------------------------------------------------
________________ [13niruvAmavisyatinahe chaIne muruppo nammaM hatkirAyA hotyA tyA durga rahA yahUhi halthIhi ya ithiNiyAdi va koTTaehi yalohiyAhi va kalamavaha ya kalabimAhi ma saddhiM saMparibuDe ilyisahassamAyae dejhara nAhI paTTAe mUhabAI baMdapaskiTTara anasiM ca bahUgaM ekAlApaM ityikalApaM bAhevacaM jAba vihAsi / tae NaM jumaM mehA ! nicayale saI calie kaMdapara boyasIle avikaNhavAmamogacisie bahi ityAdi ma jAna saMparibuDe keyaGagiriyamULe mirIsu ya darIsu va kuharesu baharAma ya ujjharesu ya nijharesu ya viyaresu ya gahAsu ya pallalezu va cillosu pakaDanesu ya kaDayAlasu ya baDIEUR ya vibhaDIsu ya Take va Desu ma siharesu va pasAresu va maMcesu ya mAlesu ya kApasu ya vaNenu ga baNasaMDesu ya caparAIsu na nadISu ca nadIkacchenu ya hasu ca saMmasu ma bAbIya posAriNI bahIhiyAsu ca guMjAliyAsu va kharesusa gharapaMtimA va kharamarapaMtimAsu ya kaNayarohiM vinAviyAre paDUIi hatyAhi va aca saddhiM saMparibuDe bahuvihatarupallavapaurapANivaNe nibmae nirubimne suiMsuhepaM viharasi / bae yaM tuma mehA! annapA kamAi pAusabarisAsvasaramadhyaMtavasaMtesu kasama paMcasu uUsu samakatesu gimhamalasamasi jehAmUlapAse pAvavarSasamsamuTThieNaM sukkalaNapattakayavaramAzyasaMjogaddIvievaM mahAbhayaMkareNaM hubhacAheNaM vaNavajAlAsaMpalittesu varNatesu dhUkhalAsu disAmu mahAyaveDepaM saMghaSTriesu chinmajAlesu AvayamAgnu polarakkhesu aMto 2 jhiyAyamAsu mayaMkuhiyaviNahakimimakahamanaIviparamamjhINapriyaMbesu varNatesu bhiMgArakadINakaMdiyaravesu kharapharusaaNi?rivAhicavihumagmesu dumesu taNhAvasamukkaparakhapaiyaDiyajibmatAluvaasaMpuDiyAluMDamakkhisaMghesu sasaMtesu cimhauNDakAyakharapharusacaMDamAruyasukkamaNapazAvara mAulisAMtAdinasaMbhaMtasAvayAulamiyataNhAbaddhaciMdhapaTTesu girivaresu saMbahassu kalya triyakasayasarIsivesu avadAliyabasAvikranihAlimamAja mAIlatuMbaibapuSpakaNNe saMkuciyorapIvarakare asimacaMbale pAzyavinAsaravimasadepaM phoDayaMvevavaMdharavaLa pAyadairaevaM kaMpayaMve
Page #50
--------------------------------------------------------------------------
________________ -L88 bopitalaM livinmukyAce ra samikaraM sabvane maratA kaliviNAI kiMdamAye sAkhasAhasalAI tatva subahadhi bolapase viNaharaddhecvaM saride nAsAheba koI saMkaLavAvya parinbhamate abhikkhaNaM 2 liMDaniyaraM pa{camAyo 2 mahiM hatthIhi ya jAba saddhiM disodisi bippalAitthA / tatva evaM lumaM mehA nuNNe jarAnajariyadehe Ame jhaMjhieM bhivAsie dubaLe kilate vasudaI mUDhadikhAe syAyo hAo viSpahUNe baNadukhajAlAbhAraddhe uNheNa ya tamhAe tha chuhAe ma paramAhae samANe mIe satye masie adhigge saMnAyabhae sambo samaMtA AdhAbamANe parithAvasaNe evaM gaM mahaM kharaM ampAyayaM paMkabahulaM atithirNa pANiyAe oiNe / tatva maM tuma mehA ! sIramaNae pApiyaM asaMpatte aMbarA ceva sesi visaNe / tatya NaM kumaM mehA! pANiyaMpAisvAmittikaTu itthaM ksAsi / se vi ya hatthe udagaM na pAvaI / tae paM tuma mehA ! puNaravi kArya paccurismAbhi tikaTu baliyatarArtha saMkasi sute / baeNaM tumaM mehA ! annA kayAi eo ciranijUlae gayavarajukANae sagAo jUhAko karacaNpadaMvamusalappahArehi viparaddhe samANe te veva mahahahaM pANIvapAe samoyarai / bae paM se kalae tumaM pAsai 2 naM punvaveraM samaraira bAsunte ruThe kuvie caMddhikie misimisemANe jeNeva sumaM teNeva uvAgacchai 2 tumaM sikkhehi daMnabhusohi timkhuco piTThao ucchubhai 2 pubaveraM vinAei 2 haTThatuDhe pANIyaM piyai 2 jAmeva disaM pAunbhUe tAmeva disaM aDigae / tae NaM sava mehA ! sarIragaMsi veyaNA pAnavilyA ujjala viDalA kakkhAyA duhiyAsA pittajjarapariNayasayare dAhalakaMtIya bAvi vihariyoM / tae NaM tuma mehA! taM ujjalaM nAva durahiyAsaM satcarAidivaM vevaNaM vedesi saMbIse vAsasaya bharaNA pAlakScA baTTaksaTTaduhaTTe kAlamAse kAlaM kiyA iheva jaMbuddIve 2 mArahe pAse dAhipaDDemarahe gaMjae mahAbaIe cAhiNe kUle vidhagiripAyamule egeNaM macakragaMdhahariyaNA gAe thaiyavaskareNUe kucchisi mavakalamae aNie tarasA mayakalamiyA cahaM mAsAnaM basaMtamAsasi tuma
Page #51
--------------------------------------------------------------------------
________________ 38 nAyAdhammakAo [1.33 payAyA / tae NaM tumaM mehA ! ganbhavAsAo vippamuLe samANe gayakalabhae yAvi hotthA suppalarattasUmAlae jAsumaiNArattapArija taiyalakkhArasasarasakuMkumasaMjhanbharAgavaNe iTThe niyagassa jUhavaiNo gaNiyArakaNerukotthaitthI aNegaitthisayasaMparivuDhe rammesu girikANaNesu suhaMsuhaNaM viharasi / tae NaM tumaM mehA ummukabAlabhAve jovvaNagamaNuppatte nUhavaiNA kAladhammuNA saMjutteNaM taM jUhaM sayameva paDivabjasi / tae NaM tumaM mehA ! vaNayarehiM nivvattiyanAmadhejje jAva caudaMte meruppabhe hatthirayaNe hotthA / tattha NaM tumaM mehA ! sattaMgapaiTThie taheva jAva paDirUve / tattha NaM tumaM mehA ! sattasaiyassa jUhassa Ahevazca jAva abhirametthA / tae NaM tumaM annayA kayAi gimhakAlasamayaMsi jeTThAmULe vaNadavajAlApalittesu varNatesu dhUmAulAsu disAsu jAva maMDalavAevva paribbhamaMte bhIe tatthe jAva saMjAya bhae bahUhiM itthIhi ya jAva kalAbhiyAdi ya sArddhaM saMparivuDe savvao samaMtA disodisi vippalAitthA / tae NaM tava mehA ! taM vaNadavaM pAsittA ayameyArUve ajjhatthie jAva samuppajjitthA - kahiM NaM manne mae ayameyArUve aggisaMbhave aNubhUyapuvve ? ar NaM tava mehA ! lessAhiM visujjhamANIhiM ajjhavasANeNaM sohaNeNaM subheNaM pariNAmeNaM tayAvaraNijjANaM kammANaM khaovasameNaM IhApohamaggaNagavesaNaM karemANassa sannipuvve jAIsaraNe samuppajjitthA / tae NaM tumaM mehA ! eyamaTTaM sammaM abhisamesi - evaM khalu mayA aIe doce bhavaggahaNe iva jaMbuddIve 2 bhArahe vAse veyaDDagiripAyamUle nAva tattha NaM mahayA ayameyArUve aggisaMbhave samaNubhUe / tae NaM tumaM mehA ! tasseva divasassa paJcAvaraNikAlasamayaMsi niyaeNaM jUheNaM saddhiM samannAgae yAni hotthA / tae NaM tumaM mehA ! sacussehe jAva sannijAIsaraNe caudaMte meruppa nAmaM itthI hotthA / tae NaM tujjhaM mehA ayameyArUve ajjhatthieM jAva samupajjitthA - seyaM khalu mama iyANi gaMgAe mahAnaIe dAhiNillAMsi kUlaMsi viMjhagiripAyamUle davvaggisaMjAyakAraNaTThA saeNaM jUheNaM mahaimahAlayaM maMDalaM ghAittae tikaTTu evaM saMpehesi 2 suhaMsuheNaM viharAse / tae NaM tumaM mehA ! annayA kayAi paDhamapAusaMsi mahAvuTTikAyaMsi sannivaiyAMsa gaMgAe mahA
Page #52
--------------------------------------------------------------------------
________________ -L33] nAyAdhammakahAo naIe adUrasAmaMte bahUhiM hatthIhiM jAva kalabhiyAhi ya sattahi ya hatyi. saehiM saMparituDe egaM mahaM joyaNaparimaMDalaM mahaimaMDalaM: ghAesi jaM tatya taNaM vA patvaM vA kaTuM vA kaMTae vA layA vA vallI vA khANuM vA rukkhe vA khuvaM vA taM savvaM tikkhutto AhuNiya 2 pAeNaM uddharose hatyeNaM geNhasi egate eddesi| tae NaM tuma mehA ! tasseva maMDalassa adUrasAmaMte gaMgAe gahAnaIe dAhiNille kUle viMjhagiripAyamUle girIsu ya jAva vihrsi|tennN tuma mehA! annayA kayAi majjhimae varisArattaMsi mahAvuTTikAyaMsi sannivaiyaMsi jeNeva se maMDale teNeva uvAgacchasi 2 docaMpi maMDalaM ghAesi 2 evaM carimavAsAratvaMsi mahAvuTTikAyAMsa sannivayamANaMsi jeNeva se maMDale teNeva uvAgacchasi 2 taccapi maMDalaghAyaM karesi jaM tattha taNaM vA jAva suhaMsuheNaM viharasi / aha mehA ! tumaM gaiMdabhAvammi vaTTamANe kameNaM naliNivaNavihavaNagare hemaMte kuMdoddhauddhRyatusArapaurammi aikate ahiNavagimhasamayaMsi pace viyaTTamANe vaNesu vaNakareNuvivihadinnakayapasarvadhAo tumaM uThayakusumaMcAmarakaNNapUraparimaMDiyAbhirAmo mayavasavigasaMtakaDataDakilinnagaMdhamadavAriNA surabhijANayagaMdho kareNuparivArio uusamaMtajaNiyasoho kAle diNayarakarapayaMDe parisosiyataruvarasiriharabhImataradaMsaNijje bhiMgAraravaMtabheravarave nANAvihapattakaTThataNakayavaruddhayapaimAruyAiddhanahayaladumagaNe vAulidAruNatare taNhAvasadosadUsiyamamaMtavivihasAvayasamAule bhImadarisaNijje vaTTate dAruNami gimhe mAruyavasapasarapasariyaviyaMmieNaM amahiyabhImabheravaravappagAreNaM mahudhArApaDiyasittauddhAyamANadhagadhageMtasaduddhaeNaM dittavarasaphuliMgeNaM dhUmamAlAuleNaM sAvayasayaMtakaraNeNaM vaNadaveNaM jAlAloviyaniruddhadhUmaMdhakArabhIo AyAloyamahaMtatuMbaiyapuNNakaNNo AkuMciyathorapIvarakaro bhayavasabhayaMtadittanayaNo vegeNaM mahAmehovya vAyaNoliyamahallarUvo jeNa ko teNa purA davaggibhayabhIyahiyaeNaM avagayataNappaesarukkho rukkhodeso davaggisaMtANakAraNaTThA jeNeva maMDale teNeva pahArettha gmnnaae| eko vAva esa gmo| tae NaM tumaM mehA ! annayA kayAi kameNa paMcasu uUsu samaivacesu gimhakAlasama
Page #53
--------------------------------------------------------------------------
________________ yati jevAmUle mAse pAyakavAsasamuDieNaM jana saMvAhiema miyApaka sarIsivesu disodisi viSphalAyamaNesA tehiM balUhi hatthIhi va sAI jAgeva se maMDale toSavA pahAretya mamagAe / tatthA NaM. ko yaha sIhA ya vagyA va vimAH ya dIkyiA acchayA tascchA pArAsarA siyAlaya virAlA suNahA kolA sasA kotiyA citta cillalA puvvapavitA agmibhayamiDhuMyA egayaoM biladhammeNaM ciTThati / tae NaM tuma mehA jeNeka se maMDale teNeka uvAgacchAmi 2 tehiM baddahiM sIhehi jApha cillalehi ya egayo biladhAmmeNaM vidyasi / tae NaM tuma mehA ! pAeNaM maktaM kaMDujhassAmIkikaTu pAe ukkhitte| tasi ca NaM, aMtaraMsi annehi bAlAvatehiM sattehiM pAyolinamANe 2 sasAe aNuSpavidve / tae NaM. tuma mehA! gmayaM kaMDuitA puNaravi pAyaM paDinikkhevissAmiH tikaTu taM sAsayaM aNupaviTTha pAsAli 2 pApANukaMpayAe bhUSANukaMpagAe jIvANukaMpanyAe sattANukaMphayAe se pAra. aMtaNa ceka saMkArie: no ceka NAM nikhile / tae NaM tuma mehA ! tamagA pAppANukaMpayAra jAka sattANukaMphyAyA saMsAre pasciIkae mANussAupa nibaddhe / tara NaM se kaNAhavA aDDAijjAI rAiMdipAI tI vaNaM jhAmei ra nihie uparae uvasale vijjhAe yAki hotyA / lae Na te bahake sImA ya jAva cillalA kalaM kamadavaM viSTiyaM jAvA vijjhAyaM pAsaMti 2 AmgimayaviSpamukkA hAe ya chuhAe.ya paramAyA samAppA maMDalAo pachiniksati ra savvao samaMtA viSphsarityAH / tae paM te bahake hatthI jAka chuhAe yA parakamAhayA samANA tao maMDalAo paDinikasamaMtiA 2 disodisi vissnnsritthaaH| taya gaM tuma mehA ! juNpo jarAjajjariyadehe siDhilavalityApiNiddhamatte dubbale kilaMte jujie~ picAsie atthAme Abale aparakammeM ThANukaDe vegeNa vipasarissamami tikaTaTu pAe pasAremApe vijjuhae vica revaiyagiripabmAre dhagitalaMsiA savaMgeha. strivie| lae paM taba mehA sarIramasi veyaNA pAunbhUyA ujalA jAka dAhakkatie yAki viharati / tae paM tuma mehA! to ujalaM. nAka durahiyAsaM tinni rAiMdiyAiM kyaNaM veemANe viharittAra ega vAsa sayaM paramAUM pAlaittA iheka jaMbuddIke 2 bhArahe mAse satyagihe
Page #54
--------------------------------------------------------------------------
________________ -1.34] nAyAdhammakahAno 41 nayare soNayassa ranno dhAriNIe devIe kucchisi kumAracAe paccAyAe / ___ (34) tae NaM tuma mehA ! ANupuvveNaM gambhavAsAo nikkhate samANe ummukbAlabhAve jovvaNagamaNuppatte mama aMtie muMDe bhavittA agArAo aNagAriyaM pavvaie / taM jai tAva tume mehA ! tirikkhajoNiyabhAvamuvagaeNaM apaDiladdhasaMmattarayaNalaMbheNaM se pAe pANANukaMpayAe jAva aMtarA ceva saMdhArie no ceva NaM nikkhitte kimaMga puNa tuma mehA ! iyANi vipulakulasamunbhavaNaM niruvahayasarIrapattaladdhapaMciMdieNaM evaM uThANabalavIriyapurisagAraparakamasaMjutteNaM mamaM aMtie muMDe bhavittA agArAo aNagAriyaM pavvaie samANe samaNANaM niggaMthANaM rAo puvvarattAvarattakAlasamayasi vAyaNAe jAva dhammANuogaciMtAe ya uccArassa vA pAsavaNassa vA aigacchamANANa ya niggacchamANANa ya hatthasaMghaTTaNANi ya jAva rayareNuguMDaNANi ya no sammaM sahasi khamasi titikkhasi ahiyAsesi ? tae NaM tassa mehassa aNagArassa samaNassa 3 aMtie eyamahaM soccA nisamma subhehiM pariNAmehiM pasatyahiM anjhavasANehiM lesAhiM visujjhamANIhiM tayAvaraNijjANaM kammANaM khaovasameNaM IhApohamaggaNagebasaNaM karemANassa sannipugve jAIsaraNe samuppanne eyamaDhe sammaM abhisamei / tae NaM se mehe kumAre samaNeNaM 3 saMbhAriyapuvvAIsaraNe duguNANIyasaMvege ANaMdayaMsupuNNamuhe harisavasadhArAhayakayaMbakaM piva samUsaMsiyaromakUve samaNaM 3 vaMdai namasai 2 evaM vayAsI- ajappabhiI gaM bhaMte ! mama do acchINi mottUNaM avasese kAe samaNANaM niggaMthANaM nisaTTe tikaDu puNaravi samaNaM 3 baMdai namasai 2 evaM vayAsI- icchAmi gaM bhaMte ! jhyANi doccaMpi sayameva pavAviyaM sayameva muMDAviyaM jAva sayameva AyAragoyaraM jAyAmAyAvattiyaM dhammamAIkkhaMtu / tae NaM samaNe 3 mehaM kumAra sayameva pabbAvei nAva jAyAmAyAvattiyaM dhammamAikkhai- evaM devaannuppiyaa| gaMtavvaM evaM ciTThiyavvaM evaM bhuMjiyavvaM evaM bhAsiyanvaM uThAya 2 pANANaM bhUyANaM jIvANaM sattANaM saMjameNaM saMjamiyavvaM / tae NaM se mehe samaNasa 3 ayameyArUvaM dhammiyaM uvaesaM sammaM parivanai 2 taha
Page #55
--------------------------------------------------------------------------
________________ nAyAdhammakahAo [1.35gacchai jAva saMjamai / tae NaM se mehe aNagAre jAe iriyAsamie aNagAravaNNao bhANiyavyo / tae NaM se mehe aNagAre samaNassa 3 aMtie tahArUvANaM therANaM sAmAiyamAiyANi ekkorasa aMgAI ahijjai 2 bahUhiM chaTThahamadasamaduvAlasehiM mAsaddhamAsakhamaNehiM appANaM bhAvemANe viharai / tae NaM samaNe 3 rAyagihAo nayarAo guNasilayAo ceiyAo paDinikkhamai 2 bahiyA jaNavayavihAraM vihri| . (35) tae NaM se mehe aNagAre annayA kayAi samaNaM 3 vaMdai namasai 2 evaM vayAsI- icchAmi NaM bhaMte ! tubbhehiM abbhaNunAe samANe mAsiyaM bhikkhupaDimaM uvasaMpannittANaM viharittae / ahAsuhaM devANuppiyA ! mA paDibaMdha / tae NaM se mehe aNagAre samaNeNaM 3 abbhaNunAe samANe mAsiyaM bhikkhupaDimaM uvasaMpajjittANaM vihri| mAsiyaM bhikkhu. paDimaM ahAsuttaM ahAkappaM ahAmaggaM sammaM kAraNaM phAsei pAlei sobheI tIrei kiTTei sammaM kAraNaM phAsettA pAlittA sobhittA tIrettA kidRttA puNaravi samaNaM 3 vaMdai namasai 2 evaM vayAsI - icchAmi NaM bhaMte ! tunbhehiM abbhaNunAe samANe domAsiyaM bhikkhupaDimaM uvasaMpajjicANaM viharittae / ahAsuhaM devANuppiyA ! mA paDibaMdhaM / jahA paDhamAe abhilAvo tahA doccAe tacAe cautthAe paMcamAe chammAsiyAe sattamAsiyAe paDhamasattarAyaMdiyAe docca sattarAyaMdiyAe taiyaM sattarAyaMdiyAe ahorAyaMdiyAe vi egarAiMdiyAe vi / tae NaM se mehe aNagAre bArasa bhikkhupaDimAo sammaM kAraNaM phAsettA pAlettA sobhattA tIrettA kiTTittA puNAvi vaMdai namasai 2 evaM vayAsI - icchAmi NaM bhaMte ! tunbhehiM abbhaNunAe samANe guNarayaNasaMvaccharaM tavokammaM uva. saMpajjittANaM viharittae / ahAsuhaM devANuppiyA! mA paDibaMdhaM / tae NaM se mehe aNagAre paDhama mAsaM cautthaMcauttheNaM aNikkhitteNaM tavokammeNaM diyA ThANukkuMDue sUrAbhimuhe AyAvaNabhUmIe AyAvemANe rattiM vIrAsaNeNaM avAuDeNaM / doccaM mAsaM chaTuMchaTeNaM aNikkhitteNaM tavokammeNaM diyA ThANukuDue. sUrAbhimuhe AyAvaNabhUmIe AyAvemANe rattiM vIrAsaNeNaM
Page #56
--------------------------------------------------------------------------
________________ -1.36] nAyAdhammakahAo. avAuDeNaM / tacaM mAsaM aTThamaMaTTameNaM aNikkhitteNaM tavokammeNaM diyA ThANukkuDue sUrAbhimuhe AyAvaNabhUmIe AyAvemANe rattiM vIrAsaNeNaM avAuDeNaM / cautthaM mAsaM dasamaMdasameNaM aNikkhitteNaM tavokammeNaM diyA ThANukkuDue sUrAbhimuhe AyAvaNabhUmIe AyAvemANe rattiM vIrAsaNeNaM avAuDeNaM / paMcamaM mAsaM duvAlasamaMduvAlasamegaM aNikkhitteNaM tavokammeNaM diyA ThANukkuDue sUrAbhimuhe AyAvaNabhUmIe AyAvemANe rati vIrAsaNeNaM avAuDeNaM / evaM khalu eeNaM abhilAvaNaM chaDhe codasama 2 sattame solasamaM 2 aTThame aTThArasamaM 2 navame vIsaimaM 2 dasame bAvIsaimaM 2 ekkArasame cauvvIsaimaM 2 bArasame chavvIsaimaM 2 terasame aTThAvIsaimaM 2 cohasame tIsaimaM 2 pannarasame battIsaimaM 2 solasame cauttIsaimaM 2 aNikkhitteNaM tavokammeNaM diyA ThANukkuDue sUrAbhimuhe AyAvaNabhUmIe AyAvemANe ratiM vIrAsaNeNa ya avAuDaeNa ya / tae NaM se mehe aNagAre guNarayaNasaMvaccharaM tavokammaM ahAsuttaM jAva sammaM kAraNaM phAsei pAlei sAbheDe tIrei kiTTei ahAsuttaM ahAkappa jAva kiTTettA samaNaM 3 vaMdai namasai 2 bahUhiM chaTThaTThamadasamaduvAlasehi mAsaddhamAsakhamaNehiM vicittehiM tavokammehiM appANaM bhAvemANe vihri| ___(36) tae NaM se mehe aNagAre teNaM urAleNaM vipuleNaM sassirIeNaM payatteNaM paggahieNaM kallANeNaM siveNaM dhanneNaM maMgalleNaM udgeNaM udAraeNaM uttameNaM mahANubhAveNaM tavokammeNaM sukke lukkhe nimmaMse kiDikiDiyAbhUe ahicammAvaNaddhe kise dhamANasaMtae jAe yAvi hotthA jIvaMjIveNaM gacchai jIvaMjIveNaM ciTThai bhAsaM bhAsittA gilAi bhAsaM bhAsamANe gilAi bhAsaM bhAsissAmi tti gilAi / se jahAnAmae iMgAlasagaDiyA i vA kaTThasagaDiyAi vA pattasagaDiyA iSA tilaMsagaDiyA i vA eraMDakaTThasagaDiyA i vA uNhe dinnA sukkA samANI sasaI gacchai sasaI ciTThai evAmeva mehe aNagAre sasaI gacchai sasaI ciTThai uvacie taveNaM avacie maMsasoNieNaM huyAsaNe iva bhAsarasiparicchanne taveNaM teeNaM tavateyasirIe aIva 2 uvasobhemANe 2 ciTThai / teNaM kAleNaM 2 samaNe 3 mahAvIre
Page #57
--------------------------------------------------------------------------
________________ nAyAdhammakahAo [I.36-- Aigare titthagare jAva puvvANupubdhi paramANe gAmANugAmaM dUijjamANe suhaMsuheNaM viharamANe jeNAmeva rAyagihe nayare jeNAmeva guNasilae ceie teNAmeva uvAgacchai 2 ahApaDirUvaM uggahaM ogiANhattA saMjameNaM tavasA appANaM bhAvemANe viharai / tae NaM tassa mehassa aNagArassa rAo puThavarattAvarattakAlasamayaMsi dhammajAgariyaM jAgaramANassa ayameyArUve ajjhasthie jAva samuppajitthA- evaM khalu ahaM imeNaM urAleNaM taheva jAva bhAsaM bhAsissAmi tti gilAmi / taM asthi tA me uTThANe kamme bale vIrie purisakAraparakkame saddhA dhii saMvege taM jAva tA me asthi uhANe kamme bale vIrie purisakkAraparakame saddhA dhii saMvege jAva ya me dhammAyarie dhammovaesae samaNe 3 jiNe suhatthI viharai tAva me seyaM kallaM pAuppabhAyAe rayaNIe jAva jalaMte samaNaM 3 vaMdittA namaMsittA samaNeNaM 3 abbhaNunAyassa samANassa sayameva paMca mahavvayAiM ArohittA goyamAie samaNe niggaMthe niggaMthIo ya khAmettA tahArUvehiM kaDAIhiM therehiM saddhiM viulaM pavvayaM saNiyaM 2 durUhittA sayameva mehaghaNasannigAsaM puDhavisilApaTTayaM paDilehittA saMlehaNAjhUsaNAjhUsiyassa bhattapANapaDiyAikkhiyassa pAovagayassa kAlaM aNavakaMkhmANassa viharittae / evaM saMpehei 2 kallaM jAva jalaMte jeNeva samaNe 3 teNeva uvAgacchai 2 samaNaM 3 tikkhutto AyAhiNapayAhiNaM karei vaMdai namasai 2 naccAsanne nAidUre sussUsamANe namaMsamANe abhimuhe viNaeNaM paMjaliuDe pajjuvAsai / mehA isamaNe 3 mehaM aNagAraM evaM vayAsI-se nUNaM tava mehA ! rAo puvvarattAvarattakAlasamayAMsa dhammajAgariyaM jAgaramANassa ayameyArUve ajjhathie jAva samuppajjitthA - evaM khalu ahaM imeNaM uroleNaM jAva jeNeva IMhaM teNeva havvamAgae / se nUNaM mehA ! aDhe samaDhe 1 haMtA asthi / ahAsuhaM devANuppiyA! mA paDibaMdha / tae NaM se mehe aNagAre samaNeNaM 3 abbhaNunAe samANe haTTa jAva hiyae uThAe uThei 2 samaNaM 3 tikkhutto AyAhiNapayAhiNaM karei vaMdai namasai 2 sayameva paMca mahanvayAiM Arohei 2 goyamAi samaNe niggaMthe niggaMdhIo ya khAmei 2 tahArUkehiM kaDAIhiM
Page #58
--------------------------------------------------------------------------
________________ 43 -1.36] nAyAdhammakahAo therehiM saddhiM vipulaM pavvayaM sANayaM 2 durUhai sayameva mehaghaNasannigAsaM puDhavisilApaTTayaM paDilehei 2 uccArapAsavaNabhUmi paDilehei 2 dabbhasaMthAragaM saMtharai 2 dabbhasathAragaM durUhai 2 puratthAbhimuhe saMpaliyaMkanisaNNe karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTu evaM vayAsI- namotthu Na arahaMtANaM jAva saMpattANaM / namotthu NaM samaNassa jAva saMpAviukAmassa mama dhammAyariyassa / vaMdAmi NaM bhagavaMtaM tatthagayaM ihagae pAsau me bhagavaM vatthagae ihagayaM tikaTu vaMdai namasai 2 evaM vayAsI - puTiva pi NaM mae samaNassa 3 aMtie savve pANAivAe paJcakkhAe musAvAe adinnAdANe mehuNe pariggahe kohe mANe mAyA lohe pejje dose kalahe abbhakkhANe pesunne paraparivAe arairai mAyAmose micchAdasaNasalle pcckkhaae| iyANi piNaM ahaM tasseva aMtie savvaM pANAivAyaM paJcakkhAmi satvaM asaNapANakhAimasAimaM cauvvihaMpi AhAraM paJcakkhAmi jaavjjiivaae| jaMpi ya imaM sarIraM i8 kaMtaM piyaM jAva vivihA rogAyaMkA parIsahovasaggA phusaMtItikaTTu eyaM pi yaNaM caramehiM UsAsanIsAsehiM vosirAmittikaTu saMlehaNAjhUsaNAjhUsie bhattapANapaDiyAikkhie pAovagaeM kAlaM aNavakaMkhamANe viharai / taeNaM therA bhagavaMto mehassaaNagArassa agilAe veyAvaDiyaM kareMti / tae NaM se mehe aNagAre samaNassa 3 tahArUvANaM therANaM aMtie sAmAiyamAjhyAI ekkArasa aMgAI ahijjittA bahupaDipuNNAI duvAlasavarisAiM sAmaNNapariyAgaM pAuNittA mAsiyAe saMlehaNAe appANaM jhosettA sAhi bhattAI aNasaNAe cheettA AloiyapaiDikate uddhiyasalle samAhipatte ANupuvveNaM kAlagae / tae NaM therA bhagavaMto mehaM aNagAraM ANuputveNaM kAlagayaM pAsaMti 2 parinivvANavattiyaM kAussaggaM kareMti 2 mehassa AyArabhaMDagaM gehati viulAo pavvayAo saNiyaM 2 paccorahaMti 2 jeNAmeva guNasilae ceie jeNAmeva samaNe 3 teNAmeva uvAgacchaMti 2 samaNaM 3 vadaMti namasaMti 2 evaM vayAsI-evaM khalu devANuppiyANaM aMtevAsI mehe nAmaM aNagAre pagaibhadae jAva viNIe / se NaM devANuppiehiM abmaNunAe samANe goyamAie samaNe niggaMthe 2 khAmettA
Page #59
--------------------------------------------------------------------------
________________ [1.37 nAyAdhammakahAo amhehiM saddhiM vipulaM pavvayaM saNiyaM 2 durUhai 2 sayameva meghaghaNasannigAsaM puDhavisilaM paDilehei 2 bhattapANapaDiyAikkhie aNupuSeNaM kaalge| aisa gaMdevANuppiyA ! mehassa aNagArassa AyArabhaMDae / (37) bhaMte ! tti bhagavaM goyame samaNaM 3 vaMdaI namasai 2 evaM vayAsI- evaM khalu devANuppiyANaM aMtevAsI mehe nAmaM aNagAre / se gaM bhaMte ! mehe aNagAre kAlamAse kAlaM kiccA kahiM gae kahiM uvavanne ? goyamA isamaNe 3 bhagavaM goyama evaM vayAsI- evaM khalu goyamA ! mama aMtevAsI mehe nAmaM aNagAre pagaibhadae jAva viNIe / se NaM tahArUvANaM therANaM aMtie sAmAiyamAiyAI ekkArasa aMgAI ahijjai bArasa bhikkhupaDimAo guNarayaNasaMvaccharaM tavokammaM kAraNaM phAsettA jAva kiTTettA mae abbhaNunAe samANe goyamAi there khAmei tahArUveMhiM jAva vipulaM pavvayaM durUhai dabbhasaMthAraMga saMtharai 2 dabbhasaMthArovagae sayameva paMcamahavvaeM uccArei bArasa vAsAiM sAmaNNapariyAgaM pAuNittA mAsiyAe saMlehaNAe appANaM jhUsittA saDhi bhattAiM aNasaNAe chedettA AloiyapaDikate uddhiyasalle samAhipatte kAlamAse kAlaM kiccA uddhaM cAMdamasUragahagaNanakkhattatArArUvANaM bahUI joyaNAI bahUI joyaNasayAI bahUI joyaNasahassAI bahUI joyaNasayasahassAI bahUi joyaNakoDIo bahUi joyaNakoDAkoDIo ur3e dUraM uppahattA sohammIsANasaNaMkumAramAhiMdabaMbhalaMtagamahAsukkasahassArANayapANayAraNaccue tiNNi ya aTThArasuttare gevejjavimANavAsasae vIivaittA vijae mahAvimANe devattAe uvavanne / tattha NaM atthegaiyANaM devANaM tettIsaM sAgarovamAI ThiI pannattA / tattha NaM mehassa vi devassa tettIsaM sAgarovamAiM ThiI pannattA / esa Na bhaMte ! mehe deve tAo devaloyAo AukkhaeNaM ThiikkhaeNaM bhavakkhaeNaM aNaMtaraM cayaM caittA kahiM gacchihii kahiM uvavajjihii ? goyamA ! mahAvidehe vAse sijjhihii bujjhihii muccihii parinivvAhii savvadukkhANamaMtaM kAhii / __evaM khalu jaMbU ! samaNeNaM jAva saMpatteNaM appopAlaMbhanimittaM paDhamassa nAyajjhayaNassa ayamaDhe pannatte ttibemi / . // paDhamaM ajjhayaNaM samattaM //
Page #60
--------------------------------------------------------------------------
________________ -IL.38] yAdhammakAo // bIyaM ajjhayaNaM // (38) jaiNaM bhaMte! samaNeNaM jAva saMpatteNaM paDhamassa nAyajjhayaNassa ayamaTThe pannatte biIyassa NaM bhaMte ! nAyajjhayaNassa ke aTThe pannatte ? evaM khalu jaMbU ! teNaM kAleNaM 2 rAyagihe nAmaM nayare hotthA vaNNao / tatthaM NaM rAyagihassa nayarassa bahiyA uttarapuratthime disIbhAe guNasilae nAma ceie hotthA vaSNao / tassa NaM guNasilayassa ceiyassa adUrasAmaMte ettha mahaM evaM jijjA yAvi hotthA viNaTThadeva ule pairisaDiya toraNaghare nANAvihagucchagummalayAvallivacchacchAie aNegavAlasayasaMkaNijje yAvi hotthA / tassa NaM jiSNujjANassa bahumajjhadesabhAe ettha NaM mahaM ege bhaggakUvae yAvi hotthA / tassa NaM bhaggakUvassa adUrasAmaMte ettha NaM mahaMge mAluyAkacchae yAvi hotthA kinhe kiNhobhAse jAva ramme mahAmehaniuraMbabhUe bahUhiM rukkhehi ya gucchehi ya gummehi ya layAhi ya vallIhi ya kusehi ya khANue ha ya saMcchanne palicchanne aMto sire bAhiM gaMbhIre agavAlasaya saMkaNijje yAvi hotthA / (39) tattha NaM rAyagihe nayare rdhaNe nAmaM satthavAhe aDDe ditte jAva viulabhattapANe / vassa NaM dhaNassa satthavAhassa bhaddA nAma bhariyA hotthA sukumAlapANipAyA ahINapaDipuNNapaMciMdiyasarIrA lakkhaNavaMjaNaguNovaveyA mANummANappamANapaDipuNNasujAya savvaMgasuMdaraMgI sasisomAgArA kaMtA piyadaMsaNA surUvA karayalaparimiyativaliyamajjhA kuMDalullihiyagaMDalehA komuiyarayaNiyarapaDipuNNasomavayaNA siMgArAgAracA rubesA jAba paDhirUvA vaMjhA aviyAurI jANukopparamAyA yAni hotthA / A (40) tassa NaM dhaNassa satthavAhassa paMthae nAmaM dAsaceDe hotthA sabvaMgasuMdaraMge maMsovacie bAlakIlAvaNakusale yAvi hotthA / tae NaM se dhaNe satthavAhe rAyagihe nayare bahUNaM nagaranigamaseTThisattha vAhANaM aTThArasaseNapaNI bahU kajjeya kuTuMbe ya jAva cakkhubhUe yAvi hotthA niyagassa vi ya NaM kuTuMbassa bahUsu kajjesu jAva cakkhubhUe yAvi hotthA / ( 41 ) tattha NaM rAyagihe nayare vijae nAmaM takare hotyA pAve
Page #61
--------------------------------------------------------------------------
________________ nAyAdhammakahAo [11.40caMDAlarUve bhImatararuhakamme ArusiyAdattarattanayaNe kharapharusamahallavigayabIbhacchadADhie asaMpuDiyauDhe udghayapaINNalaMbaMtamuddhae bhamararAhuvaNNe niraNukkose niraNutAve dAruNe paIbhae nisaMsaie niraNukaMpe ahIva egaMtadiTThIe khureva egaMtadhArAe giddhava Amisatallicche animiva savvabhakkhI jalamiva savaMggAhI ukaMcaNavaMcaNamAyAniyaDikUDakavaDasAisaMpaogabahule ciranagaraviNaTThaduTThasIlAyAracaritte jUyappasaMgI majjappasaMgI bhojjappasaMgI maMsappasaMgI dAruNe hiyayadArae sAhasie saMdhiccheyae uvahie vissaMbhaghAI AlIyagatitthabheyalahuhatthasaMpautte parassa vvaharaNaMmi nicaM aNubaddhe tivvavere rAyagihassa nagarassa bahUNi aIMgamaNANi ya niggamaNANi ya bArANi ya avabArANi ya chiMDIo ya khaMDIo ya nagaraniddhamaNANi ya saMvaTTaNANi ya nivvaTTaNANi ya jayaMkhalayANi ya pANAgArANi ya vesAgArANi ya takkaraTThANANi ya takaragharANi ya siMghADagANi ya tigANi ya caukkANi ya caccarANi ya nAgagharANi ya bhUyagharANi ya jakkhadeulANi ya sabhANi ya pavANi ya paNiyasAlANi ya sunnagharANiya AbhoemANe maggamANe gavesamANe bahujaNassa chiddesu ya visamesu ya viresu ya vasaNesu ya abbhudaesu ya ussavesu ya pasavesu ya tihIsu ya chaNesu ya jannesu ya pavvaNIsu ya mattapamattassa ya vakkhittassa ya vAulassa ya suhiyassa ya duhiyassa ya videsatthassa ya vippavasiyassa ya bhaggaM ca chidaM ca virahaM ca aMtaraM ca maggamANe gavesamANe evaM ca gaM viharai bahiyA vi ya NaM rAyagihassa nagarassa ArAmesu ya ujjANesu ya vAvipokkharaNIdIhiyAguMjAliyAMsarapaMtiyasarasarapaMtiyAsu ya jiSNujjANesu ya bhaggakUvaesu ya mAluyAkacchaesu ya susANesu ya girikaMdaraleNauvaTThANesu ya bahujaNassa chiddesu ya jAva evaM ca NaM viharai / ___(42) tae NaM tIse bhahAe bhAriyAe annayA kayAi puvvarattAvarattakAlasamayaMsi kuTuMSajAgariyaM jAgaramANIe ayameyArUve anjhathie jAva samuppajjitthA - ahaM dhaNeNaM satthavAheNaM saddhiM bahUNi ghAsANi sahapharisarasaruvANi mANussagAI kAmabhogAI paccaNubbhavamANI viharAmi no ceva
Page #62
--------------------------------------------------------------------------
________________ 49 -II.401 nAyAdhammakahAo NaM ahaM dAragaM vA . dAriyaM vA payAmi / taM dhannAo NaM tAo ammayAo jAva suladdhe NaM mANussae jammajIviyaphale tAsiM ammayANaM jAsiM manne niyagakucchisaMbhUyAI thaNaduddhaluddhayAI mahurasamullAvagAI mammaNapayaMpiyAiM thaNamUlA kakkhadesabhAgaM abhisaramANAI muddhayAiM thaNayaM piyaMti tao ya komalakamalovamehiM hatthehiM gihiUNaM ucchaMge nivesiyAI deMti samullAvae pie sumahure puNo 2 maMjulappabhaNie / ahaM NaM adhannA apuNNA akayalakkhaNA etto egamavi na pattA / taM seyaM mama kallaM jAva jalaMte dhaNaM satthavAhaM ApucchittA dhaNeNaM satthavAheNaM abbhaNunAyA samANI subahuM vipulaM asaNaM 4 uvakkhaDAvettA subahuM pupphagaMdhamallAlaMkAra gahAya bahUhiM mittanAiniyagasayaNasaMbaMdhipariyaNamahilAhiM saddhiM saMparivuDA jAI imAiM rAyagihassaM nayarassa bahiyA nAgANi ya bhUyANi ya jakkhANi ya iMdANi ya khaMdANi ya ruhANi ya sivANi ya vesamaNANi ya tattha NaM bahUNaM nAgapaDimANa ya jAva vesamaNapaDimANa ya maharihaM puSphavANiyaM karettA janupAyapaDiyAe. evaM vaittae.- jai NaM ahaM devANuppiyA ! dAragaM vA dArigaM vA paiyAyAmi toNaM ahaM tumbhaM jAyaM ca dAyaM ca bhAyaM ca akkhayaNihiM ca aNuvaDDemi ttika? u~vAiyaM uvaaitte| evaM saMpehei 2 kallaM jAva jalaMte jeNAmeva dhaNe satthavAhe teNAmeva uvAgacchai 2 evaM vayAsI-evaM khalu ahaM devANuppiyA! tubbhehiM saddhiM bahUI vAsAiM jAva deti samullAvae sumahure puNo 2.maMjulappabhaNie ! taM NaM ahaM ahannA apuNNA akayalakkhaNA etto egamavi. na pattA / taM icchAmi NaM devANuppiyA ! tubbhehiM abbhaNunnAyA samANI vipulaM asaNaM 4 jAva aNuvaDDemi u~vAiyaM karittae / tae NaM dhaNe satthavAhe bhaI bhAriyaM evaM vayAsI - mamaM pi ya gaM devANuppie ! esa ceva maNorahe - kahaM NaM tumaM dAragaM vA dAriyaM vA payAejjAsi bhahAe satthavAhIe eyamaDhe aNujANai / tae NaM sA bhaddA satthavAhI dhaNeNaM satthavAheNaM abbhaNunnAyA samANI haTTha jAva hiyayA vipulaM asaNaM 4 uvakkhaDAvei 2 subahuM puSphagaMdhamallAlaMkAraM geNhai 2 samAo gihAo niggacchai 2 rAyagihaM nayaraM majhamajheNaM niggacchaha 2
Page #63
--------------------------------------------------------------------------
________________ 50 nAyAdhammakahAo [11.41.jeNeva pokkhariNI teNeva uvAgacchai 2 pukkhariNIe tIre subahuM puppha jAva mallAlaMkAraM Thavei 2 pukkhariNiM ogAhei 2 jalamajjaNaM karei jalakiI karei 2 NhAyA kayabalikammA ullapaDasADigA jAI tattha uppalAI jAva sahasaMpattAI giNhai 2 pukkhariNIo paccoruhai 2 taM pupphaivattha. gaMdhamallaM geNhai 2 jeNAmeva nAgagharae jAva vesamaNagharae ya teNAmeva uvAgacchai 2 tattha NaM nAgapaDimANa ya jAva vesamaNapaDimANa ya Aloe paNAmaM karei Irsi paccunnamai 2 lomahatthagaM parAmusai 2 nAgapaDimAo ya jAva vesamaNapaDimAo ya lomahattheNaM pamajjai udagadhArAe abbhukkhei 2 pamhalasUmAlAe gaMdhakAsAie gAyAiM lahei 2 maharihaM vatthAruhaNaM ca mallAruhaNaM ca gaMdhAruhaNaM ca cuNNAruhaNaM ca vaNNAruhaNaM ca karei 2 dhUvaM Dahai 2 jannupAyapaDiyA paMjaliuDA evaM vayAsIjaiNaM ahaM dAragaM vA dAriyaM vA payAmi to NaM ahaM jAyaM ca jAva aNuvaDDemi ttikaTu uvAiyaM karei 2 jeNeva pokkhariNI teNeva uvAgacchai 2 vipulaM asaNaM 4 AsAemANI jAva viharai jimiya jAva suibhUyA jeNeva sae gihe teNeva uvaaNgyaa| aduttaraM ca NaM bhaddA satyavAhI cAuddasaTTamuddiTThapuNNamAsiNIsu vipulaM asaNaM 4 uvakkhaDei 2 bahave nAgA ya jAva vesamaNA ya uvAyamANI namaMsamANI jAva evaM ca NaM viharai / (41) tae NaM sA bhaddA satthavAhI annayA kayAi keNai kAlaMtareNaM AvannasattA jAyA yAvi hotthA / tae NaM tIse bhadAe satthavAhIe dosu mAsesu vIikkatesu taIe mAse vaTTamANe imeyArUve dohale pAunbhUedhannAo NaM tAo ammayAo jAva kayalakkhaNAo tAo ammayAo jAo NaM viulaM asaNaM 4 subahuyaM pupphagaMdhamallAlaMkAraM gahAya mittanAi. niyagasayaNasaMbaMdhipariyaNamahiliyAhi ya saddhiM saMparivuDAorAyagihaM nayaraM majhamajheNaM niggacchaMti 2 jeNeva pukkhariNI teNeva uvAgacchaMti 2.pokkharipI ogAheMti 2 hAyAo kayabalikammAo savvAlaMkAravibhUsiyAo vipulaM asaNaM 4 AsAemANIo jAva paiDibhujemANIo dohalaM viNeti / evaM saMpehei.2 kallaM jAva jalate jeNeva dhaNe satyavAhe teNeva svAgacchai 2 ghaNaM
Page #64
--------------------------------------------------------------------------
________________ -IL42] nAyAdhammakahAo ' 51 satyavAhaM evaM vayAsI- evaM khalu devANuppiyA ! bhama tassa ganbhassa jAva viNeti' / taM icchAmi NaM devANuppiyA ! tunbhehiM abbhaNunnAyA samANI jAva viharittae / ahAsuhaM devANuppiyA ! mA paDibaMdhaM / tae NaM sA bhaddA dhaNeNaM satthavAheNaM abbhaNunnAyA samANI haTThA jAva vipulaM asaNaM 1 bhAva ullapaDasADagA jeNeva nAgagharae jAva dhUvaM Dahai 2 paNAmaM karei 2 jeNeva pokkhariNI teNeva uvAgacchai / tae NaM tAo mittanAi jAva nagaramahilAo bhaI satthavAhiM savvAlaMkAravibhUsiyaM kareMti / tae NaM sA bhaddA satthavAhI tAhi mittanAiniyagasayaNasaMbaMdhipariyaNanagaramahiliyAhiM sAddhaM taM vipulaM asaNaM 4 jAva paribhujemANI dohalaM viNei 2 jAmeva disaM pAunbhUyA tAmeva disaM paDigayA / tae NaM sA bhaddA satthapAhI saMpuNNadohalA jAva taM gabbhaM suhaMsuheNaM parivahai / tae NaM sA bhaddA satyavAhI navaNhaM mAsANaM bahupaDipuNNANaM aTThamANa ya rAiMdiyANaM sukumAlapANipAyaM jAva dAragaM pyaayaa| tae NaM tassa dAragassa ammApiyaro paDhame divase jAyakammaM kareMti 2 taheva jAva vipulaM asaNaM 4 uvakkhaDAti 2 taheva mittanAiniyagaM bhoyAvettA ayameyArUvaM goNaM guNanipphannaM nAmadhenaM kareMti - jamhA NaM amhaM ime dArae bahUNaM nAgapaDimANa ya jAva vesamaNapaDimANa ya uvAIyaladdhe taM hou~ NaM amhaM ime dArae devadinne nAmeNaM / tae NaM tassa dAragassa ammApiyaro nAmadhenaM kareMti devadinne tti / tae NaM tassa dAragassa ammApiyaro jAyaM ca dAyaM ca bhAyaM ca akkhayanihiM ca aNuvaDDeti / (42) tae NaM se paMthae dAsaceDae devadinnassa dAragassa bAlaggAhI jAe / devadinnaM dAragaM kaDIe geNhai 2 bahUhiM DiMbhaehi ya DibhiyAhi ya dAraehi ya dAriyAhi ya kumAraehi ya kumAriyAhi ya saddhiM saMparikhuDe abhiramai / tae NaM sA bhaddA satthavAhI annayA kayAiM devadinnaM dArayaM vhAyaM kayabalikammaM kayakouyamaMgalapAyacchittaM savAlaMkAravibhUsiyaM karei 2 paMthayassa dAsaceDagassa hatthagasi dalayai / tae NaM se paMthae dAsaceDae bhahAe satthavAhIe hatthAo devadinnaM dAragaM kaDIe geNhai 2
Page #65
--------------------------------------------------------------------------
________________ nAyAdhammakahAo [II.43sayAo gihAo paDinikkhamai bahUhiM DiMbhaehi ya jAva kumAriyAhi ya saddhiM saMparibuDe jeNeva rAyamagge teNeva uvAgacchai 2 devadinnaM dAragaM egaMte ThAvei 2 bahUhiM DiMbhaehi ya jAva kumAriyAhi ya saddhiM saMparibuDe pamatte yAvi. viharai / imaM ca NaM vijae takkare rAyagihassa nagarassa bahUNi bArANi ya avabArANi ya taheva jAva AbhoemANe maggemANe gavesamANe jeNeva devadinne dArae teNeva uvAgacchai 2 devadinnaM dAragaM savvAlaMkAravibhUsiyaM pAsai 2 devadinnassa dAragassa AbharaNAlaMkAresu mucchie gaDhie giddhe ajjhovavanne paMthagaM dAsaceDaM pamattaM pAsai 2 disAloyaM karei 2 devadinnaM dAragaM geNhai 2 kakkhaMsi alliyAvei 2 uttarijeNaM pihei 2 sigdhaM turiyaM cavalaM veiyaM rAyagihassa nagarassa avadAreNaM niggacchai 2 jeNeva jiNNujjANe jeNeva bhaggakUvae teNeva uvAgacchai 2 devadinnaM dArayaM jIviyAo vavarovei 2 AbharaNAlaMkAraM geNhai 2 devAdinnassa dAragassa sarIraM nippANaM nicceTuM jIvavippajaDhaM bhaggakavae pakkhivai 2 jeNeva mAluyAkacchae teNeva uvAgacchai 2 mAlagAkacchayaM aNuppavisai 2 niccale nippaMde tusiNIe divasaM khavemANe citttthi| (43) tae NaM se paMthae dAsaceDe tao muhuttaMtarassa jeNeva devadinne dArae Thavie teNeva uvAgacchai 2 devadinnaM dAragaM taMsi ThANaMsi apAsamANe royamANe kaMdamANe devadinnassa dAragassa savvao samaMtA maggaNagavasaNaM karei 2 devadinnassa dAragassa katthai suI vA khuI vA paMutti vA alabhamANe jeNeva sae gihe jeNeva dhaNe satthavAhe teNeva uvAgacchai 2 dhaNaM satthavAhaM evaM vayAsI- evaM khalu sAmI ! bhaddA satthavAhI devadinnaM dArayaM pahAyaM jAva mama hatthe dalayai / tae NaM ahaM devadinnaM dArayaM kaDIe giNhAmi jAva maggaNagavesaNaM karomi / taM na najjai NaM sAmI ! devadinne dArae keNai nIe vA avahie vA akkhitte vA pAyavaDie dhaNassa satthavAhassa eyamaTuM nivedei / tae NaM se dhaNe satthavAhe paMthayassa dAsaceDagassa eyamaDhe socA nisamma teNa ya mahayA puttasoeNAbhibhUe samANe
Page #66
--------------------------------------------------------------------------
________________ -II.44] yAdhammakAo pharasuNiyatte va caMpagapAyave dhasatti dharaNIyalaMsi savvaMgehiM sannivaie / tae NaM se dhaNe satthavAhe tao muhuttaMtarassa Asatthe paJcAgayapANe devadinnassa dAragassa savvao samaMtA maggaNagavesaNaM karei devadinnassa dAragassa katthai suiM vA khuI vA pavattiM vA alabhamANe jeNeva sae gihe teNeva uvAgacchai 2 mahatthaM pAhuDaM geNhai 2 jeNeva nagaraguttiyA teNeva uvAgacchai 2 taM mahatthaM pAhuDaM ubaNei 2 evaM vayAsI - evaM khalu devANupiyA ! mama putte bhaddA bhAriyAe attae devadine nAmaM dArae iTThe jAva uMbara puSpaM piva dullahe savaNayAe kimaMga puNa pAsaNayAe / tae NaM sA bhaddA bhAriyA devAdannaM dAragaM pahAyaM savvAlaMkAravibhUsiyaM paMthagassa hatye dalAi jAva pAyavaDie taM mama nivedei / taM icchAmi NaM devANuppiyA ! devadinnassa dAragassa savvao samaMtA maggaNagavesaNaM kayaM / tae NaM te nagaragottiyA dhaNaM satthavAheNaM evaM vRttA samANA sannaddhabaddhakavayA uppIliyasa saNapaTTiyA jAva gahiyAuhapaharaNA dhaNeNaM satthavAheNaM saddhiM rAyagihassa nagarassa bahUNi aigamaNANi ya jAva pavAsu ya maggaNagavesaNaM karemANA rAyagihAo nagarAo paDinikkhamati 2 jeNeva jiSNujjANe jeNeva bhaggakUbae teNeva uvAgacchaMti 2 devadinnassa dAragassa sarIragaM nippANa nizceSTuM jIvavippajaDhaM pAsaMti 2 hA hA aho akajjamittikaTTu devadinnaM dAragaM bhaggakUvAo uttAreMti 2 ghaNassa satthavAhassa hatthe dalayaMti / ( 44 ) tae NaM te nagara guttiyA vijayassa takkarassa payamaMggamaNugacchamANA 2 jeNeva mAluyAkacchae teNeva uvAgacchati 2 mAluyAkacchagaM aNuppavisaMti 2 vijayaM takaraM sasakkhaM sahoDhaM sagevejjaM jIvaggAhaM geti 2 advimuTThijANu kopparapahArasaMbhaggamaddiyagattaM kareMti 2 avaoDagabaMdhaNaM kareMti 2 devadinnassa dAragassa savvaM AbharaNaM geNhaMti 2 vijayassa takkarassa gIvAe baMdhaMti 2 mAluyAkacchagAo paMDinikkhamaMti] 2 jeNeva rAyagihe nayare teNeva uvAgacchaMti 2 rAyagihaM nayaraM aNuppavisaMti - 2 rAyagihe nayare siMghADagatigacaukkacaccaramahA paha pahesu kasappahAre ya layApahAre ya chivApahAre ya nirvAyamANA 2 chAraM ca 53
Page #67
--------------------------------------------------------------------------
________________ nAyAdhammakahAo [II.45dhUliM ca kayavaraM ca uvariM pakiramANA 2 mahayA 2 saddeNaM ugghosemANA evaM vayaMti - esa NaM devANuppiyA ! vijae nAmaM takare jAva giddhe viva AmisabhakkhI bAlaghAyae bAlamArae / taM no khalu devANuppiyA ! eyassa kei rAyA vA rAyamace vA avarajjhai naMnattha appaNo sayAI kammAI avarajhaMti ttikaTu jeNAmeva cAragasAlA zeNAmeva uvAgacchaMti 2 haDibaMdhaNaM kareMti 2 bhattapANanirohaM kareMti 2 tisaMjhaM kasappahAre ya jAva nivAemANA ra viharati / tae NaM se dhaNe satthavAhe mittanAiniryagasaMbaMdhipariyaNeNaM sAddhiM royamANe jAva vilavamANe devadinnassa dAragassa sarIrassa mahayA iDDIsakArasamudaeNaM nIharaNaM kareMti bahUI loiyAI mayakiccAI kareMti 2 keNai kAlaMtareNaM avagayasoe jAe yAvi hotyA / __(45) tae NaM se dhaNe satthavAhe annayA kayAI lahusayasi rAyAvarAhasi saMpalatte jAe yAvi hotthA / tae NaM te nagaraguttiyA dhaNaM satthavAhaM gehaMti 2 jeNeva cAraeM teNeva uvAgacchaMti 2 cauragaM aNupavesaMti 2 vijaeNaM takareNaM sAddhaM egayao haDibaMdhaNaM kareMti / tae NaM sA bhaddA bhAriyA kallaM jAva jalaMte vipulaM asaNaM 4 uvakheDei 2 bhoyaNapiMDae karei 2 bhoyeNAI pakkhivai laMchiyamuddiyaM karei 2 egaM ca surabhivAripaDipuNNaM dagavArayaM karei 2 paMthayaM dAsaceDaM sadAvei 2 evaM vayAsI - gacchaha~ NaM tumaM devANuppiyA ! imaM vipulaM asaNaM 4 gahAya cAragasAlAe dhaNassa satthavAhassa uvaNehi / tae NaM se paMthae bhadAe satthavAhIe evaM vutte samANe haTThatuDhe taM bhoyaNapiMDagaM taM ca surabhivaravAripaDipuNNaM vArayaM gehai 2 sayAo gihAo paDinikkhamai 2 rAyagiha nagaraM majhamajheNaM jeNeva cAragasAlA jeNeva dhaNe satthavAhe teNeva uvAgacchai 2 bhoyaNapiDiyaM ThAvei 2 u~laMchei 2 bhoyeNaM gehai 2 bhAyaNAI dhovei 2 hatthasoyaM dalayai 2 dhaNaM satthavAhaM teNaM vipuleNaM asaNeNaM 4 parivesei / tae NaM se vijae takare dhaNaM satthavAha evaM vayAsItumbhe NaM devANuppiyA ! mamaM eyAo vipulAo asaNAo 4 saMvibhAgaM karehi / tae NaM se dhaNe satthavAhe vijayaM takaraM evaM vayAsI- aviyAI
Page #68
--------------------------------------------------------------------------
________________ -II.45] nAyAdhammakahAo ahaM vijayA ! evaM vipulaM asaNaM 4 kAgANaM vA suNagANaM vA dalaejjA ukuruDiyAe vA NaM chaDDejjA no ceva NaM tava puttaghAyagassa puttamAragassa arissa veriyassa paDiNIyasla paJcAmittassa etto vipulAo asaNAo 4 saMvibhAgaM karejjAmi / tae NaM se dhaNe satyavAhe taM vipulaM asaNaM 4 AhA. rei 2 taM paMthagaM pddivisjjei| tae NaM se paMthae dAsaceDe taM bhoyaNapiDagaM giNhai 2 jAmeva disi pAubbhUe tAmeva disi paDigae / tae NaM tassa dhaNassa satyavAhassa taM vipulaM asaNaM 4 AhAriyassa samANassa uccArapAsavaNe NaM uvvAhitthA / tae NaM se dhaNe satthavAhe vijayaM takaraM evaM vayAsI-ehi tAva vijayA ! egaMtamavakkamAmo jeNaM ahaM uccArapAsavaNaM parihavemi / tae NaM se vijae takare dhaNaM satthavAhaM evaM vayAsI- tumbhaM devANuppiyA ! vipulaM asaNaM 4 AhAriyassa asthi uccAre vA pAsavaNe vA / mamaM NaM devANuppiyA ! imehiM bahUhiM kasappahArehi ya jAva layApahArehi ya taNhAe ya chuhAe ya parabbhavamANassa natthi kei uccAre vA pAsavaNe vA / taM chaMdeNaM tumaM devANuppiyA ! egate avakkamittA uccArapAsavaNaM parihavehi / tae NaM se dhaNe satthavAhe vijaeNaM takkareNaM evaM vutte samANe tusiNIe saMciTThai / tae NaM se dhaNe satthavAhe muhunaMtarassa baliyatarAgaM uccArapAsavaNeNaM uvvAhijjamANe vijayaM takaraM evaM vayAsIehi tAva vijayA ! jAva avakamAmo / tae NaM se vijae dhaNaM satthavAha evaM vayAsI - jai NaM tumaM devANuppiyA! tAo vipulAo asaNAo4 saMvibhAgaM karehi tao haM tubbhehiM sAddhiM egaMtaM avakamAmi / tae NaM se dhaNe satyavAhe vijayaM evaM vayAsI - ahaM NaM tumbhaM tAo vipulAo asaNAo 4 saMvibhAgaM karissAmi / tae NaM se vijae dhaNassa satthavAhassa eyamajhu paDisuNeI / tae NaM se vijae dhaNeNaM saddhiM egate avakamai uccArapAsavaNaM parihavei AyaMte cokkhe paramasuibhUe tameva ThANaM uvasaMkamittANaM viharaha / tae NaM sA bhahA kallaM jAva jalate vipulaM asaNaM jAva pariveseI / tae NaM se dhaNe satthavAhe vijayassa takarassa tAo vipulAo ApaNAo4 sakbhiAvAM karei / tae NaM se. dhaNe satthayAhe paMthagaM dAsace
Page #69
--------------------------------------------------------------------------
________________ 56 nAyAdhammakahAo [11.46visajjei / tae NaM se paMthae bhoyaNapiDeyaM gahAya cAragasAlAo paDinikkhamai 2 rAyagihaM nayaraM majhamajhaNaM jeNeva sae gihe jeNeva bhar3A satthavAhI teNeva uvAgacchai 2 bhaI satthavAhiNiM evaM vayAsI-evaM khalu devANuppie! dhaNe satthavAhe tava puttaghAyagassa jAva paJcAmittassa tAo vipulAo asaNAo 4 saMvibhAgaM krei|| (46) tae NaM sA bhaddA satthavAhI paMthagassa dAsaceDagassa aMtie eyamaDhe soccA AsuruttA ruTThA jAva misimisemANI dhaNassa satthavAhassa paosamAvajai / tae NaM se dhaNe satthavAhe annayA kayAiM mittanAi. niyagasayaNasaMbaMdhipariyaNeNaM saeNa ya atthasAreNaM rAyakajjAo appANaM moyAvei 2 cAragasAlAo paDinikkhamai 2 jeNeva alaMkAriyasabhA teNeva uvAgacchai 2 alaMkAriyakammaM karAvei 2 jeNeva pokkhariNI teNeva uvAgacchai 2 aMha dhoyamaiTTiyaM geNhai pokpariNI ogAhai 2 jalamajaNaM karei 2 NhAe kayabalikamme jAva rAyagihaM nagaraM aNuppavisai 2 rAyagihassa nagarassa majjhamajheNaM jeNeva sae gihe teNeva pahArettha gamaNAe / tae NaM dhaNaM satthavAhaM ejjamANaM pAsittA rAyagihe nayare bahave niyagaseTThisatthavAhapabhiio Ar3hati pariyANaMti sakAreMti sammA0ti amuTuMti sarIrakusalodaMtaM saMpucchaMti / tae NaM se dhaNe satyavAhe jaNeve sae gihe teNeva uvAgacchai / jAviya se tattha bAhiriyA parisA bhavai taMjahAdAsA i vA pessA i vA bhiyagA i vA bhAilaMgA i vA sA vi ya NaM dhaNaM satyavAhaM ejjamANaM pAsaha 2 pAyavaDiyA khemakusalaM pucchai / jAvi ya se tattha abhitariyA parisA bhavai taMjahA -mAyA i vA piyA i vA bhAyA i vA bhaiNI i vA sAvi ya NaM dhaNaM satthavAhaM ejjamANaM pAsai 2 AsaNAo abbhuDhei 2 kaMThAkaMThiyaM avayAsiya bAhappamokkhaNaM karei / tae NaM se dhaNe satthavAhe jeNeva bhaddA bhAriyA teNeva uvAgacchai / tae NaM sA bhaddA dhaNaM satthavAhaM ejjamANaM pAsai 2 no ADhAi no pariyANAi aNADhAyamANI apariyANamANI tusiNIyA parammuhI saMciTThai / tae NaM se dhaNe satthavAhe bhaI bhAriyaM evaM bayAsI- kiM NaM tumbhaM devANuppie !
Page #70
--------------------------------------------------------------------------
________________ -11.1] nAyAdhammakAo na tuTThI vA na harise vA nANaMde vA jaM' mae. saeNaM atthasAreNaM rAyakajAo appANaM vimoiie| tae NaM sA bhaddA dhaNaM satyavAhaM evaM vayAsIkahaM NaM devANuppiyA! mama tuTThI vA jAva ANaMde vA bhavissai jeNaM tuma mama puttaghAyagassa nAva paJcAmittassa vAo vipulAo asaNAo 4 saMvibhAgaM karosi / tae NaM se dhaNe bhadaM bhAriyaM evaM vayAsI-no khalu devANuppie! dhammo tti vA tavo tti vA kayapaDikaiyA i vA logajattA i vA nAyae ivA saMghADie i vA sahAe i vA suhi tti vA tAo vipulAo asaNAo4 saMvibhAge kae nannattha sarIraciMtAe / tae NaM sA bhadA dhaNeNaM satthavAheNaM evaM vuttA samANI haTThA jAva AsaNAo abbhuTei 2 kaMThAkaMThiM avayAsei khemakusalaM pucchai 2 NhAyA jAva pAyacchittA vipulAI bhogabhogAI bhuMjamANI viharai / tae NaM se vijae takare cAragasAlAe tehiM baMdhehi vahahiM kasappahArehi ya jAva taNhAe ya chuhAe ya parabbhavamANe kAlamAse kAlaM kicA naraesu neraiyattAe uvavanne / se NaM tatya neraie jAe kAle kAlobhAse jAva veyaNaM paccaNubbhavamANe viharai / se NaM tao uThavaTTittA aNAdIyaM aNavaMdaggaM cAuraMtasaMsArakaMtAraM aNupariyaTTissai / evAmeva jaMbU ! je NaM amhaM niggaMtho vA 2 AyariyauvajjhAyANaM aMtie muMDe bhavittA agArAo aNagAriyaM pavvaie samANe vipulamaNimottiyadhaNakaNagarayaNasAreNaM lubhai se vi evaM ceva / (47) teNaM kAleNaM 2 therAM bhagavaMto jAisaMpannA nAva punvANupunvi gharamANA jAva jeNeva rAyagihe nayare jeNeva guNasilae ceie jAva ahApaDirUvaM uggahaM uggiNhittA saMjameNaM tavasA appANaM bhAvamANA viharati / parisA niggayA dhammo kahio / tae NaM tassa dhaNassa satyavAhassa bahujaNassa aMtie eyamaDhe socA nisamma imeyAruve ajjhathie jAva samuppajjitthA - evaM khalu therA bhagavaMto jAisaMpannA ihamAgayA ihsNpttaa| taM icchAmi NaM there bhagavaMte vaMdAmi namasAmi hAe jAva suddhappAvesAI maGgalAI vatthAI pavaraparihie pAyavihAracAreNaM jeNeva guNasilae ceie jeNeva therA bhagavaMto teNeva uvAgacchai 2 vaMdai namasai / sae NaM therA
Page #71
--------------------------------------------------------------------------
________________ nAyAdhammaka hAo [ 11,48 dhaNassa vicittaM dhammamAikvaMti / tae NaM se dhaNe satthavAhe dhammaM socA evaM vayAsI - saddahAmi NaM bhaMte ! niggaMthe pAvayaNe jAva pavvaie jAva bahUNi vAsANi sAmaNNapariyAgaM pAuNittA bhattaM paJcakkhAittA mAsiyAe saMlehaNAe saTThi bhattAiM aNasaNAe chedittA kAlamAse kAlaM ki cA sohamme kappe devattA ubavane / tattha NaM atthegaiyANaM devANaM cattAri paliovamAiM ThiI pannattA / tattha NaM dhaNassa vi devassa cattAri paliovamAI ThiI pannattA | seNaM dhaNe deve tAo devalogAo AukkhaeNaM ThiikkhaNaM bhavakkhaeNaM anaMtaraM cayaM caittA mahAvidehe vAse sijjhihii jAva savvadukkhANamaMtaM karehii / (48) jahA NaM jaMbU ! dhaNeNaM satthavAheNaM no dhammo tti vA jAva vijayassa takarassa tAo vipulAo asaNAo 4 saMvibhAge kae nannattha sarIrasArakhaNaTThAe evAmeva jaMbU ! je NaM amhaM niggaMthe vA jAva pavvaie sasANe vavagayaNhANamaddaNapuSpagaMdhamalAlaMkAravibhUse imassa orAliyasarIrassa no vaNNaheDaM vA rUvaheuM vA bailavisayaheDaM vA taM vipulaM asaNaM 4 AhAramAhArei nannattha nANadaMsaNacarittANaM vahaNaTTayAe se NaM ihaloe ceva bahUNaM samaNANaM bahUNaM samaNINaM bahUNaM sAvagANa ya sAviyANa ya acaNije Ava pajjuvAsaNijje bhavai / paraloe vi ya NaM no Agacchai bahUNi hattha - ccheyaNANi ya kaNNaccheyaNANi ya nAsAcheyaNANi ya evaM hiyauppAyaNANi ya vasaNuSpAyaNANi ya ullaMbaNANi ya pAvihii aNAIyaM ca NaM aNavadaggaM dIhamaddhaM jAva vIIvaissai jahA va se dhaNe satthavAhe / 58 evaM khalu jaMbU ! samaNeNaM jAva saMpettaNa doSassa nAyajjhayaNassa ayama patte tibemi // // bIrya ajhayaNaM samattaM //
Page #72
--------------------------------------------------------------------------
________________ nAyAdhammaka hAo // tathaM ajjhayaNaM // (49) jai NaM bhaMte ! samaNeNaM jAva saMpanteNaM docassa ajjhayaNassa nAyAdhammakahANaM ayamaTThe pannatte taiassa ajjhayaNassa ke aTThe padmate ? evaM khalu jaMbU ! teNaM kAleNaM 2 caMpA nAmaM nayarI hotthA vaNNao / vIse NaM caMpAe nayarIe bahiyA uttarapuratthime disIbhAra subhUmibhAge nAmaM ujjANe sevbauyapupphaphalasamiddhe suramme naMdaNavaNe iva suhasurabhisIyalacchAyAe samaNubaddhe / tassa NaM subhUmibhAgassa ujjANassa uttarapurarAtthime egadesaMmi mAluyAkacchae hotthA vaSNao / tattha NaM egA varNamayUrI do puTThe pariyogae piTuMDIpaMDure nivvaNe niruvahae bhinnamuTThippamANe mayUrI aMDae pasavai 2 saeNaM pakkhavAeNaM sArakkhamANI saMgovemANI saMciTThemANI viharai / tattha NaM caMpAe nayarIe duve satthavAhadAragA parivasaMti taMjA - jiNadattaputte ya sAgaradattaputte ya sahajAyayA sahavaDDiyayA sahapaMsukIliyayA sahadAradarisI annamannamaNurattA annamannamaNuvvayA annamannacchaMdANuvattayA annamannahiyaicchiyakArayA annamannesu gihesu kammAI karaNijjAI paccaNubbhavamANA viharaMti / (50) tae NaM tesiM satthavAhadAragANaM annayA kayAI egayao sahiyANaM samuvAgayANaM sannisaNNANaM sannividvANaM imeyArUve mihokahAsamullAve samuppajjitthA - janaM devANuppiyA ! amhaM suhaM vA duhaM vA pavvajja vA videsagamaNaM vA samuppajjai taM NaM amhehiM egayao samecA nitthariyabvaM vikaTTu annamannameyArUvaM saMgAraM paDisurNeti sakammasaMpauttA jAyA yAvi hotthA / ( 51 ) tattha NaM caMpAe nayarIe devadattA nAmaM gaNiyA parivasai aDDA ar3A jAya bhattapANA caiusaTThikalApaMDiyA ca sadvigaNiyAguNovaveyA aDaNattIsavisese ramamANI ekavIsaraiguNappahANA battIsapurisovayArakusalA navaMgasuttapaDhibohiyA aTThArasadesI bhAsAvisArayA siMgArAgAra cArubesA saMgayagayahasiya jAva UsiyajjhayA sahassalabhA vidinnachattacAmarabAlavIyaNiyA kaNNIrahappayAyA vihotthA bahUNaM gaNiyAsahassANaM AhebaccaM Ava -III.51] 59
Page #73
--------------------------------------------------------------------------
________________ nAyAdhammakahAo [III.51viddarai / tae NaM tesiM satthavAhadAragANaM annayA kayAI puvvara ttAva rattakAlasamayaMsi jimiyabhuttattarAgayANaM samANANaM AyantANaM cokkhANaM paramasuibhUyANaM suhAsaNavaragayANaM imeyArUve mihoka hAsamullAve samupajjitthA - seyaM khalu amhaM devANupiyA ! kallaM jAva jalaMte vipulaM asaNaM 4 uvakkhaDAvettA taM vipulaM asaNaM : dhUvapuSpagaMdhavatthaM gahAya devadattAya gaNiyAe sArddhaM subhUmibhAgassa ujjANasiriM paccaNubbhavamANANaM viharitara tikaTTu annamannassa eyamahaM paDisurNeti 2 kallaM pouppabhAyAe koDuMbiyapurise saddAveMti 2 evaM vayAsI - gacchaha NaM devANuppiyA ! vipulaM asaNaM 4 uvakkhaMDAveha 2 taM vipulaM asaNaM 4 dhUvapuSpaM gahAya jeNeva subhUmibhAge ujjANe jeNeva naMdApukkhariNI teNAmeva uvAgacchaha 2 naMdAe pokkhariNIe adUrasAmaMte thUNAmaMDavaM AhaNaha 2 AsiyasammabjiovalittaM sugaMdha jAva kaliyaM kareha 2 amhaM paDivAlemANA 2 ciTThaha jAva ciTTheti / tae NaM te satthavAhadAragA doccapi koDuMbiyapurise sahArveti 2 evaM vayAsI - khippAmeva lahukaraNajuttajoiyaM samakhuravAlihANaM samalihiyatikkhaggasiMgaehiM rayayAmayaghaMTasutta rajjupavarakaM caNakhaciyanatthapaggahovaggahiehiM nIluppalakayAmelaehiM pavaragoNajuvANaehiM nAnAmaNirayaNakaMcaNaghaMTiyAjAlaparikkhittaM pavaralakkhaNA vaveyaM juttAmeva pavahaNaM uvaNeha / te vi taheva uvarNeti / tae NaM te satthavAhadAragA vhAyA jAva sarIrA pavahaNaM durUhaMti 2 jeNeva devadattAe gaNiyAe gihe teNeva uvAgacchaMti 2 pavahaNAo paccoruhaMti 2 devadattAya gaNiyAe gihaM aNuppavisaMti / tae NaM sA devadattA gaNiyA te satthavAhadArae ejjamANe pAsai 2 haTThaTThA AsaNAo abbhuTThei 2 sattaTTha payAI aNugacchai 2 satthavAhadArae evaM vayAsI - saMdisaMtu NaM devANuppiyA ! kimihAgamaNappaoyaNaM / tae NaM te satthavAhadAragA devadattaM gaNiyaM evaM vayAsI - icchAmo jaM devApie ! tubhehiM sArddhaM subhUmibhAgassa ujjANasiriM paccaNubbhavamANA viharittae / tae NaM sA devadattA tesiM satthavAhadAragANaM eyama paDisuNei 2 vhAyA kayabalikammA kiM te pavara jAva sirisamANavesA 60
Page #74
--------------------------------------------------------------------------
________________ -III.53] nAyAdhammakahAo jeNeva satyavAhadAragA teNeva uvAgayA / tae NaM te satyavAhadAragA devadattAe gaNiyAe saddhiM jANaM durUhaMti 2 caMpAe nayarIe majhamajjheNaM jeNeva subhUmibhAge ujjANe jeNeva naMdApokkhariNI teNeva uvAgacchaMti 2 pavahaNAo paccoruhaMti 2 naMdApokkhariNI ogAheMti 2 jalamajjaNaM kareMti jalakiI kareMti vhAyA devadattAe saddhiM paccuttaraMti jeNeva thUNAmaMDave teNeva uvAMgacchaMti 2 aNuppavisaMti 2 savvAlaMkArabhUsiyA AsatthA vIsatthA suhAsaNavaragayA devadattAe saddhiM taM vipulaM asaNaM dhUvapupphagaMdhavatthaM AsAemANA visAemANA paribhAemANA paribhujaMti evaM ca NaM viharati jimiyabhuttuttarAgayA vi ya NaM samANA AyaMtA devadattAe saddhiM vipulAI kAmabhogAI bhuMjamANA viharati / ___(52) tae NaM te satthavAhadAragA puvvAvaraNhakAlasamayaMsa devadattAe gaNiyAe saddhiM thUNAmaMDavAo paDinikkhamaMti 2 hatthasaMgellIe subhUmibhAge bahasu Aligharaesu jAva kusumagharaesu ya ujANasiriM paccagubbhavamANA viharaMti / __(53) tae NaM te satthavAhadAragA jeNeva se mAluyAkacchae teNeva pahArettha gamaNAe / tae NaM sA vaNamayUrI te satthavAhadArae ejamANe pAsai 2 bhIyA tatthA mahayA 2 saddeNaM kekAravaM viNimuyamANI 2 mAlayAkacchAo paDinikkhamai 2 egaMsi rukkhaDAlayaMsi ThiccA te satthavAhadArae mAluyAkacchaM ca aNimisAe diTThIe peImANI 2 citttthi| taeNaM te satyavAhadAragA annamannaM sadAti 2 evaM vayAsI- jahA NaM devANuppiyA ! esA vaNamayUrI amhe ejjamANe pAsittA bhIyA tatthA tasiyA unviggA palAyA mahayA 2 saddeNaM jAva amhaM mAluyAkacchayaM ca pecchamANI 2 ciTThai taM bhaviyavvametya kAraNeNaM tikaTu mAluyAkacchayaM aMto aNuppavisaMti / tattha NaM do puDhe pariyAgae jAva pAsittA annamannaM saddAveti 2 evaM vayAsI- seyaM khalu devANuppiyA ! amhaM ime vaNamayUrIaMDae sANaM jAimatANaM kukkuDiyANaM aMDaesu pakkhivAvittae / tae NaM tAo jAimaMtAo kukkuDiyAo ee aMDae sae ya aMDae saNaM paMkhavAeNaM
Page #75
--------------------------------------------------------------------------
________________ nAyAdhammakahANo [III.54sArakkhamANIo saMgovemANIo viharissaMti / tae amhaM etya do kIlAvaNagA mayUrapoyagA bhavissaMti tikaTu anamannasa eyamae parisuNevi 2 sae sae dAsaceDae sahAveMti 2 evaM bayAsI- gacchahe gaM tumbhe devANuppiyA ! ime aMDae gahAya sagANaM kukkuDINaM aMDaesu pakkhivaha jAva te pakkhiveti / tae NaM te satthavAhadAragA devadattAe gaNiyAe sAddhaM subhUmibhAgassa ujANasiriM paccaNubbhavamANA viharitA tameva jANaM durUDhA samANA jeNeva caMpA nayarI jeNeva devadattAe gaNiyAe gihe teNeva uvAgacchaMti 2 devadattAe gihaM aNuppaSisaMti 2 devadacAe gaNiyAe viulaM jIviyArihaM pIidANaM dalayaMti 2 sakAreMti sammA0ti 2 devadattAe gihAo paDinikkhamaMti 2 jeNeva sayAI 2 gihAI teNeva uvAgacchaMti 2 sakammasaMpauttA jAyA yAvi hotthA / ___ (54) tattha NaM je se sAgaradattaputte satyavAhadArae se NaM kalaM jAva jalaMte jeNeva se vaNamayUrIaMDae teNeva uvAgacchai 2 vasi mayUrIaMDayAMsa saMkie kaMkhie viigicchasamAvanne bheyasamAvanne kalusasamAvaLe kiMmaM mama etya kIlAvaNae mayUrapoyae bhavissai udAhu no bhavissai ttikaTu taM mayUrIaMDayaM abhikkhaNaM 2 uvvattei pariyatteha AsArei saMsArei cAlei phaMdei ghaTTei khobhei abhikkhaNaM 2 kaNNamUlaMsi TiTTiyAvei / tae NaM se vaNamayUrIaMDae abhikkhaNaM 2 uvvacijamANe jAya TiTTiyAvejjamANe poccaDe jAe yAvi hotyA / vae NaM se sAgaradattaputte satyavAhadArae annayA kayAI jeNeva se vaNamayUrIaMDae veNeva uvAgacchai 2 taM mayUrIaMDayaM poccaDameva pAsai 2 aho NaM mamaM etya kIlAvaNae mayUrapoyae na jAe tikaTu ohayamaNa jAva jhiyAyai / evAmeva samaNAuso ! jo amhaM niggaMyo vA 2 AyariyauvajjhAyANaM aMtie pavvaie samANe. paMcamahavvaesu jAva chajjIvanikAesu niggaMthe pAvayaNe saMkie jAva kalusasamAvane se NaM ihamave ceva bahUNaM samaNANaM 2 bahaNaM sAvagANaM sAviyANaM hIlaNijje niMdaNijje khisaNijje garahaNijje paribhavaNijje paraloe viya NaM Agacchai bahUNi daMDaNANi ya jAva sasAraM aNupariyaTTai /
Page #76
--------------------------------------------------------------------------
________________ -111.55] nAyAdhammakahAo (55) tae NaM se jiNadattaputte jeNeva se mayUrIaMDae teNeva uvAgacchai 2 taMsi mayUrIaMDayaMsi nissaMkie suvvattae NaM mama ettha kIlAvaNae mayUrapoyae bhavissai tikaTTu taM mayUrIaMDayaM abhikkhaNaM 2 no uvvattei jAva no TiTTiyAvei / tae NaM se mayUrIaMDae aNuvvattijjamANe jAva aTiTTiyAvijjamANe kAleNaM samaeNaM ubhinnamayarapoyae ettha jAe / tae NaM se jiNadattaputte mayUrapoyayaM pAsai 2 hadvatuDhe mayUraposae sahAvei 2 evaM vayAsI-tunbhe NaM devANuppiyA ! imaM mayUrapoyagaM bahUhiM mayUraposaNapAoggehiM davvehiM aNupuvveNaM sArakkhamANA saMgovemANA saMvaDDeha naTullagaM ca sikkhAveha / tae NaM te mayUraposagA jiNadattassa puttassa eyamaha paDisuNeti 2 taM mayUrapoyagaM geNhaMti jeNeva sae gihe teNeva uvAgacchaMti 2 taM mayUrapoyagaM jAva naTulagaM sikkhAveti / tae NaM se vaNamayUrapoyae ummukkabAlabhAve vinnAya jAva lakkhaNavaMjaNaguNovae mANummANappamANapaDipuNNapakkhapehuNakalAve vicittapicchasattacaMdae nIlakaMThae naccaNasIlae egAe cappuDiyAe kayAe samANIe aNegAI naTullagasayAI kekAravasayANi ya karemANe viharai / tae NaM te mayUraposagAtaM mayUrapoyagaM ummuka jAva karemANaM pAsittANaM taM mayUrapoyagaM geNhaMti 2 jiNadattaputtassa uvnneti| tae NaM se jiNadattaputte satthavAhadArae mayUrapoyagaM ummukta jAva karemANaM pAsittA haTTatuTTe tesiM vipulaM jIviyArihaM pIidANaM dalayai 2 paDivisajjei / tae NaM se mayUrapoyage jiNadattaputteNaM egAe cappuDiyAe kayAe samANIe naMgolAbhaMgasirodhare seyAvaMge oliyapaiNNapakkhe ukkhittacaMdakAiyakalAve kekkAiyasayANi vimuMcamANe naccai / tae NaM se jiNadattaputte teNaM mayUrapoyaeNaM caMpAe nayarIe siMghADaga bAva pahesu ehi ya sAhassiehi ya sayasAhassiehi rA paNiehi ya jayaM karemANe vihrh| evAmeva sabhaNAuso ! jo amhaM niggayo vA 2 pavvaie samANe paMcamahambaesu chajjIvanikAesu niggaMthe pAvayaNe nissaMkie nikhie nimviigicche se gaM ihabhave ceva bahUrNa samaNANaM
Page #77
--------------------------------------------------------------------------
________________ nAvAMdhammakahAo tIit55 jAva viiivissi| - evaM khalu jaMbU ! samaNeNaM nAva saMpatteNaM nAyANaM taccassa annayaNassa ayamaDhe pamati bemi // // taca ajjhAyaNaM samattaM // 3 //
Page #78
--------------------------------------------------------------------------
________________ -IV.56) nAyAdhammakahAmo // cautthaM ajjhayaNaM // (56) jai NaM bhaMte ! samaNeNaM 3 nAyANaM taccassa nAyajjhayaNassa ayamaDhe pannatte cautthassa NaM nAyANaM ke aDhe panatte ? evaM khalu jaMbU ! teNaM kAleNaM 2 vANArasI nAma nayarI hotthA vnnnno| tIse NaM vANArasIe nayarIe uttarapurasthime disIbhAe gaMgAe mahAnaIe mayaMgatIrarahe nAmaM dahe hotthA ANupuvvasujAyavappagaMbhIrasIyalajale acchavimalasalilapalicchanne saMchanapattapupphapalAse bahuuppalapaumakumuyanAlaNasubhagasogaMdhiyapuMDarIyamahApuMDarIyasayapattasahassapattakesarapupphovacie pAsAIe 4 / tatya gaM bahaNaM macchANa ya kacchabhANa ya gAhANa ya magarANa ya suMsumArANa va sayANi ya sahassANi ya sayasahassANi ya jUhAI nibbhayAI niruvviggAiM suhaMsuheNaM abhiramamANAI 2 viharaMti / tassa NaM mayaMgatIraihassa adUrasAmaMte ettha NaM mahaM mAluyAkacchae hotthA vaNNao / tattha NaM duve pAvasiyAlagA parivasaMti pAvA caMDA rudA~ tallicchA sAhasiyA lohiyapANI AmisatthI AmisAhArA AmisappiyA AmisalolA AmisaM gavesamANA rattiM viyAlacAriNo diyA pacchannaM vi ciTThati / tae gaM tAo mayaMgatIraIhAo annayA kayAiM sUriyasi ciratthamiyaMsi luliyAe saMjhAe paviralamANusaMsi nisaMtapaDinisaMtaMsi samANasi duve kummagA AhAratthI AhAraM gavesamANA saNiyaM 2 uttaraMti tasseva mayaMgatIradahassa pariperaMteNaM savvao samaMtA parigholemANA 2 vittiM kappemANA viharaMti / tayANaMtaraM ca NaM te pAvasiyAlagA AhAratthI jAva AhAraM gabesamANA mAluyAkacchagAo paDinikkhamaMti 2 jeNeva mayaMgatIrarahe teNeva uvAgacchaMti 2 tasseva mayaMgatIradahassa pariperateNaM parigholemANA 2 vitti kappemANA viharati / tae NaM te pAvasiyAlA te kummae pAsaMti 2 jeNeva te kummae teNeva pahArettha gamaNAe / tae NaM te kummagA pAvasiyAlae ejjamANe pAsaMti 2 bhIyA tatthA tasiyA uzviggA saMjAyabhayA hatthe ya pAe ya gIvAe ya saehiM 2 kAehiM sAharaMti 2 niccalA niSphaMdA tusiNIyA saMciTThati / tae NaM te pAvasiyAlagA jeNeva te kummagA
Page #79
--------------------------------------------------------------------------
________________ 66 nAyAdhammakahAo [IV.56teNeva uvAgacchaMti 2 te kummagA savvao samaMtA uThavatteMti pariyatteti AsAreMti saMsAreMti cAleMti ghaTeti phaMdeMti khobheti nahehiM AlupaMti' daMtehi ya akkhoDeMti no ceva NaM saMcAeMti tesiM kummagANaM sarIrassa AbAhaM vA pabAhaM vA vAbAhaM vA uppAittae chaviccheyaM vA karittae / tae NaM te pAvasiyAlagA te kummae doccaMpi taccaMpi savvao samaMtA uvvateMti jAva no ceva NaM saMcAeMti karittae tAhe saMtA taMtA parivaMtA niviNNA samANA saNiyaM 2 paccosakaMti egaMtamavakkamati 2 niccalA nipphaMdA tusiNIyA saMciTThati / tattha NaM ege kummae te pAvasiyAlae ciragae dUraMgae jANittA saNiyaM 2 eMgaM pAyaM nicchubhai / tae NaM te pAvasiyAlagA teNaM kummaeNaM saNiyaM 2 egaM pAyaM nINiyaM pAsaMti 2 sigdhaM turiyaM cavalaM caMDaM jaiiNaM vegiyaM jeNeva se kummae teNeva uvAgacchaMti 2 tassa NaM kummagassa taM pAyaM nahiM AlupaMti daMtehiM akkhoDeMti tao pacchA maMsaM ca soNiyaM ca AhAreMti 2 taM kummagaM savvao samaMtA uvvatteti jAva no ceva NaM saMcAeMti karettae tAhe doccaMpi avakamaMti evaM cattAri vi pAyA jAva sANeyaM 2 gIvaM nINei / tae NaM te pAvasiyAlagA teNaM kummaeNaM gIvaM nINiyaM pAsaMti 2 sigdhaM cavalaM 4 nahehiM daMtehiM ya kavAlaM vihADeMti 2 taM kummagaM jIviyAo vavaroveMti 2 maMsaM ca soNiyaM ca AhAreMti / evAmeva samaNAuso ! jo amhaM niggaMtho vA 2 AyariyauvajjhAyANaM aMtie pavvaie samANe paMca ya se iMdiyA aguttA bhavaMti se NaM ihabhave ceva bahUNaM samaNANaM 4 hIlaNijje paraloe vi ya NaM Agacchai bahUNaM daMDaNANaM jAva sasAraM aNupariyaTTai jahA va se kummae aguttidie / tae NaM te pAvasiyAlagA jeNeva se docce kummae teNeva uvAgacchaMti 2 taM kummagaM savvao samaMtA uvvatteMti Ava daMtehiM akkhuDeMti jAva karittae / tae NaM te pAvasiyAlagA doccaMpi taccapi jAva no saMcAyati tassa kummagassa kiMci AbAhaM vA vivAha vA jAva chaviccheyaM vA karettae tAhe saMtA taMtA paritaMtA niviNNA samANA jAmeva disaM pAunbhUyA. tAmeva disaM paDigayA / tae NaM se kummae te
Page #80
--------------------------------------------------------------------------
________________ 62 -IV.56] .. nAyAdhammakahAso pAvasiyAlae ciragae dUragae jANittA saNiyaM 2 gIvaM neNei 2 disAvaloyaM karei 2 jamagasamagaM cacAri vi pAe. nINei 2 tAe ukiTAe kummagaIe vIIvayamANe 2 jeNeva mayaMgatIrahahe teNeva uvAgacchai 2 mittanAIniyagasayaNasaMbaMdhipariyaNeNaM saddhiM abhisamannAgae yAvi hotthaa| evAmeva samaNAuso ! jo amhaM samaNo vA samaNI vA paMca mahavvayAI iMdiyAiM guttAi bhavaMti se NaM ihabhave ceva bahUNaM samaNANaM 4 no hIlaNijje no niMdaNijje paraloe vi ya NaM suggaiM gacchai bahUNaM no daMDaNANaM no muMDaNANaM nAva saMsAraM no aNupariyaTTaI jahA va se kummae guttidie / ___ evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM cautthassa nAyajjhayaNassa ayamaDhe pannattatti bemi // // cautthaM nAyajjhayaNaM samattaM // 4 //
Page #81
--------------------------------------------------------------------------
________________ nAyAdhammakahAo [V.57 // paMcamaM ajjhayaNaM / / (57) jai NaM bhaMte ! samaNeNaM 3 cautthassa nAyajjhayaNassa ayamahe panatte paMcamassa nAyajjhayaNassa ke aTe pannatte ? evaM khalu jaMbU ! teNaM kAleNaM 2 bAravaI nAma nayarI hotthA pAINapaDINAyayA udINadAhiNavitthiNNA navajoyaNavitthiNNA duvAlasajoyaNAyAmA dhaNavaimainimmAyA cAmIyarapavarapAgArA nANAmaNipaMcavaNNakavisIsagasohiyA alayApurisaMkAsA pamuiyapakkIliyA paJcakkhaM devlogbhuuyaa| tIse gaM bAravaIe nayarIe bahiyA uttarapurathime disIbhAe revayage nAma panvae hotyA tuMge gagaNatalamaNulihaMtasihare nANAvihagucchagummalayAvalliparigae haMsamiyamayUrakoMcasArasacakkavAyamayaNasAlakoilakulovavee aMgataDakaDagaviyaraujjharapavAyapanbhArasiharapaMure accharagaNadevasaMghacAraNavijjAharamihuNasaMviciNNe niccacchaNae dasAravaravIrapurisatelokabalavagANaM some subhage piyadasaNe surUve pAsAIe 4 / tassa NaM revayagassa adUrasAmaMte ettha NaM naMdaNavaNe nAmaM ujjANe hotthA savvauyapupphaphalasamiddhe ramme naMdaNavaNappagAse pAsAIe 4 / tassa NaM ujjANassa bahumajjhadesabhAe surappie nAmaM jakkhAyayaNe hotthA vaNNao / tattha NaM bAravaIe nayarIe kaNhe nAmaM vAsudeve rAyA parivasai / se NaM tattha samuhavijayapAmokkhANaM dasaNhaM dasArANaM baladevapAmokkhANaM paMcaNhaM mahAvIrANaM uggaseNapAmokkhANaM solasaNhaM rAIsahassANaM pajjunnapAmokkhANaM achuTTANaM kumArakoDINaM saMbapAmokkhANaM saTThIe duiMtasAhassINaM vIraseNapAmokkhANaM ekavIsAe vIrasAhassINaM mahAseNapAmokkhANaM chappannAe balavagasAhassINaM ruppiNippAmokkhaNaM battIsAe mahilAsAhassINaM aNaMgaseNApAmokkhANaM aNegANaM gaNiyAsAhassINaM annesi ca bahUNaM rAIsaratalavara jAva satthavAhapabhiINaM veyaDDagirisAgairaperaMtassa ya dAhiNaDDabharahassa ya bAravaIe nayarIe AhevaccaM jAva pAlemANe viharai / ___(58) tattha NaM bAravaIe thAvaccA nAmaM gAhAvaiNI parivasai aDrA jAva aparibhUyA / tIse NaM thAvaccAe gAhAvaiNIe putte thAvaccAputte
Page #82
--------------------------------------------------------------------------
________________ V.58] nAyAdhammaka hAo 69 nAmaM satthavAhadArae hotthA sukumAlapANipAe jAva surUve / tae NaM sA thAvaccA gAhAvaiNI taM dAragaM sAiregaaTThavAsajAyaM jANittA sohasi tihikaraNanakskhattamuDuttAMsi kalAyariyassa ubaNei jAva bhogasamatthaM jANittA battIsAe inbhakulabAliyANaM egadivaseNaM pANiM geNhAvei battIsao dAo jAva battIsAe inbhakulabAliyAhiM saddhiM vipule sahapharisarasarUvavaNNagaMdhe jAva bhuMjamANe viharai / teNaM kAleNaM 2 arahA ariTThanemI so caiva vaNNao dasaghaNussehe nIluppalagava laguliyaayasikusumappagAse aTThArasahiM samaNasAhassIhiM cattAlIsAe ajjiyAsAhasvIhiM saddhiM saMparivuDe puvvANupuvi caramANe jAva jeNeva bArabaI nagarI jeNeva revayagapavvae jeNeva naMdaNavaNe ujjANe jeNeva surappiyassa jakkhassa jakkhAyayaNe jeNeva asogavarapAyave teNeva uvAgacchai 2 ahApaDirUvaM uggahaM oginhittA saMjameNaM tavasA appANaM bhAvemANe biharai / parisA niggayA dhammo kahio / tae NaM se kahe vAsudeve imIse kahAe laddhaTThe samANe koDuMbiya purise sahAvei 2 evaM vayAsI vippAmeva bho devANupiyA ! sabhAe suhammAe meghogharasiyaM gaMbhIramahurasa komuiyaM bheriM tAleha / tae NaM te koDuMbiyapurisA kaNheNaM bAsudeveNaM evaM vRttA samANA haTTha jAva matthae aMjaliM kaTTu evaM sAmI ! taha tti jAva paDisurNeti 2 kaNhassa vAsudevassa aMtiyAo parinikvamaMti2 jeNeva sabhA suhammA jeNeva komuiyA bherI teNeva uvAgacchaMti 2 taM meghogharasiyagaMbhIra mahurasahaM komuiyaM bheriM tArleti / to niddhamahuragaMbhIrapa DisueNaM piva sAraieNaM balAhaeNaM aNurasiyaM bherIpa / tapa NaM tIse komuiyAe bherIe tAliyAe samANIe bAravaIe nayarIe navajoyaNavitthiNNAe duvAlasajoyaNAyAmAe siMghADagatiyacaTakAcaccarakaMdara varIvivarakuharagirisiharanagaragopurapAsAyaduvIrabhavaNadeuupaDhitsuyAsayasahassasaMkulaM karemANe bAravaIe nayarIe sabhitarabAhi riyaM savvao samaMtA sa vippasaritthA / tae NaM vAravaIe nayarIe navajoyaNavityiNNAe bArasajoyaNAyAmAe samuhavijayapAmokkhA dasa '
Page #83
--------------------------------------------------------------------------
________________ nAyAdhammaka hAo [V.59 dusArA jAva gaNiyAsahassAiM komuIyAe bherIe saha soccA nisamma haTThaTThA jAva NhAyA AviddhavagghAriyamalladAmakalAvA ahayavatthacaMdaNokvinnagAyasarIrA appegaiyA hayagayA evaM gayagayA rahasIyAsaMdabhANIgayA appegaiyA pAyavihAracAreNaM purisavaggurAparikkhittA kaNhassa vAsudevassa aMtie pAunbhavitthA / tae NaM se kaNhe vAsudeve samuhavijayapAmokkhe dasa dasAre jAva aMtiyaM pAunbhavamANe pAsittA haTThatuTThe jAva koDuMbiya - purise sahAvei 2 evaM vayAsI - khippAmeva bho devANuppiyA ! cAuraMgiNiM seNaM sajjeha vijayaM ca gaMdhahatthi uvaTThaveha / tevi taheva uvaTThaveMti jAva pajjuvAsaMti / (59) thAvaccAputte vi niggae jahA mehe taheva dhammaM soccA nisamma jeNeva thAvaccA gAhAvaiNI teNeva uvAgacchai 2 pAyaggahaNaM karei jahA mehassa tahA caiva niveyaNA jAhe no saMcAera visayANulomAhi ya visayapa DikUlAhi ya bahUhiM AghavaNAhi ya pannavaNAhi ya sannavaNAhi ya vinnavaNAhi ya Aghavittae vA 4 tAhe akAmiyA caiva thAvaccAputtassa nikkhamaNamaNumannitthAM / tae NaM sA thAvaccA AsaNAo abbhuTThei 2 mahatthaM mahagdhaM maharihaM rAyArihaM pAhuDaM geNhai 2 mitta jAva saMparivuDA jeNeva kaNhassa vAsudevassa bhavaNavarapaDiduvAradesabhAe teNeva uvAgacchai 2 paDihAradesieNaM maggeNaM jeNeva kaNhe vAsudeve teNeva uvAgacchai 2 karayala jAba vaddhAvei 2 taM mahatthaM 3 pAhuDaM uvaNei 2 evaM vayAsI - evaM khalu debANuppiyA / mama ege putte thAvaccAputte nAmaM dArae iTThe jAva saMsArabhavvigge bhIe icchai arahao ariTThanemissa jAba pavvaittae / ahaM NaM nikkhamaNa sakAraM karemi / icchAmi NaM devANupiyA ! thAvaccAputtassa nikvamamANassa chattamauDacAmarAo ya vidinnAo / tae NaM kaNhe vAsudeve thAvazcAgAhAvArNa evaM vayAsI - acchAhi NaM tumaM devANuppie ! sunivvuyavIsatthA / ahaM NaM sayameva thAvaccAputtassa dAragassa nikkhamaNasakkAraM karissAmi / tae NaM se kaNhe vAsudeve cAuraMgiNIe seNAe vijayaM haitthirayaNaM durUDhe samANe jeNeva 70
Page #84
--------------------------------------------------------------------------
________________ -V.59 nAyAdhammakahAo thAvaccAe gAhAvaiNIe bhavaNe teNeva uvAgacchai 2 thAvaccAputtaM evaM vayAsI - mA NaM tuma devANuppiyA ! muMDe bhavittA pavvayAhi / bhuMjAhi gaM devANuppiyA ! vipule mANussae kAmabhoge mama bAhucchAyA~pariggahie / kevalaM devANuppiyassa no saMcAemi vAukAyaM uvarimeNaM gacchamANaM nivArittae / anne NaM devANuppiyassa jaM kiMci AbAhaM vA vivAha vA uppAei taM savvaM nivAremi / tae NaM se thAvaccAputte kaNheNaM vAsudeveNaM evaM vutte samANe kaNhaM vAsudevaM evaM vayAsI-jai NaM devANu - ppiyA ! mama jIviyaMtakaraNijjaM maccu ejjamANaM nivAresi jaraM vA sarIrarUvaviNAsANaM sarIraM aivayamANi nivAresi tae NaM ahaM tava bAhucchAyApariggahie viule mANussae kAmabhoge bhuMjamANe viharAmi / tae NaM se kaNhe vAsudeve thAvaccAputteNaM evaM vutte samANe thAvaccAputvaM evaM vayAsI - ee NaM devANuppiyA duraikkamaNijjA / no khalu sakkA subalieNAvi deveNa vA dANaveNa vA nivArittae nabhattha appaNo kammakkhaeNaM / tae NaM se thAvaccAputte kaNhaM vAsudevaM evaM vayAsI- jai NaM ee duraikkamaNijjA no khalu sakkA subalieNAvi deveNa vA dANaveNa vA nivArittae nannattha appaNo kammakkhaeNaM taM icchAmi Na devANuppiyA ! annANamicchattaaviraikasAyasaMciyassa attaNo kammakkhayaM kritte| tae NaM se kaNhe vAsudeve thAvaccAputteNaM evaM vutte samANe koDubiyapurise sahAvei 2 evaM vayAsI- gacchaha NaM devANuppiyA! bAravaIe nayarIe siMghADagatiga jAva pahesu ya hatthikhaMdhavaragayA mahayA 2 saddeNaM ugghosemANA 2 ugghosaNaM kareha - evaM khalu devANuppiyA ! thAvaccAputte saMsArabhauThivagge bhIe jammaNamaraNANaM icchai arahao arihanemissa aMtie muMDe bhavittA pavvaittae / taM jo khalu devANuppiyA ! rAyA vA juvarAyA vA devI vA kumAre vA Isare vA talavare vA koDuM. biyamADaMbiyaibbhaseThiseNAvaisatthavAhe vA thAvaccAputtaM pavvayaMtamaNupavvayai tassa. NaM kaNhe vAsudeve aNujANai pacchAurassa vi ya se mittanAiniyagasaMbaMdhiparijaNassa jogakkhemaM vaTTamANaM paDibahaittikaTu ghosaNaM
Page #85
--------------------------------------------------------------------------
________________ nAyAdhammakahAo [V.60 ghoseha jAva ghosaMti / tae NaM thAvaccAputtassa aNurAeNaM purisasahassaM nikkhamaNAbhimuhaM hAyaM jAva savvAlaMkAravibhUsiyaM patteyaM 2 purisasahassavAhiNIsu siviyAsu duruDhaM samANaM mittanAiparivuDaM thAvaccAputtassa aMtiyaM pAunbhUyaM / tae NaM se kaNhe vAsudeve purisasahassaM aMtiyaM pAubbhavamANaM pAsai 2 koDuMbiyapurise sahAvei 2 evaM vayAsI- jahA mehassa nikkhamaNAbhiseo taheva seyApIehiM kalasehiM vhAvei jAva arahao ariTanemissa chattAicchattaM paDAgAipaDAgaM pAsai 2 vijjAharacAraNe jAva pAsittA sIyAo paccoruhai / tae NaM se kaNhe vAsudeve thAvaccAputtaM purao kAuM jeNeva arahA arihanemI savvaM taM ceva jAva AbharaNaM omuyai / tae NaM sA thAvaccA gAhAvaMiNI haMsalakkhaNeNaM paDagasADaeNaM AbharaNamallAlaMkAraM paDicchai hAravAridhArAchinnamuttAvalippagAsAI aMsUNi viNimuMca. mANI 2 evaM vayAsI-jaiyavvaM jAyA ! ghaDiyavvaM jAyA ! parakamiyavvaM jAyA! AssiM ca NaM aDhe no pamAeyavvaM / jAmeva disi pAunbhUyA tAmeva disiM paDigayA / tae NaM se thAvazcAputte. purisasahasseNaM saddhiM sayameva paMcamuTThiyaM loyaM karei jAva pavvaie / tae NaM se yAvacA. putte aNagAre jAe iriyAsamie bhAsAsamie jAva viharai / tae NaM se thAvaccAputte arahao arihanomissa tahArUvANaM therANaM aMtie sAmAiyamAjhyAiM ikArasa aMgAI cohasapuvvAiM ahijjai 2 bahUhiM jAva cautyeNaM viharai / tae NaM arahA ariTThanemI thAvatacAputtassa aNagArassa taM inbhAiyaM aNagArasahassaM sIsattAe dalayai / tae NaM se thAvaccAputte anayA kayAI arahaM arihanemi vaMdai namasai 2 evaM payAsI - icchAmi. gaM bhaMte ! tubbhehiM abbhaNunAe samANe aNagArasahasseNaM saddhiM bahiyA jaNavayavihAraM vihritte| ahAsuhaM devANuppiyA / tae NaM se thAvaccAputte aNagArasahasseNaM saddhiM teNaM urAleNaM uggeNaM payatteNaM paggahieNaM bahiyA jaNavayavihAraM vihri| (60) teNaM kAleNaM 2 selagapure nAma nagare hotthaa| subhUmibhAge ujANe / selae rAyA paumAvaI devI maMDue kumAre juvraayaa|
Page #86
--------------------------------------------------------------------------
________________ -V.60] nAyAdhammakahAo tassa NaM selagassa paMthagapAmokkhA NaM paMca maMtisayA hotthA uppattiyAe 4 uvaveyA rajjadhuraM ciMtayaMti / thAvaccAputte selagapure samosaDhe / rAyA niggae dhmmkhaa| dhamma soccA jahA NaM devANuppiyANaM aMvie bahave uggA bhogA jAva caittA hiraNaM jAva pavvaiyA tahA NaM ahaM no saMcAemi pavvaittae / ahaM NaM devANuppiyANaM aMtie paMcANuvvaiyaM nAva samaNovAsae jAe ahigayajIvAjIve jAva appANaM bhAvemANe viharai / paMthagapAmokkhA paMca maMtisayA ya samaNovAsayA jAyA / thAvaccAputte bahiyA jaNavayavihAraM viharai / teNaM kAleNaM 2 sogaMdhiyo nAma nayarI hotthA vnnnno| nIlAsoe ujjANe vaNNao / tattha NaM sogaMdhiyAe nayarIe sudaMsaNe nAmaM nayaraseTThI parivasai aDDhe jAva aparibhUe / teNaM kAleNaM 2 sue nAma parivvAyae hotthA riuvveyajauvveyasAmaveyaathavvaNaveyasadvitaMtakusale saMkhasamae laddhaDhe paMcAmapaMcaniyamajuttaM soyamUlaM dasappayAraM parivvAyagadhamma dANadhammaM ca soyadhammaM ca titthAbhiseyaM ca AghavemANe panavemANe paravemANe dhAurattapavaravatthaparihie tidaMDakuMDiyachattachannAlayaaMkusapavittayakesarihatthagae parimbAyagasahasseNaM sAddhaM saMparikhuDe jeNeva sogaMdhiyA nayarI jeNeva paridhvAyagAvasahe teNeva uvAgacchai 2 parivAyagAvasahaMsi bhaMDaganikkhevaM pharei 2 saMkhasamaeNaM appANaM bhAvemANe viharai / tae NaM sogaMdhiyAe nagarIe siMghADaga jAva bahujaNo annamannassa evamAikkhai - evaM khalu sue parivvAyae ihamAgae jAva viharai / parisA niggayA / sudaMsaNo vi niggae / tae NaM se sue parivvAyae tIse parisAe sudaMsaNassa amasi pabahUNaM saMkhANaM dhamma parikahei - evaM khalu suMdasaNA! amhaM soya. mUlae dhamme pannatte / se vi ya soe dhamme duvihe pannatte taMjahA - davyasoe ya bhAvasoe ya / davvasoe ya udaeNaM maTTiyAe y| bhAvasoe dambhehi ya maMtehi' ya / jaMNaM amhaM devANuppiyA ! kiMci asuI bhavaDU taM. savvaM sajjapuDhavIe AliMpai tao pacchA suddheNa vAriNA pakkhAlibaha to saM asuI suI bhavai / evaM khalu zrIvA jalAbhiseva
Page #87
--------------------------------------------------------------------------
________________ nAyAdhammakahAo [V.60pUyappANo aviggheNaM saggaM gacchaMti / tae NaM se sudaMsaNe suyassa AMtae dhamma soccA haTe suyassa aMtiyaM soyamUlayaM dhammaM geNhai 2 parivvAyae viuleNaM asaNeNaM 4 paDilAbhemANe jAva viharai / tae NaM se sue parivvAyargavasahAo sogaMdhiyAo nayarIo niggacchai 2 bahiyA jaNavayavihAraM viharai / teNaM kAleNaM 2 thAvaccAputtasa samosaraNaM / parisA niggayA / sudaMsaNo vi niggao thAvaccAputtaM vaMdaI namaMsai 2 evaM vayAsI - tumhANaM kiMmUlae dhamme pannatte ? tae NaM se thAvaccAputte sudaMsaNeNaM evaM vutte samANe sudaMsaNaM evaM vayAsI - sudaMsaNA ! viNayamUle dhamme pannatte / se viya viNae duvihe pannatte taMjahAagAraviNae aNagAraviNae ya / tattha NaM je se agAraviNae se NaM paMca aNuvvayAiM satta sikkhAvayAI ekkArasa uvaasgpddimaao| tattha NaM je se aNagAraviNae se NaM paMca mahavvayAiM taMjahA - savvAo pANAivAyAo veramaNaM savvAo musAvAyAo veramaNaM savvAo adinnAdANAo veramaNaM savvAo mehuNAo veramaNaM savvAo pariggahAo veramaNaM savvAo rAibhAyaNAo veramaNaM jAva micchAdasaNasallAo dasavihe paccakkhANe bArasa bhikkhupaDimAo icceeNaM duviheNaM viNayamUlaeNaM dhammeNaM ANupuvveNaM aTThakammapaMgaDIo khavettA loyaggapaITThANA bhavati / tae NaM thAvaccAputte sudaMsaNaM evaM vayAsI- tumbhaM NaM sudaMsaNA! kiMmUlae dhamme pannatte ? amhANaM devANuppiyA! soyamUlae dhamme pannatte jAva saggaM gacchati / tae Na thAvaccAputte sudaMsaNaM evaM vayAsI - sudaMsaNA ! se jahAnAmae kei purise egaM mahaM ruhirakayaM vatthaM ruhireNa ceva dhovejjA tae NaM sudaMsaNA ! tassa ruhirakayassa vatthassa ruhireNa pakkhAlijjamANassa. atyi kAi sohI ? no iNaDhe samaDhe / evAmeva sudaMsaNA! tumbhaMpi pANAivAeNaM jAva micchAdasaNasalleNaM natthi sohI jahA tassa ruhirakayassa vatthassa ruhireNaM ceva pakkhAlijjamANassa natthi sohI / sudaMsaNA ! se jahAnAmae kei purise egaM mahaM ruhirakayaM vatthaM sajjiyAMkhAreNaM aNuliMpaI 2 paryaNaM Arohei 2 uNhaM gahei to pacchA suddheNa vArimA
Page #88
--------------------------------------------------------------------------
________________ - V. 601. nAyAdhammaka hAo 1 dhovejjA se nUNaM sudaMsaNA ! tassa ruhirakayassa patthassa sajjiyAkhAreNaM atissa paNa Arohiyassa unhaM gAhiyassa suddheNaM vAriNA pakkhAbijjamANassa sohI' bhavai ? haMtA bhavai / evAmeva sudaMsaNA ! amhaM pipANAivAyaveramaNeNaM jAva micchAdaMsaNasallaveramaNeNaM atthi sohI jahA bA~ tassa ruhirakayassa vatthassa jAva suddheNa vAriNA pakkhAlinjamANassa atthi sohI / tattha NaM sudaMsaNe saMbuddhe thAvazcAputtaM vaMdai namasa 2 evaM vayAsI - icchAmi NaM bhaMte ! dhammaM soccA jANittae jAva samaNovAsaMe jAe abhigayajIvAjIve jAva paDilA bhemANe viharai / tae NaM tassa suyassa parivvAyagassa imIse kahAe laddhaTThassa samANassa ayameyArUve jAva samuppajjitthA - evaM khalu sudaMsaNeNaM soyadhammaM vippaja - hAya viNayamUle dhamme paDivanne / taM seyaM khalu mama sudaMsaNassa dihiM vAmettae puNaravi soyamUlae dhamme Aghavittae tikaTTu evaM saMpehei 2 parivvAyagasahasseNaM saddhiM jeNeva sogaMdhiyA nayarI jeNeva parivvAyagAvasahe teNeva uvAgacchai 2 parivvAyagAvasahAMsa bhaMDanikkhevaM karei 2 dhAvaratavatthapavaraparihie paviralaparivvAyageNaM saddhiM saMparivuDe parivvAyagAvasahAo paDinikkhamai 2 sogaMdhiyAeM nayarIe majjhamajjheNaM jeNeva sudaMsaNassa gihe jeNeva sudaMsaNe teNeva uvAgacchai / tae NaM se sudaMsaNe taM suyaM ejjamANaM pAsai 2 no abbhuTThei no paccurgacchai no ADhAi no vaMdai tusaNIe saMciTThai / tae NaM se sue parivvAyae sudaMsaNaM aNubbhuTThiyaM pAsittA evaM vayAsI - tubbhe NaM sudaMsaNA ! annayA mamaM ejjamANaM pAsittA abbhuTThesi jAva vaMdasi / iyANiM sudaMsaNA ! tumaM mamaM ejjamANaM pAsittA jAva no vaMdasi / taM kassa NaM tume sudaMsaNA ! imeyArUve viNamUle dhamme paDivanne ? tae NaM se sudaMsaNe sueNaM parivyAyageNaM evaM vRtte samANe AsaNAo abbhuTThei 2 karayala jAva suyaM parivvAyagaM evaM vayAsI - evaM khalu devANuppiyA ! arahao ariTThanemissa aMtevAsI thAvaccAputte nAmaM aNagAre jAva ihamAgae iha ceva nIlAsoe ujjANe viharai / tassa NaM aMtie viNayamUle dhamme paDivane / 75
Page #89
--------------------------------------------------------------------------
________________ nAyAdhammaka hAo [V. 60 taNaM se sue sudaMsaNaM evaM vayAsI- taM gacchAmo NaM sudaMsaNA / taba dhammAyariyassa thAvaccAputtassa aMtiyaM pAunbhavAmo imAiM ca NaM eyAruvAIM aTThAI deUI pasiNAI kAraNAI vAgaraNAI pucchAmo / taM jai me se imAI aTThAI jAva vAgarai tao NaM vaMdAmi nama'sAmi / aha me se imAI aTThAI jAva no se bAgarei tao NaM ahaM eehiM ceva ahiM UhiM nippaTupasiNavAgaraNaM karissAmi / tae NaM se sue parivvAyagasahasseNaM sudaMsaNeNa ya seTThiNA sArddhaM jeNeva nIlAsoe ujjANe jeNeva thAvaccAputte aNagAre teNeva uvAgacchai 2 thAvaccAputtaM evaM vayAsI jattA se bhaMte ! javaNijjaM te avvAbAhaM phAsUyavihAraM ? tara NaM se thAvacA putte suraNaM evaM vutte samANe suyaM parivvAyagaM evaM vayAsI - suyA ! janttAvi me javaNijjaM pi me avvAbAhaM pi me phAsu vihAraMpi me / tae NaM sue thAvacAputtaM evaM vayAsI - kiM bhaMte ! jattA ? suyA ! jaM NaM mama nANadaMsaNacarittatavasaMjamamAiehiM joehiM joyaNA se taM jattA / se kiM taM bhaMte ! javaNijjaM ? suyA ! javaNijje duvihe panate taMjahA - iMdiyajavaNijje ya noiMdiyajavaNijje ya / se kiM taM iMdiyajavaNijjaM ? suyA ! jaM NaM mamaM soyaMdiyacAkkha diyaghAniMdiyajibhi phAsiMdiyAiM niruvahayAI vase vaTTaMti se taM iMdiyajavaNijje / se kiM taM noiMdiyajavaNije 1 suyA ! jaM NaM koimANamAyAlomA khINA uvasaMtA no udayaMti se taM noiMdiyajavaNijje / se kiM taM bhaMte | avvAbAI ? suyA ! jaM NaM mama vAiyapittiyasiMbhiyasa bhivAiya viviharogAyaMkA no udIti se taM avvAbAhaM / se kiM taM bhaMte ! phAsuvihAraM ? suyA ! jaM NaM ArAmesu ujjANesu deulesu sabhAsu pavAsu itthIpasupaMDagavivajjiyA su basahI pADihAriyaM pIDhaphalagasejjA saMthArayaM ogivhittANaM viharAmi setaM phAsu vihAraM / sarisavaiyA bhaMte ! kiM bhakkheyA abhakkheyA ? suyA ! sarisavayA bhakkheyA vi abhakkheyA vi / se keNaTTheNaM bhaMte ! evaM buccai sarisavayA bhakkheyA vi abhakkheyA vi ? suyA ! sarisavayA duvihA pannatA taMjahA - mittasarisavayA ya dhannasarisavayA ya / tattha NaM je te 76
Page #90
--------------------------------------------------------------------------
________________ 71 -V.60] nAyAdhammakahAo mittasarisavayA te tivihA pannattA taMjahA - sahajAyayA sahavaSTriyayA sahapaMsukIliyA ya / te NaM samaNANaM niggathANaM abhakkheyA / tattha NaM je te dhanasarisavayA te duvihA pannattA taMjahA - satthapariNayA ya asatthapariNayA ya / tattha NaM je te asatyapariNayA te samaNANaM nigaMthANaM abhakkheyA / tattha NaM je te satthapariNayA te duvihA pannattA jahA - phAsuyA ya aphAsuyA ya / aphAsuyA NaM suyA ! no bhakkheyA / vattha NaM je te phAsuyA te duvihA pannattA taMjahA - jAiyA ya ajAiyA ya / vattha NaM je te ajAiyA te abhkkheyaa| tattha NaM je te jAiyA te duvihA pannatA jahA - esaNijjA ya aNesaNijjA ya / tattha NaM je te aNesaNijjA te abhkkheyaa| tattha NaM je te esaNijjA te duvihA pamacA taMjahA - laddhA ya aladdhA ya / tattha NaM je te aladdhA te amkkheyaa| tatya NaM je te laddhA te niggaMthANaM bhkkheyaa| eeNaM aTeNaM suyA ! evaM vuccai sarisavayA bhakkheyA vi abhakkheyA vi / evaM kulatthA vi bhANiyavvA navaraM imaM nANattaM - itthikulatthA ya dhanakulatthA ya / ithikulatthA tivihA pannattA taMjahA - kulavahayA ya kulamAuyA i ya kuladhUyA i ya / dhanakulatthA taheva / evaM mAsA vi navaraM imaM nANattaM - mAsA tivihA pannattA taMjahA- kAlamAsA ya atthamAsA ya dhannamAsA ya / tattha NaM je te kAlamAsA te NaM duvAlasavihA pannattA taMjahA-sAvaNe jAva AsADhe / te NaM samamANaM 2 abhakkheyA / atthamAsA duvihA- rupamAsA ya suvaNNamAsA ya / te NaM abhkkheyaa| dhannamAsA taheva / ege bhavaM duve bhavaM aNege bhavaM akkhae bhavaM anvae bhavaM avaTThie bhavaM aNegabhUyabhAvabhavie vi bhavaM ? suyA ! ege vi ahaM jAva aNegabhUyabhAvabhavie vi ahaM / se kepaTTeNaM bhaMte ! egevi ahaM bAva suyA! vvaTThayAe ege vi ahaM nANadaMsaTThayAe duve vi ahaM paesa. TThayAe akkhae vi ahaM avvae vi ahaM avaDhie vi ahaM uvaogadvayAe aNegabhUyabhAvabhavie vi ahaM / ettha NaM se sue saMbuddhe thAvaccA. puttraM vaMdai namasai 2 evaM bayAsI - icchAmi gaM. bhaMte ! tumbhaM aMtie
Page #91
--------------------------------------------------------------------------
________________ nAyAdhammakahAo [V.61kevalipannattaM dhamma nisAmittae / dhammakahA bhANiyavvA / tae NaM se sue parivvAyae thAvaccAputtassa aMtie dhamma soccA nisamma evaM kyAsIicchAmi NaM bhaMte ! parivvAyagasahasseNaM saddhiM saMparikhuDe devANuppiyANaM aMtie muMDe bhavittA pavvaittae / ahAsuhaM devANuppiyA nAva uttarapurasthime disIbhAe tidaMDayaM jAva dhAurattAo ya egaMte eDei 2 sayameva sihaM uppADei 2 jeNeva thAvaccAputte 2 teNeva uvAgacchai jAva muMDe bhavittA jAva pavvaie sAmAiyamAiyAI ikkArasa aMgAI coisapuvvAiM ahijjai / tae NaM thAvaccAputte suyassa aNagArassa sahassaM sIsattAe viyarai / taeNaM thAvaccAputte sogaMdhiyAo nIlAsoyAo paDinikkhamai 2 bahiyA jaNavayavihAraM viharai / tae NaM se thAvaccAputte aNagArasahasseNaM saddhiM saMparivuDe jeNeva puMDarIyapavvae veNeva uvAgacchai 2 puMDarIyaM pavvayaM saNiyaM 2. durUhai 2 meghaghaNasannigAsaM devasannivAyaM puDhavisilApaTTayaM jAva pAovagamaNaM kae / tae NaM se thAvaccAputte bahUNi vAsANi sAmaNNapariyAga pAuNittA mAsiyAe saMlehaNAe sahi bhattAiM aNasaNAe cheei. bAva kevalavaranANadasaNaM samuppADetA tao pacchA siddhe jAva ppahINe / ... (61) tae NaM se sue annayA kayAi jeNeva selagapure nagare jeNeva subhUmibhAge ujjANe samosaraNaM parisA niggayA selao niggacchai dhamma soccA janavaraM devANuppiyA! paMthagapAmokkhAI paMca maMtisayAiM ApucchAmi maMDuyaM ca kumAraM rajje ThAvemi tao pacchA devANuppiyANaM antie muMDe bhavicA agArAo aNagAriyaM pavvayAmi / ahAsuhaM / tae NaM se selae rAyA selagapuraM nagaraM aNuppavisai 2 jeNeva sae gihe jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchai 2 sIhAsaNe nisaNe / tae NaM se selae rAyA paMthagapAmokkhA paMca maMtisayA saddAvei 2 evaM vayAsIevaM khalu devANuppiyA ! mae suyassa aMtie dhamme nisaMte / se vi ya me dhamme icchie paDicchie abhiruie / ahaM paM. devANuppiyA ! saMsArabhauvvigge jAva pavvayAmi / tubbhe NaM devANuppiyA kiM kareha kiM vavasaha kiM vA bhe hiyaicchie samatye ti ? tae NaM te paMthagapAmokkhA selagaM
Page #92
--------------------------------------------------------------------------
________________ -V.62] nAyAdhammakahAo rAya evaM vayAsI-jai NaM tubbhe devANuppiyA ! saMsAra jAva pavvayaha amhANaM devANuppiyA ! ko anne AdhAre vA AlaMbe vA ? amhe vi yaNaM devANuppiyA ! saMsArabhauvviggA jAva pavvayAmo / jahA NaM devANuppiyA ! amhaM bahusu kajjesu ya jAva tahA NaM pavvaiyANa vi samANANaM bahUsu jAva cakkhubhUe / tae NaM se selage paMthagapAmokkhe paMca maMtisae evaM vayAsIjai NaM tumbhe devANuppiyA! saMsAra jAva panvayaha taM gacchaha NaM devANuppiyA! saesu 2 kuTuMbesu jeTTaputte kuDuMbamajhe ThAvettA purisasahassavAhiNIyAoM sIyAo durUDhA samANA mama aMtiyaM pAubbhavaha / tevi taheva pAunbhavaMti / . tae NaM se selae rAyA paMca maMtisayAI pAunbhavamANAI pAsai hatuDhe koduMbiyapurise sahAvei 2 evaM vayAsI - khippAmeva bho devANuppiyA ! maMDuyassa kumArassa mahatthaM jAva rAyAbhiseyaM uvaTThaveha jAva abhisiMcai jAva rAyA jAe viharai / tae NaM se selae maMDuyaM rAyaM aapucchi| tae NaM maMDue rAyA koDuMbiyapurise sahAvei 2 evaM vayAsI - khippAmeva selagapuraM nayaraM Asiya jAva gaMdhavaTTibhUyaM kareha kAraveha ya 2 evamANattiya paccappiNaha / tae NaM se maMDue doccaMpi koDuMbiyapurise sarAvei 2 evaM vayAsI - khippAmeva selagassa ranno mahatthaM jAva nikkhamaNAbhiseyaM jaheva mehassa taheva navaraM paumAvaIdevI aggakese paDicchai savvevi paDiggahaM gahAya sIyaM duruhaMti avasesaM taheva jAva samAiyamAiyAiM ekArasa aMgAI ahijjai 2 bahUhiM cauttha jAva viharai / tae NaM se sue selagassa aNagArassa tAI paMthagapAmokkhAiM paMca aNagArasayAI sIsatAe viyarai / tae NaM se sue annayA kayAi selagapurAo subhUmibhAgAo ujjANAo paDinikkhamai 2 bahiyA jaNavayavihAraM viharai / tae NaM se sue aNagAre annayA kayAi teNaM aNagArasahasseNaM saddhiM saMpari. buDe puvvANuputviM caramANe gAmANugAmaM viharamANe jeNeva puMDarAyapavvae teNeva uvAgacchai jAva siddhe / ___(62) tae NaM tassa selagassa rAyarisissa tehiM aMtehi ya paMtehi ya succhehi ya lahehi ya arasehi va virasehi ya sIehi ye uNhehi ya
Page #93
--------------------------------------------------------------------------
________________ 80 nAyAdhammakahAo [V.6:kAlAikatehi ya pamANAikkatehi ya niccaM pANabhoyaNehi ya payaisukumAlassa ya suhociyassa sarIragaMsi veyaNA pAunbhUyA ujjalA jAva durahiyAsA kaMDudAhapittajjaraparigayasarIre yAvi viharai / tae NaM se selae teNaM royAyaMkeNaM sukkhe jAe yAvi hotthA / tae NaM se selae annayA kayAI puvvANupurdivaM caramANe jAva jeNeva subhUmibhAge jAva viharai / parisA niggayA maMDuo vi niggao selagaM aNagAraM vaMdada jAva pajjuvAsai / tae NaM se maMDue rAyA selagassa aNagArassa sarIragaM sukaM jAva savvAbAhaM sarogaM pAsai 2 evaM vayAsI- ahaM NaM bhaMte ! tumbhaM ahApavattehiM tigicchiehiM ahApavatteNaM osahabhesajjabhattapANeNaM tigicchaM AuMTAvemi / tubbhe NaM bhaMte ! mama jANasAlAsu samosaraha phAsuesaNijjaM pIDhaphalagasejjAsaMthAragaM ogiNhittANaM viharaha / tae NaM se selae aNagAre maMDuyassa ranno eyamaDhe tahatti paDisuNei / tae NaM se maMDue selagaM vaMdai namasai 2 jAmeva disiM pAunbhUe tAmeva disiM paDigae / tae NaM se selae kallaM jAva jalaMte sabhaMDamattovagaraNamAyAe paMthagapAmokkhehiM paMcahiM aNagArasaehiM saddhiM selagapuramaNuppavisai jeNeva maMDuyassa jANasAlA teNeva uvAgacchai 2 phAsuyaM pIDha jAva viharai / tae NaM se maMDue tigicchie saddAvei 2 evaM vayAsItubbhe gaM devANuppiyA ! selagassa phAMsuesaNijjeNaM jAva vigicchaM AuTeha / tae NaM tigicchayA maMDueNaM rannA evaM vuttA haTTatuTThA selagassa ahApavattehiM osahabhesajjabhattapANehiM tigicchaM AuTuMti majjapANagaM pa se uvadisaMti / tae NaM tassa selagassa ahApavattehiM jAva majjapANaeNaM se rogAyake uvasaMte jAe yAvi hotthA haTe baliyasarIre jAe vavagayarogAyake / tae NaM se selae taMsi royAtaMkasi uvasaMtasi samANaMsi tasi vipulaMsi asaNAMsa 4 majjapANae ya mucchie yaDhie giddhe ajjhovavane osanne osannavihArI evaM pAsatthe 2 kusIle 2 pamatte 2 saMsatte 2 ubaddhapIDhaphalagasejjAsaMthArae pamatte yAvi viharai no saMcAei phAsuesaNijja pIDhaM paJcappiNittA maMDuyaM ca rAyaM ApucchittA pahiyA jAva viharittae /
Page #94
--------------------------------------------------------------------------
________________ -V.63] nAyAdhammakahAo __(63) tae NaM tesiM paMthagavajjANaM paMcaNDaM aNagArasayANaM anayA kayAi egayao sahiyANaM jAva puvvarattAvarattakAlasamayaMsi dhammajAgariyaM jAgaramANANaM ayameyArUve ajjhathie jAva samuppajjitthA - evaM khalu selae rAyArasI caittA rajjaM ca 4 jAva pavvaie viule asaNe 4 majjapANae mucchie 4 no saMcAei caiuM jAva viharittae / no khalu kappai devANuppiyA ! samaNANaM jAva pamattANaM viharittae / taM seyaM khalu devANuppiyA amhaM kallaM selagaM rAyarAisaM ApucchittA pADihAriyaM pIDhaphalagasenAsaMthArayaM paccappiNittA selagassa aNagArassa paMthayaM aNagAraM veyAvaccakaraM ThAvettA bahiyA abbhujjaeNaM jAva viharittae / evaM saMpeheMti 2 kallaM jeNeva selagarAyarisI ApucchittA pADihAriyaM pIDhaphalaga jAva paccappigaMti 2 paMthayaM aNagAraM veyAvaccakaraM ThAveMti 2 bahiyA jAva viharati / ___(64) tae NaM se paMthae selagassa sejjAsaMthArauccArapAsavaNakhellaMsiMghANamalAo osahabhesajjabhattapANaeNaM agilAe viNaeNaM veyAvaDiyaM karei / tae NaM se selae annayA kayAi kattiyacAummAsiyaMsi viulaM asaNaM 4 AhAramAhArieM subahuM ca majapANayaM pIeM puvAvaraNhakAlasamayaMsi suhppsutte| tae NaM se paMthae kattiyacAummAsayaMsi kayakAussagge devasiyaM paDikkamaNaM paDikate cAummAsiyaM paDikkamiukAme selaga rAyarisiM khAmaNaTThayAe sIseNaM pAemu saMghaTTei / tae NaM se selae paMthaeNaM sIseNaM pAesu saMghaTTie samANe Asurutte jAva misimisemANe uThei 2 evaM vayAsI-se kesa NaM bho esa apatthiyapatthie jAva vajjie je NaM mamaM suhapasuttaM pAesu saMghaTTei ? tae NaM se paMthae selaeNaM evaM vutte samANe bhIe tatthe tasie karayala jAva kaTu evaM vayAsI - ahaM NaM bhaMte ! paMthae kayakAussagge devasiyaM paDikkamaNaM paDikate cAummAsiyaM khAmemANe devANuppiyaM vaMdamANe sIseNaM pAesu saMghaTTemi / taM khAmemi NaM tumbhe devANuppiyA ! khamantu me avarAhaM tumaM NaM devANuppiyA! nAibhujjo evaM karaNayAe ttikaTu selayaM aNagAraM eyamaDhe sammaM viNaeNaM bhujjo 2 khAmei / tae NaM tassa selagassa rAyarisissa paMthaeNaM evaM vuttassa ayame 11
Page #95
--------------------------------------------------------------------------
________________ 82 nAyAdhammakahAo [V.65yArUve jAva samuppajjitthA-evaM khalu ahaM rajjaM ca jAva osano jAva uubaddhapIDha0 viharAmi / taM no khalu kappai samaNANaM 2 pAsatthANaM nAva viharittae / taM seyaM khalu me kallaM maMDuyaM rAyaM ApucchittA pADihAriyaM pIDhaphalagasejjAsaMthAragaM paJcappiNittA paMthaeNaM aNagAreNaM saddhiM bahiyA abbhujjaeNaM jAva jaNavayavihAreNaM viharittae / evaM saMpehei 2 kallaM jAva vihri.| . (65) evAmeva samaNAuso ! jAva niggaMtho vA 2 osanne jAva saMthArae pamatte viharai se NaM ihaloe ceva bahUNaM samaNANaM. 4 hIlaNijje saMsAro bhANiyadhvo / tae NaM te paMthagavajjA paMca aNagArasayA imIse kahAe laTThA samANA annamannaM sahAveti 2 evaM vayAsI - evaM khalu selae rAyarisI paMthaeNaM bahiyA jAva viharai / taM seyaM khalu devANuppiyA! amhaM selagaM rAyarisiM uvasaMpajjittANaM viharittae / evaM saMpeheti 2 selaga rAyarisiM uvasaMpajjittANaM viharati / (66) tae NaM se selae rAyarisI paMthagapAbhokkhA paMca aNagArasayA bahUNi vAsANi sAmaNNapariyAgaM pAuNittA jeNeva puMDarIyapavvae teNeva uvAgacchaMti 2 jaheva thAvaccAputte taheva siddhA 4 / evAmeva samaNAuso! jo niggaMtho vA 2 jAva viharissai / evaM khalu jaMbU / samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM paMcamassa nAyajjhayaNassa ayamaDhe pannatte tibemi // // paMcamaM nAyajjhayaNaM samattaM // // chaTuM ajjhayaNaM // (67) jai NaM bhaMte ! samaNeNaM jAva saMpattaNaM paMcamassa nAyajjhayaNassa ayamaDhe pannatte chaTThassa NaM bhaMte ! nAyajjhayaNassa samaNeNaM jAva saMpatteNaM ke aDhe pannate ? evaM khalu jaMbU ! teNaM kAleNaM 2 rAyagihe samosaraNaM parisA niggyaa| teNaM kAleNaM 2 samaNassa jeheM
Page #96
--------------------------------------------------------------------------
________________ -VI.67]. nAyAdhammakahAo iMdabhUI nAmaM aNagAre adUrasAmaMte jAva sukamANovagae viharai / tae NaM se iMdabhuI jAyasaDhe jAva evaM vayAsI - kahaM NaM bhaMte ! jIvA gairuyacaM vA lahuyattaM vA havvamAgacchaMti ? goyamA ! se jahAnAmae kei purise egaM mahaM sukkatuMba nicchidaM niruvayaM dabbhehi ya kusehi ya veDheI 2 maTTiyAleveNaM liMpai 2 uNhe dalayai 2 sukkaM samANaM doccaMpi dabbhehi ya kusehi ya veDhei 2 maTTiyAleveNaM liMpai 2 uNhe dalayai 2 sukke samANe tacaMpi dabbhehi ya kusehi ya veDhei maTTiyAleveNaM liNpi| evaM khalu eeNaM uvAeNaM sattarattaM veDhamANe aMtarA lippamANe aMtarA sukkAvemANe jAva ahiM maTTiyAlevehiM AliMpai 2 atthAhamatAramaporAisayasi udagaMsi pakkhivejjA / se nUNaM goyamA ! se tuMbe vesiM aTThaNhaM maTTiyAleveNaM guruyayAe bhAriyAeM uppiM salilamaivaittA ahe dharaNiyalapaiTThANe bhvi| evAmeva goyamA! jIvAvi pANAivAeNaM jAva micchAdasaNasalleNaM aNuputveNaM aTThakammapagaDIo samajjiNittA tAsiM garuyayAe bhAriyayAe evAmevaM kAlamAse kAlaM kiccA dharaNiyalamaivaittA ahe naragatalapaiTThANA bhavaMti ! evaM khalu goyamA ! jIvA garuyattaM havvamAgacchaMti / ahe NaM goyamA ! se tuMbe taMrsi paDhamillugAMsa mATTayAlevaMsi tinnasi kuhiyaMsi parisaDiyaMsi IsiM dharaNiyalAo uppaittANaM ciTThai / tayANaMtaraM doccaMpi maTTiyAleve jAva uppaittANaM citttthi| evaM khalu eeNaM uvAeNaM tesu aTThasu maTTiyAlevesu tinesu jAva vimukkabaMdhaNe ahedharaNiyalamaivaittA uppi salilatalapaiTThANe bhavai / evAmeva goyamA ! jIvA pANAivAyaveramaNeNaM bAva micchAdasaNasallaveramaNeNaM aNupuvveNaM aTThakammapagaDIo khavettA gagaNatalamuppaittA uppi loyaggapaiTThANA bhavaMti / evaM khalu goyamA ! jIvA lahuyattaM hvvmaagcchNti|| . evaM khalu jaMbU ! samaNeNaM jAva saMpatteNaM chaTThassa nAyajjhayaNassa ayamaDhe pannatte tibemi // // chaTuM nAyajjhayaNaM samattaM / /
Page #97
--------------------------------------------------------------------------
________________ 84 nAyAdhammakahAo [VII,68 // sattamaM ajjhayaNaM / (68) jai NaM bhaMte ! samaNeNaM jAva saMpatteNaM chaTThassa nAyajjhayaNassa ayamaDhe pannatte sattamassa NaM bhaMte ! nAyajjhayaNassa ke aDhe pannatte ? evaM khalu jaMbU ! teNaM kAleNaM 2 rAyagihe nAmaM nayare hotthA / subhUmibhAge ujjANe / tattha NaM rAyagihe nayare dhaNe nAmaM satthavAhe pariSasai aDDe jAva aparibhUe / bhaddA bhAriyA ahINapAMcaMdiyasarIrA jAva surUvA / tassa NaM dhaNasa satyavAhassa puttA bhahAe bhAriyAe attayA cattAri satthavAhadAragA hotthA taMjahA - dhaNapAle dhaNadeve dhaNagove dhaNarakkhie / tassa NaM dhaNassa satthavAhassa cauNhaM puttANaM bhAriyAo cattAri suNhAo hotthA taMjahA- ujjhiyA bhogavaiyA rakkhaiyA rohinniyaa| tae NaM tassa dhaNassa satyavAhassa annayA kayAiM puvvarattAvarattakAlasamayaMsi imeyArUve ajjhatthie 4 jAva samuppajjitthA evaM khalu ahaM rAyagihe nayare bahUNaM rAIsaratalavara jAva pabhiINaM sayassa ya kuDuMbassa bahUsu kajjesu ya kAraNesu ya koDubesu ya maMtaNesu ya gujjhesu rahassesu nicchaesu vavahAresu ya ApucchaNije paDipucchaNijje meDhI pamANaM AhAre AlaMbaNe cakkhU meDhI pamANabhUe savvakajavaDDhAvae / taM na najai NaM mae gayaMsi vA cu yaMsi vA mayAMsa vA bhaggaMsi vA luggaMsi vA saDiyaMsi vA paDiyaMsi vA videsagayaMsi vA vippavasiyaMsi vA imassa kuTuMbassa ke manne AhAre vA AlaMbe vA paDibaMdhe vA bhavissai / taM seyaM khalu mama kallaM jAva jalaMte vipulaM asaNaM 4 uvakkhaDAvettA mittanAi0 cauNhaM ya suNhANaM kulagharavaggaM AmaMtettA taM mittanAiniyagasayaNa0 cauNha ya suNhANaM kulagharavaggaM vipuleNaM asaNeNaM 4 dhUvapupphavatthagaMdha jAva sakArettA saMmANettA tasseva mittanAi jAva cauNhaM suNhANaM kulagharavaggassa ya purao cauNhaM suNhANaM parikkhaNaTThayAe paMca:2 sAliakkhae dalaittA jANAmi tAva kA kiha vA sArakkhei vA saMgovei vA saMvaDDei vA / evaM saMpehei 2 kallaM jAva mittanAi0 cauNDaM suNhANaM kulagharaM AmaMtei 2 vipulaM asaNaM 4 uvakkhaDAvei tao pacchA vhAe bhoyaNamaMDavaMsi
Page #98
--------------------------------------------------------------------------
________________ VII.68] nAyAdhammakahAo 85 suhAsaNavaragae taM mittanAi0 cauNhaM suNhANaM kulagharavaggeNaM saddhiM taM vipulaM asaNaM 4 jAva sakkArei 2 tasseva mittanAi0 cauNha ya suNhANaM kulagharavaggassa ya purao paMca sAliakkhae geNhai 2 jeThaM suNhaM ujjhiiyaM sahAvei 2 evaM vayAsI- tumaM NaM puttA ! mama hatthAo ime paMca sAliakkhae geNhAhi 2 aNuputveNaM sArakkhamANI saMgovemANI viharAhi / jayANaM ahaM puttA ! tuma ime paMca sAliakkhae jAejjA tayA NaM tuma mama ime paMca sAliakkhae paDinijjAejjAsi ttikaTu suhAe hatthe dalayai 2 paDivisajjei / tae NaM sA ujhiyA dhaNassa taha tti eyamaDhe paDisuNei 2 dhaNassa satthavAhassa hatthAo te paMca sAliakkhae geNhai 2 egaMtamavakkamai egaMtamavakkAmiyAeM imeyArUve ajjhathie 4 jAva samuppajjitthA - evaM khalu tAyANaM koTThAgAraMsi bahave pallA sAlINaM paDipuNNA ciTThati / taM jayA NaM mama tAo ime paMca sAliakkhae jAesai tayA NaM ahaM palaMtarAo anne paMca sAliakkhae gahAya dAhAmi ttikaTu evaM saMpehei 2 te paMca sAliakkhae egaMte eDei sakammasaMjuttA jAyA yAvi hotthA / evaM bhogavaiyAe vi navaraM sA chollai 2 aNugilai 2 sakammasaMjuttA jAyA yAvi hotthA / evaM rakkhiyA vi navaraM geNhai 2 imeyArUve ajjhathie 4 - evaM khalu mamaM tAo imassa mittanAi0 cauNhaM ya suNhANaM kulagharavaggassa ya purao sadAvettA evaM vayAsI - tuma NaM puttA ! mama hatthAo jAva paDinijjAejjAsi ttikaTu mama hatthaMsi paMca sAliakkhae dalayai / taM bhaviyavvaM ettha kAraNeNaM tikaTu evaM saMpehei 2 te paMca sAliakkhae suddhe vatthe baMdhai 2 rayaNakaraMDiyAe pakkhivai 2 usIsAmUle ThAvei 2 tisaMjhaM paDijAgaramANI 2 viharai / tae NaM se dhaNe satyavAhe taheva mitta jAva cautyiM rohiNIyaM suhaM sahAvei 2 jAva taM bhaviyavvaM ettha kAraNeNaM tikaTu seyaM khalu mama ee paMca sAliakkhae sArakkhamANIe saMgovemANIe saMvaDDemANIe ttikaTu evaM saMpehei 2 kulagharapurise sahAvei 2 evaM vayAsI-tubbhe NaM devANuppiyA! ee paMca sAliakkhae geNhaha 2 paDhama
Page #99
--------------------------------------------------------------------------
________________ 86 nAyAdhammakahAo [VII,68pAusaMsi mahADikAyaMsi nivaiyaMsi samANaMsi khuDAgaM keyAraM suparikammiyaM kareha 2 ime paMca sAliakkhae vAveha 2 doccaMpi taccaMpi ukkhayanihae kareha 2 vADipakkhevaM kareha 2 sArakkhamANA saMgovemANA ANuputveNaM saMvaDveha / tae NaM te koDuMbiyA rohiNIe eyamaDhe paDisuNeti te paMca sAliakkhae gehati 2 aNuputveNaM sArakkhaMti saMgoviIta / tae NaM te koDuMbiyA paDhamapAusasi mahAvuTTikAyaMsi nivaiyasi samANaMsi khuDAgaM keyAraM suparikammiyaM kareMti 2 te paMca sAliakkhae vavaMti doccapi taccapi ukkhayanihae kareMti 2 vADiparikkhevaM kareMti aNupuvveNaM sArakkhemANA saMgovemANA saMvaDhemANA viharati / tae NaM te sAlI aNupuveNaM sArakkhijjamANA saMgovijjamANA saMvaDDijamANA sAlI jAyA kiNhA kiNhobhAsA jAva niuraMbabhUyA pAsAIyA 4 / tae NaM te sAlI pattiyA vattiyA gabbhiyA pasUiyA AgayagaMdhA khIrAiyA baddhaphalA pakkA pariyAgayA sallaIyA pattaIyA hariyapavvaikaMDA jAyA yAvi hotthA / tae NaM te koDuMbiyA te sAlI pattie jAva sallaiyapattaie jANittA tikkhehiM navapajjaNaehiM asiehiM luNaMti 2 karayalamalie kareMti 2 puNaMti / tattha NaM cokkhANaM sUIyANaM akhaMDANaM aphuDiyANaM chaDachaDApUryANaM sAlINaM mAgahae patthae jaae| tae NaM te koDuMbiyA te sAlI navaesu ghaDaesu pakkhivaMti ulliMpaMti 2 laMchiyamudie kareMti 2 koTThAgArassa egadesasi ThAti 2 sArakkhamANA saMgomANA viharati / tae NaM te koDhuMbiyA doccaMsi vAsArattaMsi paDhamapAusaMsi mahAvuTTikAyaMsi nivaiyaMsi khuDDAgaM keyAraM suparikammiyaM kareMti te sAlI vavaMti doccaMpi ukkhAyaNihae jAva luNaMti jAva calaNatalamalie kareMti 2 pugaMti / tattha NaM sAlINaM bahave kuMDavA jAva egadesasi ThAveMti 2 sArakkhemANA saMgovemANA viharati / tae NaM te koDuMbiyA taccasi vAsArattaMsi mahAvuddhikAyaMsi nivaiyaMsi bahave keyAre suparikammie jAva luNaMti 2 saMvahaMti 2 khalayaM kareMti 2 maleMti jAva bahave kuMbhA jAyA / tae NaM te koDhuMbiyA sAlI koTThAgAraMsi pallevaMti jAva viharati / cautthe vAsAratte bahave
Page #100
--------------------------------------------------------------------------
________________ -VII.68] nAyAghammakahAo kuMbhasayA jaayaa| tae NaM tassa dhaNassa paMcamayaMsi saMvaccharasi pariNamamaNaMsi puvvarattAvarattakAlasamayaMsi imeyArUve ajjhatthie 4 jAva samuppajjitthA - evaM khalu mae io aIe paMcame saMvacchare caDaNhaM suNhANaM parikkhaNaTThayAe te paMca 2 sAliakkhayA hatthe dinnA / taM seyaM khalu mama kallaM jAva jalaMte paMca sAliakkhae pariMjAittae jAva jANAmi kAe kiha sArakkhiyA vA saMgoviyA vA saMvar3iyA vA / evaM saMpehei 2 kallaM jAva jalaMte vipulaM asaNaM 4 mittanAiniyaga0 cauNha ya suNhANaM kulagharavaggaM jAva sammANittA tasseva mitta jAva cauNha ya suNhANaM kulagharavaggassa purao jeheM uljhiyayaM sahAvei 2 evaM vayAsI - evaM khalu ahaM puttA ! io aIe paMcamaMsi saMvaccharaMsi imassa mitta jAva caumha ya suNhANaM kulagharassa ya purao tava hatthaMsi paMca sAliakkhae dalayAmi jayA NaM ahaM puttA! ee paMca sAliakkhae jAejjA tayA NaM tuma mama ime paMca sAliakkhae paDinijjAesi ttikaiTu / se nRNaM putcA! aDhe samaDhe ? haMtA asthi / taM NaM tuma puttA ! mama te sAliakkhae paDinijjAesi / tae NaM sA ujjhiyA eyamaha dhaNassa paDisuNei jeNeva kohAgAraM teNeva uvAgacchai 2 pallAo paMca sAliakkhae geNhai 2 jeNeva dhaNe satyavAhe teNeva uvAgacchai 2 evaM vayAsI - ee NaM te paMca sAliakkhae tikaTu dhaNassa hatthaMsi te paMca sAliakkhae dalayai / tae NaM dhaNe ujjhiyaM savahasAviyaM karei 2 evaM vayAsI-kiM NaM puttA ! te ceva paMca sAliakkhae udAhu anne ? taeNaM ujjhiyA dhaNaM satyavAhaM evaM vayAsI- evaM khalu tubbhe tAo ! imo aIe paMcame saMvacchare imassa mittanAi0 cauNha ya jAva viharAhi / tae NaM ahaM tunbhaM eyamaDhe paDisuNemi te paMca sAliakkhae geNhAmi egaMtamavakamAmi / vae NaM mama imeyArUve ajjhathie 4 jAva samuppajjitthA- evaM khalu tAyANaM koTThAgAraMsi jAva sakammasaMjuttA / taM no khalu tAyA! te ceva paMca sAliakkhae ee NaM anne| tae NaM se dhaNe ujjhiiyAe aMtie eyamaDhe soccA nisamma Asuruce jAva misimisemANe ujhiiyaM tassa mittanAi0 cauNhaM
Page #101
--------------------------------------------------------------------------
________________ nAyakao [VII.68 suNhANaM kulagharavaggassa ya purao tassa kulagharassa chArunjhiyaM ca chANujjhiyaM ca kayavarujjhiyaM ca saMpuMcchiyaM ca sammajjithaM ca pAuvadAiyaM ca vhANovadAiyaM ca bAhira pesaNakAriyaM ca ThAvei / evAmeva samaNAuso ! jo ahaM niggaMtho vA 2 jAva pavvaie paMca ya se mahavvayAiM ujjhiyAiM bhaMvati se NaM ihabhave ceva bahUNaM samaNANaM 4 holaNijje jAva aNupari - issai jahA sA ujjhiyA / evaM bhogavaiyA vi navaraM tassa kulagharassa kaMDiMtiyaM ca koTTAMtiyaM ca pIsaMtiyaM ca evaM ruccaMtiyaM raMdhaMtiyaM parivesaMtiyaM ca paribhAyaMtiyaM ca abhitariyaM ca pesaNakAreiM mahANasiNiM ThAvei / evAmeva samaNAuso ! jo amhaM samaNo vA paMca ya se mahavvayAI phoDiyAiM bhavaMti se NaM ihabhave caiva bahUNaM samaNANaM 4 nAva hIlaNijje 4 jahAva sA bhogavaiyA / evaM kkhiiyAvi navaraM jeNeva vAsaghare teNeva uvAgacchai 2 maMjUsa vihADei 2 rayaNakaraMDagAo te paMca sAliakkhae gehai 2 jeNeva dhaNe satthavAhe teNeva uvAgacchai 2 paMca sAliakkhae dhaNassa hatthe dalayai / tae NaM se dhaNe rakkhiiyaM evaM vayAsI - kiM NaM puttA ! te caiva ee paMca sAliakkhae udAhu anne ? ar NaM rakkhiiyA dhaNaM evaM vayAsI te ceva tAyA ! ee paMca sAliakkhayA no anne / kahaM NaM puttA ? evaM khalu tAo ! tunbhe io paMcamaMmi jAva bhaviyavvaM ettha kAraNeNaM tikaTTu te paMca sAliakkhae suddhe vatthe jAva tisaMjhaM paDijAgaramANI yAvi viharAmi / tao eeNaM kAraNaM tAo ! te caiva paMca sAliakkhae no agne / tae NaM se dhaNe rakkhaiyAe aMtiyaM eyamaTThe soccA haTTatuTThe tassa kulagharassa hiraNNassa ya kaMsadUsavipulaghaNa jAva sAvaejassa ya bhaMDAgAriNaM Thavei / evAmeva samaNAuso ! jAva paMca ya se mahatvayAI raksviyAiM bhavaMti se NaM ihabhave ceva bahUNaM samaNANaM 4 acaNijje jAva jahA sA kkhiiyA / rohiNIyA vi evaM ceva navaraM tubbhe tAo mama subahuyaM sagaDIsAgaDaM dulAha jANaM ahaM tubbhe te paMca sAliakkhae paDinijjAmi / tae NaM se dhaNe rohiNiM evaM vayAsI kahaM NaM tuma 88
Page #102
--------------------------------------------------------------------------
________________ 86 -VII.68] nAyAdhammakahAo mama puttA ! te paMca sAliakkhae sagaDasAgaDeNaM ninjAessasi ? tae Na sA rohiNI dhaNaM evaM vayAsI -- evaM khalu tAo ! io tumbhe paMcame saMvacchare imassa mitta jAva bahave kuMbhasayA jAyA teNeva kameNa / evaM khalu tAo ! tubbhe te paMca sAliakkhae sagaDIsAgaDeNaM nijjaaemi| tae NaM se dhaNe satthavAhe rohiNIyAe subahuyaM sagaDIsAgaDaM dalayai / vae NaM rohiNI subahuM sagaDIsAgaDaM gahAya jeNeva sae kulaghare teNeva uvAgacchai koTThAgAraM vihADei 2 palle ubhidai 2 sagaDIsAgaDaM bharei 2 rAyagihaM nagaraM majhamajjheNaM jeNeva sae gihe jeNeva dhaNe satthavAhe teNeva uvAgacchai / tae NaM rAyagihe nayare siMghADaga jAva bahujaNo annamannaM evamAikkhai 4 - dhanne NaM devANuppiyA ! dhaNe satthavAhe jassa NaM rohiNIyA suNhA paMca sAliakkhae sagaDasAgaDieNaM nijjAei / tae NaM se dhaNe satthavAhe te paMca sAliakkhae sagaDasAgaDeNaM nijjAie pAsai 2 haTTa jAva paDicchai 2 tasseva mittanAi0 cauNha ya suNhANaM kulagharapurao rohiNIyaM suNDaM tassa kulagharassa bahUsu kabjesu ya jAva rahassesu ya ApucchaNija jAva vaTTAviyaM pamANabhUyaM ThAvei / evAmeva samaNAuso ! jAva paMca se mahatvayAiM saMvaDDiyAI bhavaMti se NaM ihabhave ceva bahUNaM samaNANaM jAva vIIvaissai jahA va sA rohinniiyaa| evaM khalu jaMbU | samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM sattamassa nAyajjhayaNassa ayamaDhe pannatte tibemi // // sattamaM ajjhayaNaM samattaM // 7 //
Page #103
--------------------------------------------------------------------------
________________ 90 nAyAdhammakahAo [VIII.69 // aTThamaM ajjhayaNaM // (69) jai NaM bhaMte ! samaNeNaM jAva saMpatteNaM sattamassa nAyajjhayaNassa ayamaDhe pannatte aTThamassa NaM bhatte ! ke ahe pannatte ? evaM khalu jaMbU ! teNaM kAleNaM 2 iheva jaMbUhIve 2 mahAvidehe vAse maMdarassa pavvayassa paccatthimeNaM nisaDhassa vAsaharapavvayassa uttareNaM sIoyAe mahAnadIe dAhiNeNaM suhAvahassa vakkhArapavvayassa paccatthimeNaM paccatthimalavaNasamuhassa purathimeNaM ettha NaM salilAvaI nAmaM vijae pannatte / tattha NaM salilAvaIvijae vIyasogA nAma rAyahANI pannattA navajoyaNavitthiNNA jAva paccakkhaM devlogbhuuyaa| tIse NaM vIyasogAe rAyahANIe uttarapurathime disIbhAe iMdakuMbhe nAma ujjANe / tattha NaM vIyasogAe rAyahANIe bale nAmaM rAyA / tassa dhAriNIpAmokkhaM devIsahassaM orohe hotthA / tae NaM sA dhAriNI devI annayA kayAi sIhaM sumiNe pAsittANaM paDibuddhA jAva mahabbale dArae jAe ummukta jAva bhogsmtthe| tae NaM taM mahabbalaM ammApiyaro sarisiyANaM kamalasiripAmokkhANaM paMcaNhaM rAyavarakannAsayANaM egadivaseNaM pANiM geNhAveti / paMca pAsAyasayA paMcasao dAo jAva vihri| therAgamaNaM iMdakuMbhe ujjANe samosaDhe parisA niggayA balo vi niggao dhammaM soccA nisamma jaM navaraM mahabbalaM kumAraM rajje ThAveI jAva ekArasaMgavI bahUNi vAsANi sAmaNNapariyAmaM pAuNittA jeNeva cArupavvae mAsieNaM bhatteNaM siddhe / tae NaM sA kamalasirI annayA kayAi sIhaM sumiNe jAva balabhaho kumAro jAo juvarAyA yAvi hotthA / tassa NaM mahabbalassa ranno ime chappiyabAlavayaMsagA rAyANo hotthA taMjahA-ayale dharaNe pUraNe vasU vesamaNe abhicaMde sahajAyayA jAva saMhiccAe nitthariyavve tikaTu annamannassa eyamaDhe paDisuNeti / teNaM kolaNaM 2 iMdakuMbhe ujjANe therA samosaDhA / parisI niggayA / mahabbale NaM dhamma soccA jaM navaraM chappiyabAlavayaMsae Apu. cchAmi balabhadaM ca kumAraM rajje ThAvami jAva chappiyabAlavayaMsae Apu. cchai / tae NaM te chappiya0 mahabbalaM rAyaM evaM vayAsI- jai NaM devANu
Page #104
--------------------------------------------------------------------------
________________ -VIII,69J nAyAdhammakahAo ppiyA ! tubbhe pavvayaha amhaM ke anne AhAre jAva pavvayAmo / tae paM se mahabbale rAyA te chappiya0 evaM vayAsI - jai NaM tubbhe mae saddhiM bAva pavvayaha to NaM gacchaha jeDhe putte saehiM 2 rajjehiM ThAveha purisasahassavAhiNIo sIyAo durUDhA jAva pAunbhavaMti / tae NaM se mahabbale rAyA chappiyabAlavayaMsae pAunbhUe pAsai 2 haTTa jAva koDuMbiyapurise sahAvei 2 balabhaddassa rAyAbhiseo jAva aapucchi| tae NaM se mahabbale jAva mahayA iDDIe paivvaie ekkArasaaMgavI bahUhiM cauttha jAva bhAvemANe viharai / tae NaM tesiM mahabbalapAmokkhANaM sattaNhaM aNagArANaM annayA kayAi egayao sahiyANaM imeyAruve mihokahAsamullAve samuppajjitthAjaMNaM amhaM devANuppiyA ege tavokamma uvasaMpajjittANaM viharai taM gaM amhehiM savvehiM tavokammaM uvasaMpajjittANaM viharittae tikaTu annamannassa eyamaDhe paDisuNeti 2 bahUhiM cauttha jAva viharaMti / tae NaM se mahabbale aNagAre imeNaM kAraNeNaM itthinAmagoyaM kammaM nivvattiMsu - jai NaM te mahabbalavajjA cha aNagArA cautthaM uvasaMpajjittANaM viharaMti tao se mahabbale aNagAre chaThe upasaMpajjittANaM viharai / jai NaM te mahabbalavajjA cha aNagArA chaTheM uvasaMpajjittANaM viharati tao se mahabbale aNagAre aTThamaM uvasaMpajjittANaM viharai / evaM aha aTThamaM to dasamaM aha dasamaM to duvAlasamaM / imehi ya NaM vIsAehi ya kAraNehiM AseviyabahulIkaehiM titthayaranAmagoyaM kammaM nivvattesu taMjahA - arahaMtasiddhapavayaNagurutherabahussue tavassIsuM / vacchallayA ya tesiM abhikkha nANovaogA ya // 1 // daMsaNaviNae Avassae ya sIlavvae niriyaaro| khaNalavatavarciyAe veyAvacce samAhI ya // 2 // apuvvanANagahaNe suyabhattI pavayaNe pahAvaNayA / eehiM kAraNehiM titthayarattaM uhai so u // 3 // tae NaM te mahabbalapAmokkhA satta aNagArA mAsiyaM bhikkhupaDimaM uvasaMpajjittANaM viharaMti jAva egarAIyaM / tae NaM te mahajalapAmokkhA satta aNagArA khuDAgaM sIhanikkIliyaM tavokammaM uvasaMpajjittANaM viharaMti taMjahA- cautthaM kareMti 2 savvakAmaguNiyaM pAreMti 2
Page #105
--------------------------------------------------------------------------
________________ nAyAdhammakahAo VIII.69chaTheM kareMti 2 cautthaM kareMti 2 aTThamaM kareMti 2 chaTuM kareMti 2 dasamaM kareMti 2 aTThamaM kareMti 2 duvAlasamaM kareMti 2 dasamaM kareMti 2 coda. samaM kareMti 2 duvAlasamaM kareMti 2 solasamaM kareMti 2 cohasamaM kareMti 2 aTThArasamaM kareMti 2 solasamaM kareMti 2 vIsaimaM kareMti 2 aTThArasamaM kareMti 2 vIsaimaM kareMti 2 solasamaM kareMti 2 aTThArasamaM kareMti 2 cohasamaM kareMti 2 solasamaM kareMti 2 duvAlasamaM kareMti 2 codasamaM kareMti 2 dasamaM kareMti 2 duvAlasamaM kareMti 2 aTThamaM kareMti 2 dasamaM kareMti 2 chaTheM kareMti 2 aTThamaM kareMti 2 cautthaM kareMti 2 chaTuM kareMti 2 cautthaM kareMti savvattha savvakAmaguNieNaM pAreti / evaM khalu esA khuDDAgasIhanikkIliyassa tavokammassa paDhamA parivADI chahiM mAsehiM sattahi ya ahorattehi ya ahAsuttaM jAva ArAhiyA bhavai / tayANaMtaraM doccAe parivADIe cautthaM kareMti navaraM vigaryavajja pAreti / evaM taccAevi parivADIe navaraM pAraNae alevADaM pAreti / evaM cautthAvi parivADI navaraM pAraNae AyaMbileNa pAreti / tae NaM te mahabbalapAmokkhA satta aNagArA khuDDAgaM sIhanikkIliyaM tavokammaM dohiM saMvaccharohiM aTThAvIsAe ahorattehiM ahAsuttaM jAva ANAe ArAhettA jeNeva there bhagavaMte teNeva uvAgacchaMti 2 there bhagavate vaMdati namasaMti 2 evaM vayAsI-icchAmo NaM bhaMte ! mahAlayaM sIhanikkIliyaM taheva jahA khuDDAgaM navaraM cottIsaimAo niyattai egAe parivADIe kAlo egeNaM saMvacchareNaM chahiM mAsehiM aTThArasahi ya ahorattehiM samappei / savvaMpi sIhanikkIliyaM chahiM vAsehiM dohiM mAsehiM bArasahi ya ahorattehiM samappei / tae NaM te mahabbalapAmokkhA satta aNagArA mahAlayaM sIhanikkIliyaM ahAsuttaM jAva ArAhittA jeNeva there bhagavaMte teNeva uvAgacchaMti 2 there bhagavaMte vaMdati namasaMti 2 bahUNi cautthaM jAva viharati / tae NaM te mahabbalapAmokkhA satta aNagArA teSa urAleNaM sukkA mukkhA jahA khaMdao navaraM there ApucchittA cArupavvayaM sANava duruhaMti jAva domAsiyAe salehaNAe savIsaM bhattasayaM caturAsII vAsasayasahassAI sAmaNNapariyAgaM pAuNaMti 2 culasIiM puvvasayasahassAI
Page #106
--------------------------------------------------------------------------
________________ -VIII.70] nAyAdhammakahAo 93 savvAuyaM pAlaittA jayaMte vimANe devattAe uvavannA / (70) tattha NaM atyaMgaiyANaM devANaM battIsaM sAgarovamAI ThiI pnnttaa| tattha NaM mahabbalavajjANaM chaNhaM devANaM desUNAI battIsaM sAgarovamAI tthiii| mahabbalassa devassa paDipuNNAI battIsaM sAgarovamAI ThiI / tae NaM te mahabbalavajjA chappi devA tAo devalogAo AukkhaeNaM jAva aNaMtaraM cayaM caittA iheva jarbuddIve 2 bhArahe vAse visuddhapiimAivaMsesu rAyakulesu patteyaM 2 kumArattAe paccAyAyA taMjahA - paDibuddhI ikkhAgarAyA, caMdacchAe aMgarAyA, saMkhe kAsirAyA, ruppI kuNAlAhivaI, adINasattU kururAyA, jiyasattU pNcaalaahivii| tae NaM se mahabbale deve tihiM nANehiM samagge uccaTThANagaeMsu gahesu somAsu disAsu vitimirAsu visuddhAsu jaiesu saMuNesu payAhiNANukUlAMsa bhUmisapisi mAruyaMsi pavAyaMsi nipphannasassameiNIyAMsi kolaMsi pamuiyapakIliesu jaNavaesu addharattakAlasamayAMsa AssiNInakkhatteNaM jogamuvAgaeNaM je se gimhaNiM paDhame mAse docce pakkhe cettasuddhe tassa NaM cettasuddhassa cAthipakkhaNaM jayaMtAo vimANAo battIsaM sAgarovamadviiyAo aNaMtaraM cayaM caittA iheva jaMbuddIve 2 bhArahe vAse mihilAe rAyahANIe kuMbhagassa ranno pabhAvaIe devIe kucchisi AhAravakatIe bhavavakavIe sarIravakaMtIe gambhattAe vakaMte / taM rayaNi ca NaM coisa mahAsumiNA vaNNao / bhattArakahaNaM sumiNapADhagapucchA jAva viharai / tae NaM tIse pabhAvaIe devIe tiNDaM mAsANaM bahupaDipuNNANaM imeyArUve Dohale pAunbhUe - dhannAo NaM tAo ammayAo jAo gaM jalathalayabhAsurappabhUeNaM dasaddhavaNNeNaM malleNaM atthuyapaJcatthuyasi sayaNijjaMsi sannisaNNAo saMnivannAo ya viharaMti egaM ca mahaM siridAmagaMDaM pADalamalliyacaMpagaasogapunnAganAgamaruyagadamaNagaaNojjakojjayapauraparamasuhadarisaNijjaM mahayA gaMdhaddhaNi muyaMta agghAyamANIo DohalaM viNeti / tae NaM tIe pabhAvaIe imaM eyArUvaM DohalaM pAunbhUyaM pAsittA ahAsannihiyA vANamaMtarA devA khippAmeva jalathalaya jAva dasavaNNa
Page #107
--------------------------------------------------------------------------
________________ nAyAcammakahAo [VIII.71 mallaM kuMbhaggaso ya bhAraggaso ya kuMbhagassa ranno bhavaNaMsi sAharaMti egaM ca NaM mahaM siridAmagaMDaM jAva muyaMtaM uvarNeti / tae NaM sA pabhAvaI devI jalathalaya jAna malleNaM dohalaM viNei / tae NaM sA pabhAvaI devI pasatthadohalA jAva viharai / tae NaM sA pabhAvaI devI navaM mAsANaM addhaTTamANa ya rAyaMdiyANaM je se hemaMtANaM paDhame mAse docce pakkhe maggasirasuddhe tassa NaM ekkArasIe puvvarattAvarattakAla - samayaMsi arisaNInakkhatteNaM uccaTThANa jAva pamuiyapakkIliesu jaNavaesa ArogArogaM egUNavIsaimaM titthayaraM payAyA / (71) teNa kolaNaM 2 ahelogavatthavvAo aTTha disAkumArImayahariyAo jahA jaMbuddIvapannattIe jammaNaM savvaM navaraM mihilAe kuMbhagassa pabhAvaIe abhilAvo saMjoeyavvo jAva naMdIsaravaradIve mahimA / tayA NaM kuMbhae rAyA bahUhiM bhavaNavaIhiM 4 titthayarajAyakammaM jAva nAmakaraNaM - jamhA NaM amhaM imIe dAriyAe mAUe mallasayaNIyaMAMsa Dohale viNIe taM hou NaM nAmeNaM mallI jahA mahambale jAva parivaDDiyA - sA vaDDhaI bhagavaI diyaloyacuyA aNovamAserIyA / dAsIdAsaparivuDA parikiNNA pIDhamaddehi // 1 // asiyasirayA sunayaNA biMboTThI dhavaladaMtapaMtIyA / varakamalakomalaMgI phuluppalagaMdhanIsAsA // 2 // - (72) tae NaM sA mallI videharAyavarakannA ummukkabAlabhAvA jAva ruveNa ya jonvaNeNa ya lAvaNeNa ya aIva 2 ukkiTThA ukkiTThasarIrA jAyAvi hotthA / tae NaM sA mallI desUNavAsasayajAyA te chappi rAyANo viuleNaM ohiNA AbhomANI 2 viharai taMjahA - paDibuddhiM jAva jiyasattuM paMcAlAhi - vaiM / tae NaM sA mallI koTuMbiyapurise sahAvei 2 evaM vayAsI - gacchaha tubhedevANupiyA ! asogavaNiyAe egaM mahaM mohaNagharaM karaha aNegakhaMbhasayasannividdhaM / tassa NaM mohaNagharassa bahumajjhade sabhAe cha ganbhaghara kareha / tesi NaM ganbhagharagANaM bahumajjhadesabhAe jAlagharayaM kareha / tassa NaM jAlagharayassa bahumajjhadesabhAe maNipeDhiyaM kareha jAva paJcapiNaMti / tae NaM sA mallI maNipeDhiyAe uvariM appaNo sarisiyaM 94
Page #108
--------------------------------------------------------------------------
________________ 95 -VIII.73] nAyAdhammakahAo sarittayaM sarijvayaM sarisalAvaNNajovvaNaguNovaveyaM kaNagamayaM matthayacchiI paumappalapihANaM paDimaM karei 2 jaM viulaM asaNaM 4 AhArei tao maNunAo asaNAo 4 kallAkaliM egamegaM piMDaM gahAya tase kaNagAmaIe matthayachiDDAe jAva paDimAe matthayaMsi pakkhivamANI 2 viharai / tae NaM tIse kaNagAmaIe jAva matthayachiDDAe paDimAe egamegAMsa piMDe pakkhippamANe 2 tao gaMdhe pAunbhavai se jahAnAmae ahimaDe i vA jAva etto aNi?tarAe amaNAmatarAe ceva / __(73) teNaM kAleNaM 2 kosalA nAma jaNavae / tattha NaM sAgee nAma nayare / tassa NaM uttarapurasthime disIbhAe ettha NaM mahege nAgagharae hotthA divve sacce saccovAe saMnihiyapADihere / tattha NaM sAgee nayare paDibuddhI nAma ikkhAgarAyA parivasai paumAvaI devI subuddhI amacce saumadaMDa0 / tae NaM paumAvaIe devIe annayA kayAi nAgajannae yAvi hotyA / tae NaM sA paumAvaI nAgajannamuvaTThiyaM jANittA jeNeva paDibuddhI karayala jAva evaM vayAsI - evaM khalu sAmI ! mama kallaM nAgajannae bhavissai / taM icchAmi NaM sAmI ! tubbhahiM abbhaNunAyA samANI nAgajannayaM gamittae / tumbhevi NaM sAmI ! mama nAgajannayaMsi samosaraha / tae NaM paDibuddhI paumAvaIe eyamaha~ paDisuNei / tae NaM paumAvaI paDibuddhiNA rannA abbhaNunAyA samANI haTThA jAva koDubiyapurise sahAvei 2 evaM vayAsI-evaM khalu devANuppiyA ! mama kallaM nAgajannaM bhavissai / taM tunbhe mAlAgAre sahAveha 2 evaM vayAha - evaM khalu paumAvaIe devIe kallaM nAgajannae bhavissai / taM tunbhe gaM devANuppiyA ! jalathalayadasaddhavaNaM malaM nAgagharayasi sAharaha egaM ca NaM mahaM siridAmagaMDaM uvaNeha / tae NaM jalathalayadasaddhavaNNeNaM malleNaM nANAvihabhattisuviraiyaM haMsamiyamayUrakoMcasArasacakkavAyamayaNasAlakoilakulovaveyaM IhAmiya jAva bhatticittaM mahagdhaM maharihaM viulaM puppha maMDavaM viraeha / tassa NaM bahumajjhadesabhAe egaM mahaM siridAmagaMDaM jAka gaMdhaddhaNi muyaMta ulloyaMsi AlaMbeha 2 paumAvaI deviM paDivAlemANA 2
Page #109
--------------------------------------------------------------------------
________________ 96 nAyAdhammakahAo (VIII.73ciTThaha / tae NaM te koDuMbiyA jAva ciTThati / tae NaM sA paumAvaI devI kallaM koDubie evaM vayAsI - khippAmeva bho devANuppiyA ! sAgeyaM nayaraM sabhitarabAhiriyaM AsiyasammajjiovalittaM jAva paccappiNaMti / tae NaM sA paumAvaI doccaMpi koDuMbiya jAva khippAmeva lahukaraNajuttaM jAva juttAmeva uvaTThati / tae NaM sA paumAvaI aMto aMteurAMsa vhAyA jAva dhammiyaM jANaM durUDhA / tae NaM sA paumAvaI niyagapariyAlasaMparivuDA sAgeyaM nayaraM majjhamajjheNaM nijoi 2 jeNeva pukkharaNI teNeva uvAgacchai 2 pokkharANaM ogAhei 2 jalamajjaNaM jAva paramasuibhUyA ullapaDasADayA jAI tattha uppalAiM jAva geNhai 2 jeNeva nAgagharae teNeva pahArettha gamapAe / tae NaM paumAvaIe dAsaceDIo bahUo pupphapaMDalagahatthagayAo dhUvakaDeMcchayahatthagayAo piTThao smnnugcchNti| tae NaM paumAvaI savviDDIe jeNeva nAgagharae teNeva uvAgacchai 2 nAgagharaM aNuppavisai 2 lomahatthagaM jAva dhUvaM Dahai 2 paDibuddhiM paDivAlemANI 2 ciTThai / tae NaM paDibuddhI vhAe hatthikhaMdhavaragae sakoraMTa jAva seyavaracAmarAhi ya hayagayarahamayAbhaDacaDagarapahakarahiM sAgeyaM nagaraM majhamajheNaM niggacchaha 2 jeNeva nAgagharae taNeva uvAgacchai 2 hatthikhaMdhAo paccoruhai 2 Aloe paNAmaM karei 2 pupphamaMDavaM aNupavisai 2 pAsai taM egaM mahaM siridAmagaMDaM / tae NaM paDibuddhI taM siridAmagaMDaM suciraM kAlaM nirikkhai 2 taMsi siridAmagaMDaMsi jAyavimhae subuAddhaM amaccaM evaM vayAsI - tumaM devANuppiyA! mama docceNaM bahUNi gAmAgara jAva sannivesAI AhiMDasi bahUNa ya rAIsara jAva gihAI aNupavisasi / taM asthi NaM tume kAhici erisae siridAmagaMDe diTThapuvve jArisae NaM ime paumAvaIdevIe siridAmagaMDe ? tae NaM subuddhI pIDabuddhiM rAyaM evaM vayAsI- evaM khalu saamii| ahaM annayA kayAI tumbhaM docceNaM mihilaM rAyahANaM ge| tattha NaM mae kuMbhagassa rano dhUyAe pabhAvaIe devIe attayAe mallIe saMvaccharapaDilehaNagaMsi divve siridAmagaMDe diTThapuvve / tassa NaM siridAmagaMDassa ime
Page #110
--------------------------------------------------------------------------
________________ -VIII.74] nayAdhammakAo 97 paumAI devIe siridAmagaMDe sayasahassaimaMpi kalaM na agghai / tae NaM paribuddhI subuddhiM amacaM evaM vayAsI - kerisiyA NaM devANuppiyA ! mallI 2 jassa NaM saMvacchara paDilehaNayaMsi siridAmagaMDassa paumAvaIe devIe siridAmagaMDe sayasahassaimapi kalaM na agghai ? tae NaM subuddhI paDibuddhiM ikkhAgarAyaM evaM vayAsI - mallI videharAyavarakannagA supaiTThiyakummunnayacArucaraNA vaNNao / tae NaM paDibuddhI subuddhissa amaccassa aMtiai 1 eyamahaM socA nisamma siridAmagaMDajaNiyahAse dUyaM sahAvei 2 evaM vayAsI - gacchAhi NaM tumaM devANuppiyA ! mihilaM rAhANaM / tattha kuMbhagassa ranno dhUyaM pabhabaIe attiyaM malli 2 mama bhAriyattAe vare hi jai vi ya NaM sA sayaM rajjakA / tae NaM se dU paDibuddhiNArannA evaM vutte samANe haTTha jAva paDisuNei 2 jeNeva sae gihe jeNeva cAughaMTe Asarahe teNeva uvAgacchai 2 cA ugghaTaM AsarahaM paDikappAvei 2 durUDhe nAva hayagayamahayAbhaDacaDagareNaM sAeyAo niggacchai 2 jeNeva videha - jaNavae jeNeva mihilA rAyahANI teNeva pahArettha gamaNAe (1) / (74) teNaM kAleNaM 2 aMgA nAma jaNavae hotthA / tattha NaM caMpA nAmaM nayarI hotthA / tattha NaM caMpAe nayarIe caMdacchAe aMgarAyA hotthA / tattha NaM caMpAe nayarIe arahannagapAmokkhA bahave saMttAnAvAcANiyagA parivasaMti aDDhA jAva aparibhUyA / tare NaM se arahannage samaNovAsae yA hotthA ahigayajIvAjIve vaNNao / tae NaM tesiM arahannagapAmokkhANaM saMjattAnAvAvANiyagANaM annayA kayAi egayao sahiyANaM imeyArUve mihoka samullAve samuppajjitthA - seyaM khalu amhaM gaNimaM dharimaM ca mejjaM ca paricchejjaM ca bhaMDagaM gahAya lavaNasamuhaM poyavahaNeNaM ogAhittae cikaTTu annamannassa eyamaTThe paDisurNeti 2 gaNimaM ca 4 gevhaMti 2 sagaDIsAgaDayaM sarjeti 2 gaNimassa 4 bhaMDagassa sagaDasAgaDiyaM bhareMti 2 sohasi tihikaraNanakkhattamuhuttaMsi viulaM asaNaM 4 uvakkhaDArveti mittanAi bhoyaNavelAe bhuMjAveMti jAva ApucchaMti 2 sagaDI sAgADiyaM joti 2 caMpAe nayate majjhamajjheNaM niggacchaMti 2 jeNeva gaMbhIrae 13
Page #111
--------------------------------------------------------------------------
________________ nAyAdhammaka hAo [ VIII.74 poyapaTTaNe teNeva uvAgacchati 2 sagaDIsAgaDiyaM moyaMti 2 poyavahaNaM sajjeMti 2 gaNimassa jAva cauvihebhaMDagassa bhareMti taMdulANa ya samiyarasa ya tellassa ya ghayassa ye gulassa ya gorasassa ya udgassa ya udayabhAyaNANa ya osahANa ya bhesanjANa ya taNassa ya kaTThassa ya AvaraNANa ya pahaNANa ya annesiM ca bahUNaM poyavahaNa pAuggANaM davvANaM poyavahaNaM bhareMti sohaNaMsi tihikaraNanakkhattamuhuttaMsi viDalaM asaNaM 4 uvakkhaDAveMti 2 mittanAi0 ApucchaMti 2 jeNeva poyaTThANe teNeva uvAgacchaMti / tae NaM to arahannaga jAva vANiyagANaM pariyaNo jAva tauhiM iTThIhiM jIva vaggUhiM abhinaMdatA ya abhisaMthuNamANA ya evaM vayAsI - ajja! tAya! bhAya! mAula! bhAiNejja ! bhagavayA samuddeNaM abhirakkhijjamANA 2 ciraM jIvaha bhahaM ca bhe puNaravi laddhaTThe kayakajje aNahasamagge niyagaM gharaM havvamA gae pAsAmo ttikaTTu tAhiM somAhiM niddhAhiM dIhAhiM sappivAsAhiM pappuMyAhiM diTThIhiM nirikkhamANA muhuttamettaM saMciTThati / tao samA'Niesu pupphabalikamme su dinnesu sarasarattacaMdaNadaddarapaMcaMgulitalesu aNukkhittaMsi dhUvaMsi pUiesa samuddavAesu saMsAriyAsu valayabAhAsu Usiesa siesa jhayaggesa paDuppavAisa tUresu jaIesu savvasauNesu gahiesa rAyavarasAsaNesu mahayA ukkaTThasIhanAya jAva raveNaM pakkhubhiyamahAsamuddaravabhUyaMpiva meiNiM kare mANA egadisiM jAva vANiyagA nAvAe durUDhA / tao pussamANavo vakkamudahu - haM bho ! savvesimaivi atthasiddhI uvaTTiyAI kallANAI paDihayAI savvapAvAI jutto pUso vijao muhutto ayaM desakAlo / tao pussamANaeNaM vakkamudAharie hatuTThe kucchidhArakaNNadhAraganbhijjasaMjattAnova / vANiyagA vAvAriMsuM taM nAvaM puNNuMcchaMgaM puNNamuhiM baMdhaNehiMto muMcati / tae NaM sA nAvA virmukabaMdhaNA pavaNabalasamAhayA UsiyasiyA vitatapaMkhA iva garula juvaI gaMgAsalilati kkhasoyavegehiM saMkhubhamANI 2 ummIta raMgamAlAsahassAI samaicchamANI 2 kaivaehiM ahoratehiM lavaNasamuhaM aNegA joyaNa sAI ogADhA / tae NaM tesiM arahannagapAmokkhANaM saMjatAnAvA bANiyagANaM lavaNasamuhaM aNegAI joyaNasayAiM ogADhANaM samaNA 98
Page #112
--------------------------------------------------------------------------
________________ -VIII.74] nAyAdhammakahAo bahUI uppAiyasayAI pAunbhUyAiM taMjahA - akAle gajjie akAle vijjue akAle thaNiyasahe abhikkhaNaM 2 AgAse devayAo naccaMti egaM ca NaM mahaM pisAyarUvaM pAsaMti tAlajaMghaM divaMgayAhiM bAhAhiM masimUsagamahisakAlegaM bhariyamehavaNNaM laMboDheM niggayaggadaMtaM nillAliyajamalajuyalajIhaM AUsiyavayaNagaMDadesaM cINacimiDhanAsiyaM vigayabhuggabhagga mayaM khajjoyagadittacakkhurAgaM uttAsaNagaM visAlavacchaM visAlakucchi palaMbakucchi pahasiyapayaliyapayaDiyagattaM paNazcamANaM apphoDataM abhiyaMtaM abhigajjataM bahuso 2 aTTahAse viNimmuyaMtaM nIluppalagavalaguliyaayasikusumappagAsaM khuradhAraM asiM gahAya abhimuhAvayamANaM paasNti| tae NaM te arahannagavajjA saMjattAnAvAvANiyagA egaM ca Na mahaM tAlapisAyaM pAsicA tAlajaMghaM divaMgayAhiM bAhAhiM phuTTasiraM bhamaranigaravaramAsarAsimAhisakAlagaM bhArayamehavaNNaM suppaNahaM phAlasarisajIhaM laMboDheM dhavalabaTTasiliTThatikkhathirapINakuDiladADhovagUDhavayaNaM vikosiyadhArAsijuyalasamasarisataNuyacaMcalagalaMtarasalolacavalaphuruphuratanillAliyaggajIhaM avayacchiyamahallavigayabIbhacchalIlapagalaMtarattatAluyaM hiMgulayasagabbhakaMdarabilaM va aMjaNagirissa aggijAluggilaMtavayaNaM AsiyaakkhacammaiuiTThagaMDadesaM cINacimiDhevaMkabhagganAsaM rosAgayadhamadhametamAruyaniThurakharapharusajhusiraM obhugganAsiyapuDaM ghaDeubbhaDaraiyabhIsaNamuhaM uddhamuhakaNNasakkuliyamahatavigayalomasaMkhAlagalaMbaMtacaliyakaNaM piMgaladippaMtaloyaNaM bhiuDitaDiniDIlaM narasiramAlapariNaciMdhaM vicittagoNasasubaddhaparikaraM avaholaMtapupphayAyaMtasappavicchuyagodhuMdaranaulasaraDaviraiyavicittaveyacchamAliyAgaM bhogatarakaNhasappadhamadhametalaMbatakaNNapUra majArasiyAlalaiyakhadhaM ditta dhUyaMtaghUyakayakuMtalasiraM ghaMTAraveNa bhImaM bhayaMkara kAyarajaNahiyayaphoDaNaM dittamaTTahAsaM viNimmuyaMtaM vasAruhirapUyamaMsamalamaliNapoccaDataNuM uttAsaNayaM visAlavacchaM pecchaMtAbhinnanahamuhanayaNakaNNavaravagyacittakattINiyasaiNaM sarasaruhiragayacammaviyartha UsaviyabAhujuyalaM tAhi ya kharapharusaasiNidvaiaNiDhadittaasubhaappiya
Page #113
--------------------------------------------------------------------------
________________ 100 nAyAdhammakahAo [VIII.74akaMtavaggUhi ya tajjayaMtaM pAsaMti taM tAlapisAyarUvaM ejjamANaM pAsaMti 2 bhIyA saMjAyabhayA annamannassa kAyaM samaturaMgemANA 2 bahUNaM iMdANa ya khaMdANa ya ruisivavesamaNanAgANaM bhUyANa ya jakkhANa ya ajjakoTTakiriyANaM ya bahUNi uvAiyasayANi ovAIyamANA 2 ciTThati / tae NaM se arahannae samaNovAsae taM divvaM pisAyarUvaM ejamANaM pAsai 2 abhIe atatthe acalie asaMbhaMte aNAule aNuvvigge aminnamuharAganayaNavaNNe adINavimaNamANase poyavahaNassa egadesaMsi vatthaMteNaM bhUmi pamajjai 2 ThANaM ThAi 2 karayala jAva evaM vayAsI - namotthu NaM arahatANaM jAva saMpattANaM / jai NaM ahaM etto uvasaggAo muMcAmi to me kappai pArittae / aha NaM etto uvasaggAo na muMcAmi to me tahA paccakkhAeyavve tikaTu sAgAraM bhattaM paccakkhAi / tae NaM se pisAyarUve jeNeva arahannage samaNovAsae teNeva uvAgacchai 2 arahannagaM evaM vayAsI - haM bho ! arahannagA apatthiyapatthiyA jAva parivajjiyA ! no khalu kappai tava sIlavvayaguNaveramaNapaccakkhANaposahovavAsAI cAlittae vA evaM khobhittae vA khaMDittae vA bhaMjittae vA ujjhittae vA pariccaittae vA / taM jai NaM tumaM sIlavvayaM jAva na paricayasi to te ahaM evaM poyavahaNaM dohiM aMguliyAhiM geNhAmi 2 sattaTThatalaMppamANamettAI uDDhe vehAsaM uvihAmi aMtojalaMsi niccholemi jANaM tumaM aTTaduhaTTavasaTTe asamAhipatte akAle ceva jIviyAo vavavijjasi / tae NaM se arahannage samaNovAsae taM devaM maNasA ceva evaM vayAsI - ahaM NaM devANuppiyA ! arahannae nAma samaNovAsae ahigayajIvAjIve / no khalu ahaM sakkA keNai deveNa vA jAva niggaMthAo pAvayaNAo cAlittae vA khobhittae vA vipariNAmittae vA / tuma NaM jA saddhA taM karehi ttikaTu abhIe jAva abhinnamuharAganayaNavaNNe adINavimaNamANase niccale niSphaMde tusiNIe dhammajjhANovagae viharai / tae NaM se divve *pisAyarUve arahannagaM samaNovAsagaM doccaMpi taccaMpi evaM vayAsI - hai bho arahannagA ! jAva- dhammajjhANovagae viharai / tae NaM se divve
Page #114
--------------------------------------------------------------------------
________________ 101 VIII.74] nAyAdhammakahAo pisAyarUve arahannagaM dhammajjhANovagayaM pAsai 2 baliyatarAgaM Asurutte taM poyavahaNaM dohiM aMguliyAhiM giNhai 2 sattaTTatelAI jAva arahannagaM evaM vayAsI - haM bho arahannagA ! apatthiyapatthiyA ! no khalu kappai tava sIlavvaya taheva jAva dhammajjhANovagae viharai / tae NaM se pisAyarUve arahannagaM jAhe no saMcAei niggaMthAo cAlittae vA tahevaM saMte jAva niviNNe taM poyavahaNaM saNiyaM 2 uvariM jalassa Thavei 2 taM divvaM pisAyarUvaM paDisAharei 2 divvaM devarUvaM viuThavai 2 aMtalikkhapaDivanne sakhikhiNIyAiM jAva parihie arahannagaM samaNovAsagaM evaM vayAsI - haM bho arahannagA ! dhannosi NaM tumaM devANuppiyA ! jAva jIviyaphale jassa NaM tava niggaMthe pAvayaNe imeyArUvA paDivattI laddhA pattA abhisamannAgayA / evaM khalu devANuppiyA ! sakke deviMde devarAyA sohamme kappe sohammavaDiMsae vimANe sabhAe suhammAe bahUNaM devANaM majhagae~ mahayA 2 saddeNaM evaM Aikkhai 4- evaM khalu jaMbuddIve 2 bhArahe vAse caMpAe nayarIe arahannae samaNovAsae abhigayajIvAjIve no khalu sakkA keNai deveNa vA 6 niggaMthAo pAvayaNAo cAlittae jAva vipariNAmittae vA / tae NaM ahaM devANuppiyA ! sakkassa no eyamaha sahahAmi / tae NaM mama imeyArUve ajjhathie - gacchAmi NaM ahaM arahannagassa aMtiyaM pAunbhavAmi jANAmi tAva ahaM arahannagaM kiM piyadhamme no piyadhamme, daDhadhamme no daDhadhamme, sIlavvayaguNe kiM cAlei jAva pariccayai no pariccayai tikaTu evaM saMpehemi 2 ohiM pauMjAmi 2 devANuppiyaM ohiNA Abhoemi 2 uttarapurathimaM 2 uttaraveubviyaM0 tAe ukkiTThAe jeNeva lavaNasamuhe jeNeva devANuppiyA teNeva uvAgacchAmi 2 devANuppiya uvasaggaM karemi no ceva NaM devANuppiyA bhIyA vaa| taM jaMNaM sake 3 evaM vayai sacce NaM esamaTe / taM diTTeNaM devANuppipANaM iDDI jAva parakkame laddhe patte abhisamannAgae / taM khAmemi NaM devANuppiyA ! khamaMtu mahaMtu NaM devANuppiyA! nAibhujo evaMkaraNayAe tikaTu paMjaliuDe pAyavaDie eyamaha viNaeNaM bhujjo 2 khAmei arahannagassa ya
Page #115
--------------------------------------------------------------------------
________________ 102 nAyAdhammakahAo [VIII.75duve kuMDalajuyale dalayai 2 jAmeva disi pAunbhUe tAmeva pddige| (75) tae NaM se arahannae niruvasaggamitikaTu paDima pArei / tae NaM ve arahannagapAmokkhA jAva vANiyagA dakkhiNANukUleNaM vAgaNaM jeNeva gaMbhIrae poyaTThANe teNeva uvAgacchaMti 2 poyaM laMbeMti 2 sagaDisAgaDaM sajjeMti taM gaNimaM ca 4 sagaDiM0 saMkAmeti 2 sagaDI0 joviMti 2 jeNeva mihilA teNeva uvAgacchaMti 2 mihilAe rAyahANIe bahiyA aggujjANaMsi sagaDIsAgaDaM moeMti 2 mahatthaM vilauM rAyArihaM pAhuDaM kuMDalajuyalaM ca geNhaMti 2 aNuppavisaMti 2 jeNeva kuMbhae teNeva uvAgacchaMti 2 karayala jAva mahatthaM divvaM kuMDalajuyalaM uvnneti| tae NaM kuMbhae tesiM saMjattagANaM jAva paDicchai 2 malliM 2 sahAvei 2 taM divvaM kuMDalajuyalaM mallIe 2 piNaddhei 2 paDivisajjei / tae NaM se kuMbhae rAyA te arahannagapAmokkhe jAva vANiyage vipuleNaM vatthagaMdhamalAlaMkAreNaM jAva ussukaM viyarai 2 rAyamaggamogADhe ya AvAse viyarai 2 paDivisajjei / tae NaM arahannagasaMjattagA jeNeva rAyamaggamogADhe AvAse teNeva uvAgacchaMti 2 bhaMDavavaharaNaM kareMti paDibhaMDe geNhaMti 2 sagaDI0 bhareMti jeNeva gaMbhIrae poyapaTTaNe teNeva uvAgacchaMti 2 poyavahaNaM sajjeMti 2 bhaMDaM saMkAmeMti dakkhiNANukUle jeNeva caMpA poyaTThANe teNeva poyaM laMbeti 2 sagaDI0 sajjeMti 2 taM gANamaM 4 sagaDI0 saMkAmeMti jAva mahatthaM mahagdhaM pAhuDaM divvaM ca kuMDalajuyalaM geNhaMti 2 jeNeva caMdacchAe aMgarAyA teNeva uvAgacchaMti 2 taM mahatthaM jAva uvaNeti / tae NaM caMdacchAe aMgarAyA taM divvaM mahatthaM kuMDalajuyalaM paDicchai 2 te arahannagapAmokkhe evaM vayAsI-tubbhe NaM devANuppiyA! bahUNi gAmAgara jAva AhiMDaha lavaNasamuhaM ca abhikkhaNaM 2 poyavahaNehiM ogAheha / taM atthiyAI bhe kei kahiMci accherae diTThapuve ? tae NaM te arahannagapAmokkhA caMdacchAyaM aMgarAyaM evaM vayAsIevaM khalu sAmI ! amhe iheva caMpAe nayarIe arahannagapAmokkhA bahave saMjattagAnAvAvANiyagA parivasAmo / tae NaM amhe annayA kayAi gaNimaM ca 4 taheva ahINaairittaM jAva kuMbhagassa ranno uvaNemo / tae NaM se
Page #116
--------------------------------------------------------------------------
________________ -VIII.76] nAyAdhammakahAo 103 kuMbhae mallIe 2 taM divvaM kuMDalajuyalaM piNaddhei 2 paDivisajjei / taM esa NaM sAmI ! amhehiM kuMbhagarAyabhavaNasi mallI 2 accherae diDhe / taM no khalu annA kAvi tArisiyA devakannA vA jAva jArisiyA NaM mallI 2 / tae NaM caMdacchAe arahannagapAmokkhe sakArei sammANei 2 ussukaM viyarai paDivisajjei / tae NaM caMdacchAe vANiyagajaNiyahAse dUyaM sahAvei jAva jai vi ya NaM sA sayaM rajjasukkA / tae NaM se dUe haTTa jAva pahArettha gamaNAe (2) / ___(76) teNaM kAleNaM 2 kuNAlA nAma jaNavae hotthA / tattha NaM sAvatthI nAma nayarI hotthA / tattha NaM ruppI kuNAlAhivaI nAmaM rAyA hotyA / tassa NaM ruppissa dhUyA dhAriNIe devIe attayA subAhU nAma dAriyA hotthA sukumAla jAva rUveNa ya jovvaNeNa ya lAvaNNeNa ya ukkiTThA ukkiTThasarIrA jAyA yAvi hotthA / tIse NaM subAhUe dAriyAe annayA cAummAsiyamajjaNae jAe yAvi hotthaa| tae NaM se ruppI kuNAlAhivaI subAhue dAriyAe cAummAsiyamajjaNayaM uvATThiyaM jANai 2 koDuMbiyapurise sahAvei 2 evaM vayAsI- evaM khalu devANuppiyA! subAhudAriyAe kallaM cAummAsiyamajjaNae bhavissai / taM tubbhe NaM rAyamaggamogADhaMsi maMDavaMsi jalathalayadasaddhavaNNamallaM sAharaha jAva siridAmagaMDaM olaMiMti / tae NaM se ruppI kuNAlAhivaI suvaNNagArasANaM sadAvei 2 evaM vayAsIkhippAmeva bho devANuppiyA ! rAyamaggamogADhaMsi puSphamaMDavaMsi nANAvihapaMcavaNNehiM taMdulehiM nayaraM Alihaha tassa bahumajjhadesabhAe paTTayaM raeha nAva paccappiNaMti / tae NaM se ruppI kuNAlAhivaI hatthikhardhavaragae cAuraMgiNIe seNAe mahayA bhaDacaDagara jAva aMteurapariyAlasaMparikhuDe subAhuM dAriyaM purao kaTu jeNeva rAyamagge jeNeva pupphamaMDave teNeva uvAgacchai 2 hatthikhaMdhAo paJcoruhai 2 pupphamaMDave aNuppavisai 2 sIhAsaNavaragae puratthAbhimudde sannisaNNe / tae NaM tAo aMteuriyAo subAhuM dAriyaM paTTayaMsi durUhaMti 2 seyApIyaehiM kalasahiM NhANeti 2 savvAlaMkAravibhUsiyaM kareMti 2 piuNo pAryavaMdiyaM uvaNeti / tae NaM subAhU
Page #117
--------------------------------------------------------------------------
________________ 104 nAyAdhammakahAo [VIII.17dAriyA jeNeva ruppI rAyA teNeva uvAgacchai 2 pAyaggahaNaM karei / tae NaM se ruppI rAyA subAhuM dAriyaM aMke nivesei 2 subAhudAriyAe rUveNa ya jovvaNeNa ya lAvaNNeNe ya jAyavimhae varisadharaM sahAvei 2 evaM vayAsI-tumaM NaM devANuppiyA! mama docceNaM bahUNi gAmAgaranagaragihANi aNuppavisasi / taM atthiyAI te kassai rano vA Isarassa vA kahiMci eyArisae majjaNae diTThapuvve jArisae NaM imIse subAhudAriyAe majjaNae ? taeNaM se varisadhare ruppi karayala jAva vaddhAvettA evaM vayAsIevaM khalu sAmI ! ahaM annayA tubhaM dozcaNaM mihilaM gae / tattha NaM mae kuMbhagassa ranno dhUyAe pabhAvaIe devIe attayAe mallIe 2 majjaNae dihe / tassa NaM majjaNagassa imIeM subAhudAriyAe majjaNae sayasahassaimaMpi kalaM na agghai / tae NaM se ruppI rAyA varisadharassa aMtiyaM eyamaDhe socA nisamma majjaNagajaNiyahAse dUyaM sahAvei jAva jeNeva mihilA nayarI teNeva pahAreltha gamaNAe (3) / ___(77) teNaM kAleNaM 2 kAsI nAma jaNavae hotthaa| tattha NaM vANArasI nAmaM nayarI hotthA / tattha NaM saMkhe nAmaM kAsIrAyA hotthaa| tae NaM tIse mallIe 2 annayA kayAi tassa divvassa kuMDalajuyalassa saMdhI visaMghaDie yAvi hotthA / tae NaM se kuMbhae rAyA suvaNNagAraseNiM sahAvei 2 evaM vayAsI - tubbhe gaM devANuppiyA ! imassa divvassa kuMDalajuyalassa sAMdhaM saMghADei / tae NaM sAM suvaNNagAraseNI eyamaDhe tahaci paDisuNei 2 taM divvaM kuMDalajuyalaM geNhai 2 jeNeva suvaNNagArabhisiyAo teNeva uvAgacchai 2 suvaNNagArabhisi. yAsu nivesei 2 bahUhiM Aehi ya jAva pariNAmemANA icchaMti tassa divvassa kuMDalajuyalassa saMdhiM ghaDittae no ceva NaM saMcAei ghaDittae / tae NaM sAM suvaNNagAraseNI jeNeva kuMbhae teNeva uvAgacchai 2 karayala jAva vaddhAvettA evaM vayAsI - evaM khalu sAmI ! ajja tumhe amhe sadAveha jAvaH saMdhi saMghADettA evamANattiyaM paJcappiNaha / tae NaM amhe ta divvaM kuMDalajuyalaM geNhAmo jeNeva suvaNNagArAbhisiyAo jAva no
Page #118
--------------------------------------------------------------------------
________________ -VIII.77] 'nAyAdhammakahAo saMcAemo saMghADittae / tae NaM amhe sAmI ! eyassa divvassa kuMDalassa annaM sarisayaM kuMDalajuyalaM ghaDemo / tae NaM se kuMbhae rAyA tIse suvaNNagAraseNIe aMtie eyamahU~ soccA nisamma Asurutte 4 tivaliyaM bhiuDi niDAle sAhaTu evaM vayAsI - kesa NaM tumbhe kalAyANaM bhavaha je NaM tubbhe imassa divvassa kuMDalajuyalassa no saMcAeha saMdhi saMghADittae ? te suvaNNagAre nivisae ANavei / tae NaM te suvaNNagArA kuMbhageNaM rannA nivvisaiyA ANattA samANA jeNeva sAiM 2 gihAiM teNeva uvAgacchaMti 2 sabhaMDamattovagaraNamAyAe mihilAe rAyahANIe majjhamajheNaM nikkhamaMti 2 videhassa jaNavayassa maMjhamajheNaM jeNeva kAsI jaNavae jeNeva vANArasI nayarI teNeva uvAgacchaMti 2 aggujjANaMsi sagaDIsAgaDaM moeMti 2 mahatthaM jAva pAhuDaM geNhaMti 2 vANArasIe nayarIe majhamajjheNaM jeNeva saMkhe kAsarAiyA teNeva uvAgacchaMti 2 karayala jAva vaddhAti evaM vayAsIamhe NaM sAmI ! mihilAo kuMbhaeNaM rannA nivvisayA ANattA samANA iha havvamAgayA / taM icchAmo NaM sAmI ! tubhaM bAhucchAyApariggahiyA nibbhayA niruvviggA suhaMsuheNaM parivasiuM / tae NaM saMkhe kAsIrAyA te suvaNNagAre evaM vayAsI - kiM NaM tumme devANuppiyA ! kuMbhaeNaM ranA nivvisayA ANattA ? tae NaM te suvaNNagArA saMkhaM evaM vayAsI - evaM khalu sAmI ! kuMbhagassa rano dhUyAe pabhAvaIe devIe attayAe mallIe kuMDalajuyalassa saMdhI visaMghaDie / tae NaM se kuMbhae suvaNNagArasoNaM sahAvei jAva nivisayA ANattA / taM eeNaM kAraNeNaM sAmI ! amhe kuMbhaeNaM nivisayA ANattA / tae NaM se saMkhe suvaNNagAre evaM vayAsI - kerisiyA NaM devANuppiyA ! kuMbhassa rano dhUyA pabhAvaIdevIe attayA mallI videharAyavarakannA ? tae NaM te suvaNNagArA saMkhaM rAyaM evaM vayAsI- no khalu sAmI ! annA kAvi tArisiyA devakannA vA gaMdhavvakannA vA jAva jArisiyA NaM mallI 2 / tae NaM se saMkhe kuMDalajaNiyahAse dUyaM sadAvei jAva taheva pahArettha gamaNAe 4 / 14
Page #119
--------------------------------------------------------------------------
________________ nAyAdhammakAo [VIII.78 (78) teNaM kAleNaM 2 kurujaNavae hotthA / hatthiNA ure nayare / adINasattU nAmaM rAyA hotthA jAva viharai / tattha NaM mihilAe tassa NaM kuMbhagassa putte pabhAvaIe attae mallIe aNumaggajAyae malladine nAma kumAre jAva juvarAyA yAvi hotthA / tae NaM malladine kumAre annayA koDuMbiyapurise sahAvei 2 evaM vayAsI - gacchaha NaM tubbhe mama padavarNasi egaM mahaM cittasabha kareha 2 aNega jAva paccappiNaMti / tae NaM se malladinne cittagaraseNiM saddAvei 2 evaM vayAsI - tubbheNaM devANupiyA ! cittasabhaM hAvabhAvavilAsabibboyaka liehiM rUvehiM citteha jAva paccappiNaha / tae NaM sA cittagaraseNI tahatti paDisuNei 2 jeNeva sayAI gihAI teNeva uvAgacchai 2 tUliyAo vaNNae ya gevhaI 2 jeNeva cittasabhA teNeva aNuSpavisai 2 bhUmibhAge vizyai 2 bhUmiM sajjei 2 cittasabhaM hAvabhAva jAva citteuM payattA yAvi hotthA / tae NaM egassa cittagarassa imeyArUvA cittagaraladdhI laddhA pattA abhisamannAgayA - jassa NaM dupayassa vA cauppayarasa vA apayassa vA egadesamavi pAsai tassa NaM desANusAreNaM tayANurUvaM rUvaM nirvatte / tae NaM se cittargarae mallIe javaNiyaMtariyAe jAlaMtareNa pAyaMgu pAsai / tae NaM tassa cittagarassa imeyArUve ajjhatthie jAva samupajjitthA - seyaM khalu mamaM mallIe 2 pAyaMguTTANusAreNaM sarisagaM jAba guNovaveyaM rUvaM nivattittae / evaM saMpei 2 bhUmibhAgaM sakhei mallIe 2 pAyaguDANusAreNaM jAva nivvattei / tae NaM sA cittagaraseNI cittasabhaM jAva hAvabhAvaM cittei 2 jeNeva mallAdane kumAre teNeva uvAgacchai jAva evaMmANattiyaM paccapirNai / tae NaM maladine cittagaraseNi sakkArei 2 vipulaM jIviyArihaM pIidANaM dalayai 2 paDivisajjei / tae maladine annayA hAe aMDarapariyAla saMparivuDe ammadhAIe si jeNeva cittasabhA teNeva uvAgacchai 2 cittasabhaM aNuppavisai 2 hAvabhAvavilAsabibbAyakaliyAI ruvAI pAsamANe jeNeva mallIe 2 tayANuvaM nivvattiya teNeva pahArettha gamaNAe / tae NaM se malladine mallIe 2 106
Page #120
--------------------------------------------------------------------------
________________ -VIII.78] nAyAdhammakahAo 107 tayANurUvaM nivvattiyaM pAsai 2 imeyArUve ajmatthie jAva samuppajjitthA - esa NaM mallI 2 tikaTu lajjie vIDie vihe saNiyaM 2 paccosakkai / tae NaM taM malladinnaM ammadhAI saNiyaM 2 paccosakataM pAsittA evaM vayAsI - kinnaM turma puttA ! lajjie vIDieM viDe saNiya 2 paccosakasi ? tae NaM se malladinne ammadhAI evaM vayAsIjuttaM paM ammo ! mama jeTTAe bhagiNIe gurudevayabhUyAe lajjaNijjAe mama cittagaraNivattiyaM saMbhaM aNupavisittae ? tae NaM ammadhAI malladinnaM kumAraM evaM vayAsI - no khalu puttA! esa mllii| esa NaM mallIe 2 cittagaraeNaM tayANurUMve nivvttie| tae NaM se malladinne ammadhAIe eyamaDhe soccA nisamma Asurutte 4 evaM vayAsI - kesa NaM bho se cittagarae apatthiyapatthie jAva parivajjie je NaM mama jeTThAe bhagiNIe gurudevayabhUyAe jAvaM nibattie tikaTu taM cittagaraM vajhaM ANavei / tae NaM sA cittagaraseNI imIse kahAe laTThA samANA jeNeva malladinne kumAre teNeva uvAgacchai 2 karayalapariggahiyaM jAva vaddhAvettA evaM vayAsI- evaM khalu sAmI! tassa cittagarassa imeyArUvA cittagaraladdhI laddhA pattA AbhisamannAgayA- jassa NaM dupayassa vA jAva nivattei / taM mA NaM sAmI ! tumbhe taM cittagaraM vajhaM ANaveha / taM tubbhe NaM sAmI ! tassa cittargarassa annaM tayANurUvaM daMDa nivvatteha / tae NaM se malladinne tassa cittagarassa saMDAsagaM chiMdAvei 2 nivvisayaM ANavei / tae NaM se cittagarae malladinneNaM nivvisae ANatte sabhaMDamattovagaraNamAyAe mihilAo nayarIo nikkhamai 2 videhaM jaNavayaM majhaMmajjhaNaM jeNeva kurujaNavae jeNeva hatthiNAure nayare teNeva uvAgacchai 2 bhaMDanikkhevaM karei 2 cittaphalagaM sajjei 2 mallIe 2 pAyaMguTThANusAreNa rUvaM nivvattei 2 kakkhaMtaraMsi chubbhai 2 mahatthaM jAva pAhuDaM geNhai 2 hatthiNAraM nayaraM majhamajjhaNaM jeNeva adINasattU rAyA teNeva uvAgacchai 2 taM karayala jAva vaddhAvei 2 pAhuDaM uvaNei 2 evaM vayAsI - evaM khalu ahaM sAmI ! mihilAo rAyahANIo kuMbhagassa ranno putteNaM pabhAvaIe
Page #121
--------------------------------------------------------------------------
________________ 108 nAyAdhammakahAo [VIII.79devIe attaeNaM malladinnaNaM kumAraNaM nivvisae ANatte samANe ihaM havvamAgae / taM icchAmi NaM sAmI ! tumbhaM bAhucchAyApariggehie jAva parivasittae / tae NaM se adINasattU gayA taM cittagaradArayaM evaM vayAsIkinnaM tumaM devANuppiyA ! malladinneNaM nivvisae ANatte ? tae NaM se cittagaradArae adINasattuM rAyaM evaM vayAsI- evaM khalu sAmI ! malladinne kumAre annayA kayAi cittaMgaraseNiM sahAvei 2 evaM vayAsI- tumbhe gaM devANuppiyA! mama cittasabhaM taM ceva savvaM bhANiyavvaM jAva mama saMDAsagaM liMdAvei 2 nivvisayaM ANavei / taM evaM khalu ahaM sAmI ! malladineNaM kumAreNaM nivvisae ANatte / tae NaM adINasattU rAyA taM cittagaraM evaM vayAsI-se kerisae NaM devANuppiyA ! tume mallIe tahANurUve nivvattie ? tae NaM se cittagare kakkhaMtarAo cittaphalagaM nINei 2 adINasattussa uvaNei 2 evaM vayAsI-esa NaM sAmI ! mallIe 2 tayANurUvassa rUvassa kei AgArabhAvapaDoyAre nivvattie / no khalu sakkA keNai deveNa vA jAva mallIe 2 tayANurUve rUve nivvttitte| tae NaM se adINasattU paDirUvajaNiyahAse dUyaM sahAvei 2 evaM vayAsI taheva jAva pahArettha gamaNAe (5) / ___(79) teNaM kAleNaM 2 paMcAle jaNavae kapillapure nayare / jiyasattU nAmaM rAyA paMcAlAhivaI / tassa NaM jiyasattussa dhAriNIpAmokkhaM devIsahassaM orohe hotthA / tattha NaM mihilAe cokkhA nAmaM parivvAiyA riuvveya jAva supariNiDhiyA yAvi hotthA / tae NaM sA cokkhA parivAiyA mihilAe bahUNaM rAIsara jAva satthavAhapabhiINaM purao dANadhammaM ca soyadhammaM ca titthAbhiseyaM ca AghavemANI pannavemANI parUve. mANI urvadaMsemANI viharai / tae NaM sA cokkhA annayA kayAI tidaMDa ca kuMDiyaM ca jAva dhAurattAo 4 geNhai 2 parivvAigAvasahAo paDinikkhamai 2 paviralaparivvAiyAsAddhiM saMparikhuDA mihilaM rAyahANiM majjhamajjheNaM jeNeva kuMbhagassa ranno bhavaNe jeNeva kannateure jeNeva mallI 2 teNeva uvAgacchai 2 udayapariphosiyAe dabbhovari paJcatthuyAe
Page #122
--------------------------------------------------------------------------
________________ -VIII.79] nAyAdhammakahAo 109 bhisiyAe nisIyai 2 mallIe 2 purao dANadhammaM ca jAva viharai / tae NaM mallI 2 cokkhaM parivvAiyaM evaM vayAsI- tubhe NaM cokkhe ! kiMmUlae dhamme pannatte ? tae NaM sA cokkhA parivvAiyA malliM 2 evaM vayAsIahaM NaM devANuppie ! soyamUlae dhamme pannatte / jaM NaM amhaM kiMci asuI bhavai taM NaM udaeNa ya maTTiyAe jAva aviggheNaM saggaM gacchAmo / tae NaM mallI 2 cokkhaM parivvAiyaM evaM vayAsI- cokkhA ! se jahAnAmae kei purise ruhirakayaM vatthaM ruhireNaM ceva dhovejjA asthi NaM cokkhA ! tassa ruhirakayassa vatthassa ruhireNaM dhovvamANassa kAi sohI ? no iNaiThe samaDhe / evAmeva cokkhA ! tubhe NaM pANAivAeNaM jAva micchAdasaNasalleNaM natthi kAi sohI jahA vA tassa ruhirakayassa vatthassa ruhireNaM ceva dhovvamANassa / tae NaM sA cokkhA parivvAiyA mallIe 2 evaM vuttA samANI saMkiyA kaMkhiyA viigicchiyA bheyasamAvannA jAyA vi hotthA mallIe no saMcAei kiMcivi pAmokkhamAikkhittae tusiNIyA saMciTThai / tae NaM taM cokkhaM mallIe 2 bahUo dAsaceDIo hIleMti niMdati khiMsaMti garihaMti appegaiyAo heruyAleti appegaiyA muhamakkaDiyAo kareMti appegaiyA vagghADIo kareMti appegaiyA tajjemANIo tAlemANIo nicchuhaMti / taeNaM sA cokkhA mallIe 2 dAsaceDiyAhiM hIlijjamANI jAva garahijjamANI AsuruttA jAva misimisemANI mallIe 2 paosamAvajjai 2 bhisiyaM geNhai 2 kannateurAo paDinikkhamai 2 mihilAo niggacchai 2 parivvAiyAsaparivuDA jeNeva paMcAlajaNavae jeNeva kaMpillapure teNeva uvAgacchai 2 bahUNaM rAIsara jAva parUvemANI vihri| tae NaM se jiyasattU annayA kayAi aMteurapariyAlasAddhaM saMpariduMDe evaM jAva viharai / tae NaM sA cokkhA parivvAiyAsaMparivuDA jeNeva jiyasattussa ranno bhavaNe jeNeva jiyasattU teNeva aNupavisai 2 jiyasattuM jaeNaM vijaeNaM vaddhAvei / tae NaM se jiyasattU cokkhaM parivAiyaM ejjamANaM pAsai 2 sIhAsaNAo abbhuTei 2 cokkhaM sakkArei 2 AsaNeNaM uvanimaMtei / tae NaM sA cokkhA udagapariphosiyAe jAva. bhisiyAe nivisai
Page #123
--------------------------------------------------------------------------
________________ nAyAmmakAo [VIII.79 jiyasattuM rAyaM rajje ya jAva aMteure ya kusalodataM pucchai / tae NaM sA cokkhA jiyasattussa ranno dANadhammaM ca jAva viharaha / tae NaM se jiyasattU appaNo orohaMsi jAyavimhae cokkhaM eva vayAsI - tumaM NaM devANuppiyA ! bahUNi gAmAgara jAba AhiMDesi bahUNa ya rAIsaragihAI aNuppavisaMhi / taM atthiyAI te kassai ranno vA jAba erisae orohe dipuvve jArisae NaM ime mama orohe ? tae NaM sA cAkkhA parivvAiyA jiyasattuM evaM IsiM avahasiyaM karei 2 evaM vayAsI - sarisae NaM tumaM devANuppiyA ! tassa agaDadaddurassa / kesa NaM devANuppie ! se agaDadahare ? jiyasattU ! se jahAnAmae agaDadaha re siyA / se NaM tattha jAe tattheva buDDi annaM aMgaDaM vA talauMgaM vA dahaM vA saraM vA sAgaraM vA arpAsamANe mannai - ayaM caiva agaDe vA jAva sAgare vA / tae NaM taM kUvaM anne sAmuddae dahure havbamAgae / tae NaM se kUbadahure taM samuhadadduraM evaM vayAsI - se kesa NaM tumaM devANuppiyA ! katto vA iha havvamAgae ? tae NaM se sAmuddae daddure taM kuvadadduraM evaM vayAsI evaM khalu devANu - piyA ! ahaM sAmuddae daddare / tae NaM se kUvadaddure taM sAmudayaM daddaraM evaM vayAsI - kemahAlae NaM devANupiyA ! se samudde ? tase sAmuddae daddure taM kUvadadduraM evaM vayAsI - mahAlae NaM devANupiyA ! samudde / tapaNaM se kUvadaddure pAeNaM lIhaM kaDDei 2 evaM vayAsI emahAlae NaM devA ! se samudde ? no iNaTThe samaTThe / mahAlae NaM se samudde / tae NaM se kUvadaddure purathimillAo tIrAo upphiDittANaM paccatthimila tIraM gacchai 2 evaM vayAsI - emahAlae NaM devANupiyA ! se samudde ? no iTThe tava / evAmeva tumaMpi jiyasattU annesiM bahUNaM rAIsara jAva satthavAhappabhiINaM bhajjaM vA bhaginiM vA dhUyaM vA sunhaM vA apAmA jANasi jArisa mama ceva NaM orohe tArisae no annassa / taM evaM khalu jiyasattU ! mihilAeM nayarIe kuMbhagassa dhUyA pabhAvaIe attiyA mallInAmaM 2 rUveNa ya jAba no khalu annA kAi devakannA vA jArisiyA mallI | videhavararAyakannAe chinnassa vi pAyaguTThagassa ime tava orohe - 110 -
Page #124
--------------------------------------------------------------------------
________________ -VIII.80] nAyAdhammakahAo iil sayasahassaimaMpi kalaM na agghai tikaTu jAmeva disaM pAunbhUyA tAmeva disaM paDigayA / tae NaM se jiyasattU parivAiyAjANiyahAse dUyaM saddAvei jAva pahArettha gamaNAe 6 / / __(80) tae NaM tesi jiyasattUpAmokkhANaM chaNhaM rAINaM dUyA jeNeva mihilA teNeva pahArettha gamaNAe / vae NaM chappi dUyagA jeNeva mihilA teNeva uvAgacchaMti 2 mihilAe aggujjANaMsi patteyaM 2 khaMdhAvAranivesaM kareMti 2 mihilaM rAyahANiM aNuppavisaMti 2 jeNeva kuMbhae teNeva uvAgacchaMta 2 patteyaM karayala jAva sANaM 2 rAINaM vayaNAI nivedeti / tae NaM se kuMbhae vesiM dUrmANaM eyamaha~ soccA Asurutte jAva tivaliyaM bhiuDiM evaM vayAsI - na demi NaM ahaM tujha mAllaM 2 tikaTTha te chappi dUe asakkAriya asammANiya avIreNaM nicchubhAvei / tae NaM jiyasattupAmokkhANaM chaNhaM rAINaM yA kuMbhaeNaM rannA asakkAriyA asammANiyA avahAreNaM nicchubhAviyA samANA jeNeva sagA 2 jaNavayA jeNeva sayAI 2 nagarAiM jeNeva sayA 2 rAyANo teNeva uvAgacchaMti 2 karayala jAva evaM vayAsI - evaM khalu sAmI ! amhe jiyasattupAmokkhANaM chaNhaM rAyANaM dUyA jamagasamagaM ceva jeNeva mihilA jAva avadAreNaM nicchubhAvei / taM na dei paM sAmI ! kuMbhae malliM 2 / sANaM 2 rAINaM eyamadvaM nivediti / tae Na te jiyasattupAmokkhA chappi rAyANo tesiM dUyANaM aMtie eyamahU~ soccA AsuruttA annamannassa duyasaMpesaNaM kareMti evaM vayAsI - evaM khalu- devANuppiyA! amhaM chaNhaM rAINaM yA jamagasamagaM caiva jAva nicchUDhA / taM seyaM khalu devANuppiyA~ ! kuMbhagassa jattaM geNhitae ttikaTTha annamannassa eyamae paDisuNeti 2 NhAyA sannaddhA hatthikhaMdhavaragayA sakoriTamalladAmA jAva seyavaracAmarAhiM mahayAhayagayarahapavarajohakaliyAe cAuraMgiNIe seNAe saddhiM saMparivuDA savvaiiDDIe jAva raveNaM saehito 2 nagarohito jAva niggacchaMti 2 egayao milAyaMti jeNeva mihilA teNeva pahArettha gamaNAe / tae NaM kuMbhae sayA imIse kahAe Dhe saMmANe balavAuyaM sarAvei 2 evaM vabAsI
Page #125
--------------------------------------------------------------------------
________________ 112 nAyAdhammakahAo [VIII.80- khippAmeva haya jAva sennaM sannAheha jAva paccappiNaMti / tae NaM kuMbhae hAe sannaddhe hatthikhaMdhavaragae jAva seyavaracAmarae mahayA mihilaM majhamajheNaM nijjoi 2 videhajaNavayaM majhamajheNaM jeNeva desaMaMte teNeva khaMdhAvAranivesaM karei 2 jiyasattUpAmokkhA chappi ya rAyANo paDivAlemANe jujhasajje paDiciTThai / tae NaM te jiyasattUpAmokkhA chappi rAyANo jeNeva kuMbhae teNeva uvAgacchaMti 2 kuMbhaeNaM rannA saddhiM saMpalaggA yAvi hotthA / tae NaM jiyasattupAmokkhA chappi rAyANo kuMbhayaM rAyaM hayamahiyapavaravIraghAiyavivaDiyaciMdhadhayachattapaDAgaM kicchappANovagayaM disodisaM paDisehati / tae NaM se kuMbhae jiyasattupAmokkhehiM chahiM rAIhiM hayamahiya jAva paDisehie samANe atthAme abale avIrie jAva adhAraNijjamittikaTu sigdhaM turiyaM jAva veiyaM jeNeva mihilA teNeva uvAgacchai 2 mihilaM aNupavisai 2 mihilAe duvArAiM pihei 2 rohasajje citttthi| tae NaM te jiyasattupAmokkhA chappi rAyANo jeNeva mihilA teNeva uvAgacchaMti 2 mihilaM rAyahINi nissaMcAraM niruccAraM sanvao samaMtA oraMbhittANaM ciTThati / tae NaM se kuMbhae mihilaM rAyahANi ruddhaM jANittA abhitariyAe uvaTThANasAlAe sIhAsaNavaragae tesiM jiyasattupAmokkhANaM chaNhaM rAINaM chihANi ya vivarANi ya mammANi ya alabhamANe bahUhiM Aehi ya uvAehi ya uppattiyAhi ya 4 buddhIhiM pariNAmemANe 2 kiMci AyaM vA uvAyaM vA alabhamANe ohayamagasaMkappe jAva jhiyAyai / imaM ca NaM mallI 2 NhAyA jAva bahUhiM khujjAhiM parivuDA jeNeva kuMbhae teNeva uvAgacchai 2 kuMbhagassa pAyaggahaNaM karei ! tae NaM kuMbhae malliM 2 no ADhAi no pariyANAi tusiNIe saMciTThai / tae NaM mallI 2 kuMbhaga evaM vayAsI- tunbhe NaM tAo ! annayA mamaM ejjamANaM jAva niveseha / kinnaM tumbhaM ajja ohaya jAva jhiyAyaha ? tae NaM kuMbhae malliM 2 evaM vayAsIevaM khalu puttA ! tava kajje jiyasattupAmokkhehiM chahiM rAIhiM dUyA saMpesiyA / te NaM mae asakkAriyA jAva nicchUDhA / tae NaM jiyasattUpAmokkhA tesiM dRyANaM aMtie eyamahaM socA parikuviyA samANA mihilaM
Page #126
--------------------------------------------------------------------------
________________ 113 -VIII.80] nAyAdhammakahAo rAyahANaM nissaMcAraM jAva ciTThati / tae NaM ahaM puttA tosa jiyasattupAmokkhANaM chaNhaM rAINaM aMtarANi alabhamANe jAva jhiyAmi / tae NaM sA mallI 2 kuMbhagaM rAyaM evaM vayAsI - mANaM tubbhe tAo ! ohayamaNasaMkappA jAva jhiyAyaha / tubbhe NaM tAo ! tAsa jiyasattupAmokkhANaM chaNhaM rAINaM patteyaM 2 rahassie dUyasaMpese kareha egamegaM evaM vayaha - tava demi malliM 2 tikaTu saMjhAkAlasamayaMsi paviralamaNussasi nisaMtapaDinisaMtaMsi patteyaM 2 mihilaM rAyahANi aNuppaviseha 2 gabbhagharaesu aNuppaviseha mihilAe rAyahANIe duvArAI piheha 2 rohasajje ciTThaha / tae NaM kuMbhae evaM taM ceva jAva pavesei rohasaMjje ciTThai / tae NaM te jiyasattupAmokkhA chappi rAyANo kallaM jAva jalate jAlaMtarehiM kaNagamayaM matthayachiDUM pauppalapihANaM paDimaM pAsaMti esa NaM mallI 2 tikaTu mallIe 2 rUve ya jovaNe ya lAvaNNe ya mucchiyA giddhA jAva ajjhovavannA aNimisAe diTThIe pehamANA 2 ciTThati / tae NaM sA mallI 2 hAyA jAva pAyacchittA savvAlaMkAravibhUsiyA bahUhiM khujAhiM jAva parikkhittA jeNeva jAlagharae jeNeva kaNagapaDimA teNeva uvAgacchai 2 tIse kaNagapaDimAe matthayAo taM paumaM avaNei / tae NaM gaMdhe niddhAveI se jahAnAmae ahimaDe i vA jAva asubhatarAe ceva / tae NaM te jiyasattUpAmokkhA teNaM asubheNaM gaMdheNaM abhibhUyA samANA sarahiM 2 uttarijjehiM AsAiM piheMti 2 parammuhA ciTThati / tae NaM sA mallI 2 te jiyasattupAmokkhe evaM vayAsI - kiM NaM tumbhe devANuppiyA ! saehiM 2 uttarijjehiM jAva parammuhA ciTThaha ? tae NaM te jiyasattUpAmokkhA malliM 2 evaM vayaMti - evaM khalu devANuppie ! amhe imeNaM asubheNaM gaMdheNaM abhibhUyA samANA saehiM 2 jAva ciTThAmo / tae NaM mallI 2 te jiyasattUpAmokkhe evaM vayAsI - jaI tAvaM devANuppiyA ! imIse kaNaga jAva paDimAe kallAkalliM tAo maNunnAo asaNAo 4 egamege piMDe pakkhippamANe 2 imeyArUve asubhe poggale pariNAme imassa puNa orAliyasarIrassa khelAsavassa vaMtAsavassa pittAsavassa sukAsavassa
Page #127
--------------------------------------------------------------------------
________________ 114 nAyAdhammakahAo [VIII.80soNiyapUyAsavassa duruyaUsAsanIsAsassa duruyamuttapUiyapurIsapuNNassa saDaNa jAva dhammassa kerisae ya pariNAme bhavissai ? taM mA NaM tubbhe devANuppiyA ! mANussaesu kAmabhogesu sajjaha rajjaha gijjhaha mujjhaha ajjhovavajjaha / evaM khalu devANuppiyA ! amhe Ime tacce bhavaggahaNe avaravidehavAse salilAvaIvijae vIyasogAe rAyahANIe mahabbalapAmokkhA sattaM piyabAlavayaMsayA rAyANo hotthA sahajAyA jAva pavvaiyA / tae NaM ahaM devANuppiyA | imeNaM kAraNeNaM itthInAmagoyaM kammaM nivvattemi - jai NaM tunbhe cautthaM uvasaMpajjittANaM viharaha tao NaM ahaM chaTuM uvasaMpajittANaM viharAmi sesaM taheva savvaM / tae NaM tubbhe devANuppiyA ! kAlamAse kAlaM kiccA jayaMte vimANe uvavannA / tattha NaM tubbhaM desUNAI battIsAiM sAgarovamAI ThiI / tae NaM tumbhe tAo devalogAo aNaMtaraM cayaM caittA iheva jaMbuddIve 2 sAiM 2 rajjAI uvasaMpajjittANaM viharaha / tae NaM ahaM tAo devalogAo AukkhaeNaM jAva dAriyattAe pcciiyaayaa| kiM tayaM pamhu~DhaM jaM theM tayA bho jayaMtapavaraMmi / vutthA samayanibaddhaM devA taM saMbharaha jAI // 1 // tae NaM tesiM jiyasattupAmokkhANaM chaNhaM rAINaM mallIe 2 aMtie eyamaDhe soccA 2 subheNaM pariNAmeNaM pasatyeNaM ajjhavasANeNaM lesAhiM visujjhamANIhiM tayAvaraNijjANaM kammANaM khaovasameNaM IhApUha jAva sannijAIsaraNe samuppanne eyamajhu sammaM abhisamAgacchaMti / tae NaM mallI arahA jiyasattupAmokkhe chappi rAyANo samuppannajAIsaraNe jANittA gambhagharANaM dArAI vihA~Dei / tae NaM jiya. sattupAmokkhA jeNeva mallI arahA teNeva uvAgacchati / tae NaM mahabbalapAmokkhA satta piyabAlavayaMsA egayao abhisamannAgayA vi hotthA / tae NaM mallI arahA te jiyasattupAmokkhe chappi rAyANo evaM vayAsIevaM khalu ahaM devANuppiyA ! saMsArabhaunviggA jAva pavvayAmi / taM tubbhe NaM kiM kareha kiM vavasaha kiM bhe hiyasAmatthe ? tae NaM jiyasattupAmokkhA mAlliM arahaM evaM vayAsI - jai paM tubbhe devANuppiyA ! saMsAra bhAva pavvayaha amhANaM devANuppiyA ! ke anne
Page #128
--------------------------------------------------------------------------
________________ 115 -VIII.81] nAyAdhammakahAo AlaMbaNe vA AhAre vA paDibaMdhe vA ! jaha ceva NaM devANuppiyA ! tunbhe amhaM io tacce bhavaggahaNe bahasu kajjesu ya meDhI pamANaM jAva dhammadhurA hotthA taha ceva NaM devANuppiyA ! iNhipi jAva bhavissaha / amhe vi NaM devANuppiyA ! saMsArabhaunviggA jAva bhIyA jammarNamaraNANaM devANuppiyA~saddhiM muMDA bhavittA jAva pavvayAgo / tae NaM mallI arahA te jiyasattupAmokkhe evaM vayAsI - jai NaM tumbhe saMsAra jAva mae saddhiM pavvayaha taM gacchaha NaM tubbhe devANuppiyA ! saehiM 2 rajjehiM jeTTaputte rajje ThAveha 2 purisasahassavAhiNIo sIyAo durUhaha 2 mama aMtiya pAunbhavaha / tae NaM te jiyasattupAmokkhA mallissa arahao eyamaha~ paDisuNeti / tae NaM mallI arahA te jiyasattapAmokkhA gahAya jeNeva kuMbhae teNeva uvAgacchai 2 kuMbhagassa pAesu pADei / tae NaM kuMbhae te jiyasattupAmokkhA viuleNaM asaNeNaM 4 pupphavatthagaMdhamallAlaM. kAreNaM sakArei jAva paDivisajjei / tae NaM te jiyasattupAmokkhA kuMbhaeNaM rannA visajjiyA samANA jeNeva sAI 2 rajjAiM jeNeva nagarAI teNeva uvAgacchaMti 2 sagAI 2 rajjAI uvasaMpajjittANaM viharaMti / tae NaM mallI arahA saMvaccharAvasANe nikkhamissAmi tti maNaM pahArei / ___(81) teNaM kAleNaM 2 sakkAsa AsaNaM calai / tae NaM sake deviMde devarAyA AsaNaM caliyaM pAsai 2 ohiM pauMjai 2 malliM arahaM ohiNA Abhoei 2 imeyArUve ajjhathie jAva samuppajjitthA - evaM khalu jaMbuddIve 2 bhArahe vAse mihilAe kuMbhagassa rano mallI arahA nikkhamissAmitti maNaM pahArei / taM jIyameyaM tIyapaccuppannamaNAgayANaM sakANaM arahaMtANaM bhagavaMtANaM nikkhamamANANaM imeyArUvaM atthasaMpayANaM dalaittae taMjahAtiNNeva ya koDisayA aTThAsIiM ca huMti koddiio| asiiM ca sayasahassA iMdA dalayaMti arahANaM // 1 // evaM saMpehei 2 vesamaNaM devaM sahAvei 2 evaM kyAsI - evaM khalu devANuppiyA ! jaMbuddIve 2 bhArahe vAse jAva asIiM ca sayasahassAI dalaittae / taM gacchaha NaM devANuppiyA! jaMbuddIve bhArahe vAse mihilAe kuMbhagabhavaNaMsi imeyArUvaM asthasaMpayANaM sAha
Page #129
--------------------------------------------------------------------------
________________ nAyAdhammaka hAo [VIII.81 rAhi 2 khippAmeva mama eyamANattiyaM paccaSpiNAhi / tae NaM se vesamaNe deve sakeNaM deviMdeNaM evaM vRtte haTThe karayala jAva paDisaNeha 2 jaMbhae deve sahAvei 2 evaM bayAsI - gacchadda NaM tubbhe devANuppiyA ! jaMbuddIvaM 2 bhArehaM vosaM mihilaM rAyahANiM kuMbhagassa ranno bhavaNaMsi tinneva ya koDisayA aTThAsIyaM ca koDIo asIyaM ca sayasahassAiM ayameyArUvaM atthasaMpayANaM sAharaha 2 mama eyamANattiyaM paccapiNaha / tae NaM te jaMbhagA devA vesamaNeNaM jAva suNettA uttarapuratthimaM disIbhAgaM avakkamaMta jAva uttaraveDavviyAiM rUvAiM viuvvaMti 2 tAe ukkiTThAe jAva vIivayamANA jeNeva jaMbuddIve 2 bhArahe vAse jeNeva mihilA rAyahANI jeNeva kuMbhagassa ranno bhavaNe teNeva uvAgacchaMti 2 kuMbhagassa ranno bhavaNaMsi tinni koDisayA jAva sAharaMti 2 jeNeva vesamaNe deve teNeva uvAgacchaMti 2 karayala jAva paccapiNaMti / tae NaM se vesamaNe deve jeNeva sakke 3 teNeva uvAgacchai 2 karayala jAva paccapiNai / tae NaM mallI arahA kallAkAllaM jAva mAgahao pAyarAsotti bahUNaM saNAhANa ya aNAhANa ya pahiyANa ya paMthiyANa ya kairoDiyANa ya kappaDiyANa ya egamegaM hiraNNakoDiM aTTha ya aNUNAI sayasahassAiM imeyArUvaM atthasaMpayANaM dalayaI / tae NaM kuMbhae mihilAe rAyahANIe tattha 2 tahiM 2 dese 2 bahUo mahANasasAlAo karei / tattha NaM bahave maNuyA dinnabhaibhattaveyaNA viulaM asaNaM 4 uvakkharDeti je jahA AgacchaMti taMjahA - paMthiyA vA pahiyA vA karoDiyA vA kappaDiyA vA pAsaMDatthA vA gihatthA vA tassa ya tahA Asatthassa vIsatthassa suhAsaNavaragayassa taM viulaM asaNaM 4 paribhA emANA parivesemANA viharati / tae NaM mihilAe siMghADaga jAva bahujaNo annamannassa evamAikkhai - evaM khalu devANuppiyA ! kuMbhagassa ranno bhavaNaMsi savvakAmaguNiyaM kimicchayaM vipulaM asaNaM 4 bahUNaM samaNANa ya jAva parivesi - jjai / varavariyA ghosijjai kimicchiyaM dijjae bahu~vihIyaM / suraasuradevadANavanariMdamahiyANa nikkhamaNe // 1 // tae NaM mallI arahA saMvacchareNaM tinni koDisayA aTThAsIyaM ca hoMti koDIo asIgraM ca sayasahassAiM 116
Page #130
--------------------------------------------------------------------------
________________ 117 -VIII.82] nAyAdhammaka o imeyArUvaM atthasaMpayANaM dalaittA niksamAmitti maNaM pahArei / (82) teNaM kAleNaM 2 logaMtiyA devA baMbhaloe kappe riTe vimANapatthaDe saehiM 2 vimANehiM saehiM 2 pAsAyavaDisaehiM patteyaM 2 cauhiM sAmANiyasAhassIhiM tihiM parisAhiM sattahiM aNiehiM sattahiM ANiyAhivaIhiM solasahiM AyarakkhadevasAhassIhiM annehi ya bahUhiM logaMtiehiM devehiM saddhiM saMparikhuDA mahayAhayanaTTagIyavAiya jAva raveNaM muMjamANA viharati taMjahA- sArassayamAiccA vaNhI varuNA ya gaddatoyA ya / tusiyA avvAbAhA aggiccA ceva riTThA ya // 1 // tae NaM tesiM logatiyANaM devANaM patteyaM 2 AsaNAI calaMti taheva jAva arahaMtANaM nikkhamamANANaM saMbohaNaM karittae tti taM gacchAmo NaM amhe vi mallissa arahao saMbohaNaM karemo tikaTu evaM saMpeheMti 2 uttarapurasthimaM disIbhAgaM veuvviyasamugghAeNaM samohaNaMti saMkhejjAiM joyaNAI evaM jahA jaMbhagA jAva jeNeva mihilA rAyahANI jeNeva kuMbhagassa ranno bhavaNe jeNeva mallI arahA teNeva uvAgacchati 2 aMtalikkhapaDivannA sakhikhiNiyAiM jAva vatthAI pavaraparihiyA karayala jAva tAhiM iTThAhiM evaM vayAsI - bujjhAhi bhagavaM loganAhA ! pavattehi dhammatitthaM jIvANaM hiyasuhanisseyasakara bhavissai tikaTu doccaMpi taccaMpi evaM vayaMti malliM arahaM vaMdati namasaMti 2 jAmeva disiM pAunbhUyA tAmeva disiM paDigayA / tae NaM mallI arahA tehiM logaMtipahiM devehiM saMbohie samANe jeNeva ammApiyaro teNeva uvAgacchai 2 karayala jAva evaM vayAsI - icchAmi NaM ammayAo! tunbhehiM abbhaNunAe muMDe bhavittA jAva pavvaittae / ahAsuhaM devANuppiyA ! mA paDibaMdhaM karahai / tae NaM kuMbhae rAyA koDaMbiyapurise saddAvei 2 evaM vayAsI - khippAmeva aTThasahassaM sovaNNiyANaM kalasANaM jAva bhomejjANaM annaM ca mahatthaM jAva titthayarAbhiseyaM uvaTThaveha jAva uvaTThati / teNaM kAleNaM 2 camare asaride jAva accuya. pajjavasANA AgayA / tae NaM sakke Abhiogie deve saddAvei 2 evaM vayAsI - khippAmeva aTThasahassaM sovaNiyANaM jAva annaM ca taM vipulaM
Page #131
--------------------------------------------------------------------------
________________ 118 nAyAdhammakahAo [VIII.82uvaTThaveha jAva uvaTThati / tevi kalasA te ceva kalase aNupaviTThA / tae NaM se sakke deviMde devarAyA kuMbhae ya rAyA malliM arahaM sIhAsaNaMsi puratthAbhimuhaM nivesei aTThasahasseNaM sovaNiyANaM jAva abhisiMcaMti / tae NaM mallissa bhagavao Abhisee vaTTamANe appegaiyA devA mihilaM ca sabhitarabAhiraM jAva savvao samaMtA saMparidhAvati / tae NaM kuMbhae rAyA doccaMpi uttarAvakkamaNaM jAva savvAlaMkAravibhUsiyaM karei 2 koDubiyapurise saddAvei 2 evaM vayAsI - khippAmeva maNoramaM sIyaM uvaTThaveha te uvaTThaveMti / tae NaM sake Abhiogie deve vayAsI - khippAmeva aNegakhaMbha jAva sIyaM uvaTThaveha jAva sAvi sIyA taM ceva sIyaM aNuppaviTThA / tae NaM mallI arahA sIhAsaNAo abbhuDhei 2 jeNeva maNoramA sIyA teNeva uvAgacchai 2 maMNoramaM sIyaM aNupayAhiNIkaremANA maNoraNaM sIyaM durUhai 2 sIhAsaNavaragae puratthAbhimuhe sannisaNNe / tae NaM kuMbhae aTThArasa seNippaseNIo saddAvei 2 evaM vayAsI - tubbhe NaM devANuppiyA ! NhAyA jAva savvAlaMkAravibhUsiyA mallissa sIyaM parivahaha jAva parivahati / tae NaM sakke 3 maNoramAe sIyAe dakkhiNilaM uvarilaM bAhaM geNhai / IsANe uttarilaM uvarilaM bAhaM geghai / camare dAhiNilaM heTillaM balI uttarilaM heTilaM avasesA devA jahArihaM maNoramaM sIya parivahati - pulviM ukkhittA mANusehiM sA haTTharomakUvehiM / pacchA vahati sIyaM asuriMdasuriMdanAgiMdA // 1 // calacavalakuMDaladharA sacchaMdaviuvviyAbharaNadhArI / deviMdadANaviMdA vahati sIyaM jiNidassa // 2 // tae NaM mallissa arahao maNoramaM sIyaM durUDhassa ime aTThamaMgalagA purao ahANupuvveNaM evaM niggamo jahA jamAlissa | taeM NaM mallissa arahao nikkhamamANassa appegaiyA devA mihilaM Asiya jAva abhitaravAsavihigAhA jAva paridhAvaMti / tae NaM mallI arahA jeNeva sahassaMbavaNe ujANe jeNeva asogavarapAyave teNeva uvAgacchai 2 sIyAo paccoruhai 2 AbharaNAlaMkAraM pabhAvaI paDicchai / tae NaM mallI arahA sayameva paMcamuTTiyaM loyaM karei / tae NaM sakke 3
Page #132
--------------------------------------------------------------------------
________________ -VIII.83] nAyAdhammaka hAo mallisa kese paDhicchai khIrodagasamudde sAIrai / tae NaM mallI arahA namotthu NaM siddhANaM tikaTTu sAmAiyacAritaM paDivajjai / jaM samayaM ca NaM mallI arahA cAritaM paDivajjai taM samayaM ca NaM devANaM ya mANusANa ya nigghose tuDiyaNAe gIyavAiya nigghose ya sakkavayaNasaMdeseNaM nilukke yAvi hotthA / jaM samayaM ca NaM mallI arahA sAmAiyacArittaM paDivanne taM samayaM ca NaM mallissa arahao mANusadhammAo uttarie maNapajjavanANe samuppane / mallI NaM arahA je se hemaMtANaM doce mAse cautthe pakkhe posasuddhe tassa NaM posasuddhassa ekArasIpakkheNaM puNvaNhakAlasamayaMsi aTThameNaM bhatteNaM apANaeNaM assiNIhiM nakkhatteNaM jogamuvAgaNaM tihiM itthIsa ehiM agbhitariyAe parisAe tihiM purisasaehiM bAhiriyAe parisAe saddhiM muMDe bhavittA pavvaie / malliM arahaM ime aTTha nAyakumArA aNupavvaiMsu taMjahA - naMde ya naMdibhitte sumittabalamittabhANumitte ya / amaravai amaraseNe mahaseNe ceva aTThamae // 1 // taNaM te bhavaNavaI 4 mallissa arahao nikkhamaNamahimaM kareMti 2 jeNeva naMdIsare aTThAhiyaM kareMti jAva paDigayA / tae NaM mallI arahA jaM ceva divasaM pavvaie tasseva divasassa puvavaraNhakAlasamayaMsi asogavarapAyavassa ahe puDhavisilApaTTyaMsi suhAsaNavaragayassa suheNaM pariNAmeNaM pasatthAhiM lesAhiM tayAvaraNakammarayavikaraNakaraM apuvvakaraNaM aNupaviTThassa aNaMte jAva kevalavaranANadaMsaNe samupapanne / (83) teNaM kAleNaM 2 savvadevANaM AsaNAI caleMti samosaDhA surNeti aTThAhiyaM mahAnaMdIsaraM jAva jAmeva disiM pAunbhUyA tAmeva paDi - gyaa| kuMbhae vi niggacchai / tae NaM te jiyasattupAmokkhA chAppiya rAyANo jepute rajje ThAvettA purisasahassa vAhiNIyAo durUDhA saibbiDIe jeNeva mallI arahA jAva pajjuvAsaMti / tae NaM mallI arahA tIse mahaimahAliyAe kuMbhagassa tersi ca jiyasattu pAmokkhANaM dhammaM parikahei / parisA 1 jAmeva disiM pAubbhUyA tAmeva disiM paDigayA / kuMbhae samaNovAsae jAe paDigae pabhAvaI pi / tae NaM jiyasattUpAmokkhA chappi rAyANo 119
Page #133
--------------------------------------------------------------------------
________________ 120 nAyAdhammakahAo [VIII.83dhamma soccA Alittae NaM bhaMte ! jAva pavvaiyA jAva codasapugviNo aNaMte kevelI siddhA / tae NaM mallI arahA sahasaMbavaNAo paDinikkhamai 2 bahiyA jaNavayavihAraM viharai / mallissa NaM bhisaMgapAmokkhA aTThAvIsaM gaNA aTThAvIsaM gaNaharA hotthaa| mallissa NaM arahao aThThacattAlIsaM samaNasAhassIo ukkosiyA samaNasaMpayA hotthA / baMdhumaipAmokkhAo paNapannaM ajjiyAsAhassIo ukkoseNaM / sunvayapAmokkhAo sAvayANaM egA sayasAhassI culasIiM sahassA suNaMdApAmokkhAo sAvi. yANaM tiNNi sayasAhassIo paNNahi~ ca sahassA chaccasaMyA cohasapuvINaM saMpayA / vIsaM sayA ohinANINaM battIsaM sayA kevalanANINaM paNatIsaM sayA veuvviyANaM aTThasayA maNapajjavanANaNaM coisasayA vAINa vIsaM sayA aNuttarovavAiyANaM / mallissa NaM arahao duvihA aMtagaDabhUmI hotthA taMjahA - jugaMtakarabhUmI pariyAyatakarabhUmI ya jAva vIsaimAo purisajugAo jugaMtakarabhUmI duvAlasapariyAe aMtamakAsI / mallI gaM arahA paNavIsaM dhaNU uDDUM uccattaNaM vaNNeNaM piyaMgusAme samacauraMsasaMThANe vajjarisahanArAyasaMghayaNe majjhadese suhaMsuheNaM viharittA jeNeva sammee pavvae teNeva uvAgacchai 2 saMmeyaselasihare pAovagamaNuvavanne / mallI gaM arahA egaM vAsasayaM agAravAsamajjhe paNapannaM vAsasahassAI vAsasayaUNAI kelipariyAgaM pAuNittA paNapannaM vAsasahassAiM savvAuyaM pAlaittA je se gimhANaM paDhame mAse doce pakkhe cettasuddhe tassa paM cettasuddhassa cautthIe bharaNIe nakkhatteNaM addharattakAlasamayaMsi paMcahiM ajjiyAsaehiM abhitariyAe parisAe paMcahiM aNagArasaehiM bAhiriyAe parisAe mAsieNaM bhatteNaM apANaeNaM vagdhAriyapANI khINe veyaNijje Aue nAmagoe siddhe"| evaM parinivvANamahimA bhANiyadhvA jahA jaMbuddIvapaNNattIe naMdIsare aTThAhiyAo paDigayAo / ___ evaM khalu jaMbU ! samaNeNaM 3 aTThamassa nAyajjhayaNassa ayamaDhe pannatte tibemi // 8 // // aTThamaM nAyajjhayaNaM samattaM // 8 //
Page #134
--------------------------------------------------------------------------
________________ 121 -1x.84] nAyAdhammakahAo // navamaM ajjhayaNaM // (84) jai NaM bhaMte / samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThamassa nAyajjhayaNassa ayamaDhe pannatte navamassa gaM bhaMte! nAyajjhayaNassa samaNeNaM nAva saMpatteNaM ke aDhe pannatte ? evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM caMpA nAmaM nayarI hotthaa| puNNabhadde ceie / tattha NaM mAkaMdI nAma satyavAhe parivasai aDDe jAva aparibhUe / vassaM NaM bhaddA nAma bhAriyA hotthaa| tIse NaM bhahAe attayA duve satyavAhadArayA hotyA taMjahA- jiNapAlieM ya jiNarakkhie y| tae NaM tesiM mAgaMdiyadAragANaM annayA kayAi egayao imeyArUve mihokahAsamullAve samuppajitthAevaM khalu amhe lavaNasamuhaM poyavahaNeNaM ekArasa vArA yogADhA samvattha vi ya NaM laTThA kayakajjA aNahasamaggA puNaravi niyagagharaM hvvmaagyaa| taM seyaM khalu amhaM devANuppiyA / duvAlasamaMpi lavaNasamudaM poyavahaNaNaM ogAhittae tikaTu annamannassa eyamaDhe paDisuNeti 2 jeNeva ammApiyaro teNeva uvAgacchaMti 2 evaM vayAsI- evaM khalu amhe ammayAo! ekArasa vArA taM caiva jAva niyagagharaM havvabhAgayA / taM icchAmo NaM ammayAo tumbhehiM abbhaNunnAyA samANA duvAlasalavaNasamudaM poyavahaNeNaM ogAhittae / tae NaM te mAgaMdiyadArae ammApiyaro evaM vayAsIime meM jAyA ! ajjaga jAva parimAettae / taM aNuhoha tAva jAyA ! vipule mANussae iDDIsakArasamudae / kiM meM sapaccavAeNaM nirAlaMbaNeNaM lavaNasamudottAreNaM ? evaM khalu pucA ! duvAlasamI bacA soksaggA yAvi bhavai / taM mA NaM tumbhe duve puttA ! duvAlasarmapi lavaNa jAva ogAheha / mA hu tubbhaM sarIrassa vAvatI bhavissai / tae NaM te mAkaMdiyadAragA ammApiyaro doccaMpi tacaMpi evaM vayAsI - evaM khalu amhe ammayAo ! ekkArasa vArA lavaNa jAva ogAhittae / tae NaM te mAkaMdiyadArae ammApiyaro jAhe no saMcAeMti bahiM AghavaNAhiM ya paNNavaNAhiM ya tAhe akAmA ceva eyamaDhe aNumanitthA / tae NaM te mAkaMdiyadAragA ammApiUhiM abbhaNunAyA samANA gaNimaM ca
Page #135
--------------------------------------------------------------------------
________________ 122 yAdhammaka hAo [IX.85 dharimaM ca mejjaM ca pAricchejjaM ca jahA arahannagassa jAva lavaNasamudda bahUiM joyaNasayAI ogADhA / (85) taMe NaM tesiM mAkaMdiyadAragANaM aNegAI joyaNasayAI ogADhANaM samANAMNaM aNegAI uppAiyasayAI pAubbhUyAI taMjahA - akAle gajjiyaM jAva thaNiyasadde kAliyavAe tattha samuTThieM / tae NaM sA nAvA teNaM kAliyavAeNaM AhuNijjamANI 2 saMcAlijjamANI 2 saMkhobhijjamANI 2 salilatikkhavegehiM aIvaTTijjamANI 2 koTTimaMsi karatalAhae viva tiMdUsa tattheva 2 ovayamANI ya uppayamANI ya uppayamANI viva dharaNIyalAo siddhavijjA vijjAharakannagA ovayamANI viva gagaNatalAo bhaTThavijjA vijjAharakannagA vipalAyamANI viva mahAgarulaveMgavittAsiyA bhuyagavarakannagA dhAvamANI viva mahArjaMNarasiya saddavittatthA ThANabhaTThA AsakisorI niguMjamANI viva gurujaNadiTThAvarAhA sujaNakulaMkannagA ghummamaNI viva vIcipahArasayatAliyA galiryalaMbaNA viva gagaNatalAo royaimANI viva salilabhinnagaThivippairamANaithoraMsuvAehiM navavahU uvarayabhattayA vilavANI viva paracakarAyAbhirohiyA paramamaha bhayAbhiddyA mahApuravarI jhAyamANI vi kavaDacchomaMNapaogajuttA jogaparivvAiyA nIsasamANI viva mahAkaM tAraviNiggayaparissaMtA pAraNayavayA ammayA soyamANI viva tavacaraNakhINaparibhogA cavaNakAle devavaravahU saMcuNNiyakeMTukUbarA bhaggameDhimoDiyasahassamAlA sUlAiyarvaka parimAsA phalahaMtarataDataDeMta phuTTaMta saMdhiviyalaMtalohakhIliyA savvaMgaviyaMbhiyA parisaDiyarajjuvisaraMta savvagattA Amagama lagabhUyA akayapuNNajaNamaNoraho viva ciMtijjamANaguruI. hAhAkayakaNNadhAranIviyavANiyagajaNakammakaraivilaviyA nANAviharayaNapaNiya saMpUNNA bahUhiM purisasaehiM royamANehiM kaMdamANehiM soyamANehiM tippamANehiM vilavamANehiM egaM mahaM aMtojalagayaM girisiharamAsAittA saMbhaggakUSatoraNA moDiyajjhayadaMDA valayasayakhaMDiyA kaDakaDesa tattheva viddavaM uvagayA / tae NaM vIe nAvAe bhijz2amANIe te bahave purisA vipulapaNiya bhaMDabhAyAe aMtojalaMmi nirbhajjAvi yAvi hotyA /
Page #136
--------------------------------------------------------------------------
________________ -IX.86] nAyAdhammakAo (86) taraNaM te mAkaMdiyadAraMgA cheyA dakkhA pattaTThA kusalA mehAvI' niuNasippovagayA bahusu poyavahaNasaMparAesu kayakaraNA laddhavijayA amUDhA amUDhahatthA egaM mahaM phalokhaMDa AsAdeti / jaMsi ca NaM paesaMsi se poyavahaNe vivanne taMsi ca NaM paesaMsi ege mahaM rayaNadIve nAmaM dIve hotyA aNagAI joyaNAI AyAmavikkhaMbheNaM aNegAI joyaNAI parikkheSeNaM nANAdumaDamaMDiuse sassirIe pAsAIe darisaNije abhirUve paDirUve / tassa NaM bahumajjhadesabhAeM ettha NaM mahaM ege pAsAyavarDesae hotthA abbhuggayamUsie jAva sassirIyarUve pAsAIe 4 / tattha NaM pAkhAyavaDeMsae rayaNadIvadevayA nAmaM devayA parivasai pAvA caMDA ruddA khuddA sAhasiyA / tassa NaM pAsAyavaDeMsayassa caudisiM cattAri vaNasaMDA pannattA kihA ki ho bhAsA / tae NaM te mAkaMdiyadAragA teNaM phalayakhaMDeNaM uvujjhamANA 2 rayaNadIvaMteNaM saMvuDhI yAvi hotthA / tae NaM te mAkaMdiyadAragAthAhaM labhati 2 muhuttaMtaraM AsIsaMti 2 phalagakhaMDa visajjeti 2 rayaNadIvaM uttareti 2 phalANaM maggaNagavesaNaM kareMti 2 phalAI AhAreti 2 nAliyarANaM maggaNagavesaNaM kareti 2 nAliyarAiM phoDeMti 2 nAliyaratelleNaM annamannassa gAyAiM abbhigati 2 pokkharaNIo ogArheti 2: jalamajjaNaM kareMti 2 jAva paccuttaraMta 2 puDhavisilApaTTayAMsa nisIyaMti 2 AsatthA vIsatthA suhAsaNavaragayA caMpaM nayariM ammApiuApucchaNaM ca lavaNasamuhottAraNaM ca kAliyavAyasaMmucchaNaM ca poyavahaNavivattiM ca phalayakhaMDayassa AsAyaNaM ca rayaNadIvottAraM ca aNuciMtemANA 2 ohayamaNasaMkappA jAva jhiyAyaMti / tae NaM sA rayaNadIvadevayA te mAkaMdiyadArae ohiNA Abhoei 2 asiphalagabaggahatthA sattaaTThartalappamANaM uDUM vehAsaM uppayai 2 tAe ukkiTThAe jAva devagaIe vIIvayamANI 2 jeNeva mAkaMdiyadArae teNeva uvAgacchai 2 AsuruttA te mAkaMdiyadArae kharapharusaniThuravayaNehiM evaM vayAsI - haM bho' mAkaMdiyadArayA ! jai NaM tubbhe mae saddhiM viulAI bhogabhogAI bhuMjamANA viharaha to bhe atthi jIviyaM / aha NaM tubbhe mae sArddhaM viulAI no viharaha to bhe imeNaM nIluppalagavalaguliya jAva khura 123
Page #137
--------------------------------------------------------------------------
________________ 124 nAyAdhammakahAo [IX.87dhAreNaM asiNA rattagaMDamaMsuyAI mAuAhiM uvasohiyAI tAlaphalANiva sIsAiM egaMte eMDemi / tae NaM te mAkaMdiyadAragA rayaNadIvadevayAe aMtie eyamaDhe soccA nisamma bhIyA karayala jAva vaddhAvettA evaM vayAsIjannaM devANuppiyA vahassai tassa ANAuvavAyavayaNanihese cihissAmo / tae NaM sA rayaNadIvadevayA te mAkaMdiyadArae geNhai 2 jeNeva pAsAyavaDeMsae teNeva uvAgacchai 2 asubhapoggalAvahAraM karei 2 subhapoggalapakkhevaM karei 2 tao pacchA tehiM saddhiM viulAI bhogabhogAiM bhuMjamANI viharai kallAkalliM ca amayaphalAI uvaNei / __ . (87) tae NaM sArayaNadIvadevayA sakkavayaNasaMdeseNaM suTTieNaM lavaNAhivaiNA lavaNasamudde tisattakhutto aNupariyaTTeyavve tti jaM kiMci tattha taNaM vA pattaM vA kaTaM vA kayavaraM vA asui pUyaM durabhigaMdhamacokkhaM taM savvaM AhuNiya 2 tisattakhutto egate eDeyavvaM tikaTu niuttaa| tae NaM sA rayaNadIvadevayA te mAkaMdiyadArae evaM vayAsI- evaM khalu ahaM devANuppiyA ! sakkavayaNasaMdeseNaM suTTieNa lavaNAhivaiNA taM caiva jAva niuttA / taM jAva tAva ahaM devANuppiyA! lavaNasamudde jAva eDemi vAva tubbhe iheva pAsAyavaDeMsae suhaMsuheNaM abhiramamANA ciTThaha / jai NaM tubbhe eyaMsi aMtaraMsi uvviggA vA ussuyA vA uppuyA vA bhavejjAha to NaM tubbhe purathimilaM vaNasaMDaM gacchejjAha / tattha NaM do uU sayA sAhINA taMjahA-pAuse ya vAsArace yaH-tattha u kaMdalasiliMdhadaMto niurvrpupphpiivrkro| kuDayajjuNanIvasurabhidANo pAusauU gayavaro saahiinno||1|| tattha ya:- suragovamaNivicitto daihurakularasiyaujjheraravo / gharahiNavaMdapariNaddhasiharo vAsArattauUpavvao sAhINo // 2 // tattha NaM tumbhe devANuppiyA ! bahusu vAvIsu ya jAva sarasarapaMtiyAsu ya bahusu AlIgharaesu ya mAlIgharaesu ya jAva kusumagharaesu ya suhaMsuheNaM abhiramamANA 2 viharijjAha / jai NaM tumbhe tattha vi uvvaiiggA vA ussuyA vA uppuyA vA bhavejjAha to gaM tubbhe uttarillaM vaNasaMDaM gacchejjAha / tattha NaM do uOM sayA sAhINA taMjahA :- sarado ya hemaMto ya / tattha u
Page #138
--------------------------------------------------------------------------
________________ IX.88] nAyAdhammakahAo 125 saNasattivaNNakauho nIluppalapaumanaliNasiMgo / sArasacakAyaraviyaghoso sarayauU govaI sAhINo // 1 // tattha ya siyakuMdadhavalajoNho kusumiyaloddhavaNasaMDamaMDalavalo / tusAradagadhArapIvarakaro hemaMtauUsasI sayA sAhINo // 2 // tattha gaM tubme devANuppiyA ! vAvIsu ya jAva viharejAha / jai NaM tumbhe tattha vi uvviggA vA jAva ussuyA vA bhavejjAha ge gaM tumme avarillaM vaNasaMDaM gacchejjAha / tattha NaM do uU sayA sAhINA taMjahA:- vasaMte ya gimhe ya / tattha u sahakAracAruhAro kiMsuyakaNNiyArAsogamauDo / UsiyatilagabakulAyavatto vasaMtauU naravaI sAhINo // 1 // tattha ya pADalasirIsasalilo malliyAvAsaMtiyadhavalavelo' sIyalasurabhianilamagaracario gimhauUsAgaro sAhINo // 2 // tattha NaM bahasu jAva viharejjAha / jai NaM tubbhe devANuppiyA ! tattha vi uvviggA vA ussuyA vA uppuyA vA bhavejjAha teo tubbhe jeNeva pAsAyava.sae teNeva uvAgacchejjAha mamaM paDivAlemANA 2 cidvejjAha / mA NaM tunbhe dakkhiNilaM vaNasaMDaM gacchejjAha / tattha NaM mahaM ege uggavise caMDavise ghoravise mahAvise aikAe mahAkAe jahA teyanisagge masimahisamUsAkAlae nayaNavisarosapuNNe aMjaNapuMjaniyarappagAse rattacche jamalajuyalacaMcalacalaMtajIhe dharaNitalaveNibhUe ukkaDaphuDakuDilajaDilakakkhaDaviyaDaphaDADovakaraNadacche lohAgaradhammamANadhamadhametaghose aNAgaliyacaMDativvarose samuhaM turiyacavalaM dhamadhametadiTThIvise sappe parivasai / mA NaM tumbhaM sarIrassa vAvattI bhavissai / te mAkaMdiyadArae doccaMpi taccaMpi evaM vayaMi 2 veuvviyasamugghAeNaM samohaNNai 2 tAe ukkiTThAe lavaNasamuhaM visattakhutto aNupariyaTTeuM payattA yAvi hotthA / ___(88) vae NaM ve mAkaMdiyadArayA tao muMhuttarassa pAsAyava.sae saI vA raI vA dhiI vA alabhamANA annamannaM evaM vayAsI- evaM khalu devANuppiyA ! rayaNadIvadevayA amhe evaM vayAsI-evaM khalu ahaM sakkavayaNasaMdeseNaM suTieNaM lavaNAhivaiNA jAva vAvattI bhavissai / taM seyaM khalu amhaM devANuppiyA ! purathimillaM vaNasaMDaM gamittae / annamannassa
Page #139
--------------------------------------------------------------------------
________________ 128 nAyAdhammakahAo [IX,88paDisuNeti 2 jeNeva purathimille vaNasaMDe teNeva uvAgacchaMti 2 tatyaHNaM bAvIsu ya jAva AlIgharaesu ya jAva viharati / tae NaM te mAkaMdiyadAragA tattha vi saI vA jAva alabhamANA jeNeva uttarille vaNasaMDe teNeva uvAgacchati / tattha NaM vAvIsu ya jAva AlIgharaesu ya viharaMti / tae NaM te mAkaMdiyadAragA tattha vi saI vA jAva alabhamANA jeNeva paJca. thimille vaNasaMDe teNeva uvAgacchaMti 2 jAva viharati / tae NaM te mAkaMdiyadAragA tatthavi saI vA jAva alabhamANA annamannaM evaM vayAsI - evaM khalu devANuppiyA ! amhe rayaNadIvadevayA evaM vayAsI- evaM khalu ahaM. devANuppiyA ! sakkavayaNasaMdeseNaM suTTieNaM lavaNAhivaiNA jAva mA NaM tumbhaM sarIrassa vAvattI bhavissai / taM bhaviyavvaM ettha kAraNeNaM / taM seyaM khalu amhaM dakkhiNillaM vaNasaMDaM gamittae tikaTu annamannassa eyamaDhe paDisuNeti 2 jeNeva dakkhiNille vaNasaMDe teNeva pahAretya gmnnaae| tao NaM gaMdhe niddhAi se jahAnAmae ahimaDe i vA jAva aNidvatarAe / tae NaM te mAkaMdiyadAragA teNaM asubheNaM gaMdhaNaM abhibhUyA samANA saehiM 2 uttarijjehiM AsAiM piheti 2 jeNeva dakkhillei vaNasaMDe teNeva uvAgayA / tattha NaM mahaM ega AghayaNaM pAsaMti aTThiyarAsisayasaMkulaM bhImadarisaNijja egaM ca tattha sUlAiyaM purisaM kaluNAI kaTThAI vissarAI kuvvamANaM pAsaMti bhIyA jAva saMjAyabhayA jeNeva se sUlAie purise teNeva uvAgacchaMti 2 taM sUlAiyaM purisaM evaM vayAsIesa NaM devANuppiyA ! kassa AMghayaNe tumaM ca NaM ke kao vA ihaM havvamAgae keNa vA imeyArUvaM AMvayaM pAvie ? tae NaM se sUlAie purise te mAkaMdiyadArage evaM kyAsI - esa NaM devANuppiyA! rayaNadIvadevayAe AghayaNe / ahaM NaM devANuppiyA ! jaMbuddIvAo dIvAo bhArahAo vAsAo kAkaMdie AsavANiyae vipulaM paNiyabhaMDamAyAe poyavahaNeNaM lavaNasamuhaM oyAe / tae NaM ahaM poyavahaNAvavattIe nibbuDubhaMDasAre egaM phalagakhaMDaM AsAemi / tae NaM ahaM urbujjhamANe 2 rayaNadIvaMteNaM saMvaDhe / tae NaM sA rayaNadIvadevayA mamaM pAsai 2 mamaM gehai 2 mae
Page #140
--------------------------------------------------------------------------
________________ -1x.89 nAyAdhammakahAo 127 sAddhiM viulAI bhogabhogAI muMjamANI vihri| tae NaM sA rayaNadIvadevayA annayA kayAi ahAlahusagaMsi avarAhasi parikuviyA samANI mamaM eyArUvaM AvayaM pAvei / taM na najai NaM devANuppiyA ! tumbhaM pi imesiM sarIragANaM kA manne AvaI bhavissai / tae NaM te mAkaMdiyadAragA tassa sUlAigassa aMtie eyamaDhe soccA nisamma baliyataraM bhIyA jAva saMjAyabhayA sUlAiyaM purisaM evaM vayAsI - kahaM gaM devANuppiyA ! amhe rayaNadIvadevayAe hatthAo sAhatthiM nittharijAmo ? tae NaM se sUlAie purise te mAkaMdiyadArage evaM vayAsI- esa NaM devANupiyA ! purathimille vaNasaMDe selagassa jakkhassa jakkhAyaNe selae nAmaM AsarUvadhArI jakkhe parivasai / tae NaM se selae jakkhe cAuddasaTTamuddiTTapuNNamAsiNIsu Agayasamae pattasamae mahayA 2 saddeNaM evaM vardaikaM tArayAmi 1 kaM pAlayAmi ? taM gacchaha NaM tumbhe devANuppiyA ! purathimillaM vaNasaMDe selagassa jakkhassa maharihaM pupphaccaNiyaM kareha 2 janpAyavaDiyA paMjaliuDA viNaeNaM pajjuvAsamANA vihrh| jAhe NaM se selae jakkhe Agayasamae pattasamae evaM vaejjA-kaM tArayAmi ? kaM pAlayAmi ? tAhe tumbhe evaM vayaha - amhe tArayAhi amhe pAlayAhi / selae bhI jakkhe paraM rayaNadIvadevayAe hatthAo sAhatthiM nitthArejjA / annahA bho na yANAmi imesiM sarIragANaM kA manne AvaI bhavissai / .. (89) tae NaM te mAkaMdirAdAragA tassa sUlAiyassa aMtie eyamahUM soccA nisamma sigdhaM caMDaM cavalaM turiyaM vayaM jeNeva purathimille vaNasaMDe jeNeva pokkhariNI teNeva uvAgacchaMti 2 pokkhariNaM ogAheMti 2 jalamajjaNaM kareMti 2 jAI tattha uppalAI jAva gehaMti 2 jeNeva selagassa jakkhassa jakkhAyayaNe teNeva uvAgacchaMti 2 Aloe paNAma kareMti 2 maharihaM pupphaccaNiyaM kareMti 2 jannupIyavaDiyA sussUsamANA namasamANA pajjuvAsaMti / tae NaM se selae jakkhe Agayasamae pattasamae evaM vayAsI- ke tArayAmi ? ke pAlayAmi 1 tae Na te mAkaMdiyadAragA uhAe uDeti' karayala jAva baddhAvettA evaM
Page #141
--------------------------------------------------------------------------
________________ 128 nAyAdhammakahAo [ix.90 vayAsI - amhe tArayAhi amhe pAlayAhi / tae NaM se selae jakkhe te mAkaMdiyadArae evaM vayAsI - evaM khalu devANuppiyA! tumbhaM mae saddhiM lavaNasamuhaM majhamajheNaM vIIvayamANANaM sA rayaNadIvadevayA pAvA caMDA ruddA khuddA sAhasiyA bahUhiM kharaehi ya mauehi ya aNulomehi ya paDilomehi ya siMgArehi ya kaluNehi ya uvasaggehi ya uvasaggaM karehii / taM jai NaM tubbhe devANuppiyA ! rayaNadIvadevayAe eyamaDhe ADhAha vA pariyANaha vA avayakkhaha vA to bhe ahaM piTThAo vihUMNAmi / aha NaM tumbhe rayaNadIvadevayAe eyamadvaM no ADhAha no pariyAjaha no avayakkhaha to bhe rayaNadIvadevayAe hatthAo sAhatthiM nitthaaremi| tae NaM te mAkaMdiyadAragA selagaM jakkhaM evaM vayAsI - jaM NaM devANuppiyA vaIssaMti tassa NaM uvavAyavayaNanidese cihissaamo| tae NaM se selae jakkhe uttarapurathimaM disIbhAgaM avakkamai 2 veubviyasamugyAeNaM samohaNai 2 saMkhejjAI joyaNAI daMDaM nissarai doccaMpi veuvviyasamugghAeNaM samohaNai 2 egaM mahaM AsaruvaM veuvvai 2 te mAkaMdiyadArae evaM vayAsI - haM bho mAkaMdiyadArayA ! Aruha NaM devAguppiyA ! mama piTuMsi / tae NaM te mAkaMdiyadArayA haTThA selagassa jakkhassa paNAmaM kareMti 2 selagassa piTuM durUDhA / tae NaM se selae te mAkaMdiyadArae durUDhe jANittA sattaaTThatAlappamANamettAI urdU vehAsaM uppayai 2 tAe ukiTThAe turiyAe cavalAe caMDAe divvAe devayAe devagaIe lavaNasamuhaM majhamajjhaNa jeNeva jaMbuddIve dIve jeNeva bhArahe vAse jeNeva caMpA nayarI teNeva pahArettha gamaNAe / ___(90) tae NaM sA rayaNadIvadevayA lavaNasamuI tisattakhutto aNupariyaTTaija tattha taNaM SA jAva eDei jeNeva pAsAyavaDeMsae teNeva uvAgacchaI 2 te mAkaMdiyadArayA pAsAyavaDeMsae apAsamANI jeNeva purathimille vaNasaMDe jAva savvao samaMtA maggaNagavesaNaM karei 2 tesiM mAkaMdiyadAragANaM katthai suI vA 3 alabhamANI jeNeva uttarille evaM ceva paJcasthimille vi jAva apAsamANI ohiM pauMjai te mAkaMdiyadArae selaeNaM saddhiM
Page #142
--------------------------------------------------------------------------
________________ 129 -IX.90] nAyApammakahAo lavaNasamudaM majhamajheNaM vIIvayamANe 2 pAsaha 2 AsuruttA asikheDega gehaha 2 sattaTTha jAva uppayai 2 lAe ukiTThAe jeNeva mAkaMdipadArayA teNeva uvAgacchAi 2 evaM vayAsI-haM bho mAkaMdiyadAragA apatthiyapatthiyA! kiNyaM tumbhe jANaha mamaM vippajahAya seTaeNaM jakSeNaM saddhiM lavaNa, samuI yajjhamamajheNaM bIIvayamANA! taM evamavi gae jai NaM tumbhe mama avayakkhaha to bhe asthi jiiviy| aha gaM nAbayakkhaha to bhe imeNaM nIluppalagavala jAva eMDemi / sae NaM se mAkaMdiyadAragA rayaNadIvadevayAe aMtie eyamaDhe soccA nisamma abhIyA atatthA aNubdhiggA akkhubhiyA asaMbhaMtA rayaNadIvadevayAe eyamaha no Adati no pariyANaMti nAvayakkhaMti appADhIyamANA apariyANamANA aNavayakkhamANA ya selaeNaM jamkhaNaM saddhiM lavaNasamuI majhamajheNaM vIIvayaMti / tae paM sA rayaNa. dIvadevayA te mAkaMdiyadArayA jAhe no saMcAei bahUhiM paMDilomehi ya uva saggehi ya cAlittae vA khobhittae vA vipariNAmicae vA tAhe mahurehiM ya siMgArehi ya kaluNehi ya uksaggehi ya uvasaggeuM payacA yAvi hotthA - haM bho mAkaMdiyadAragA! jaI gaM tunbhehiM devANuppiyA ! mae sArddha hasiyANi ya ramiyANi ya laliyANi ya kIliyANi ya hiMDiyANi ca mohiyANi ya tAhe NaM tubbhe samvAI agaNemANA mamaM vippajahAya selaeNaM saddhiM lavaNasamuhaM majhamajjheNaM vIIvayaha / tae pAM sA rayaNadIvadevayA jiNarakkhiyassa maNaM ohiNA Abhoei 2 evaM vayAsI - niccapi ya NaM ahaM jiNapAliyassa aNiTThA 5 / nizaM mama jiNapAlie aNiDhe 5 / nizcapi ya kaM ahaM jiNarakkhiyarasa iTThA 5 / nizcaMpi ya NaM mamaM jiNarakkhie iDhe 5 / jai NaM mamaM jiNapAlie royamANi kaMdamANiM soyamANiM tippamANiM vilavamANiM nAvayakkhai kiNNaM tumapi jiNarakkhiyA ! mamaM royamANiM jAva nAvayakkhasi ? tae NaM:-sA pavararayaNadIvasa devayA ohiNAM jiNara. kkhiyassa maNaM / nAUNaM vaidhanimittaM uvariM mAkaMdiyadAragANe donnhNpi||1|| dosakaliyA salilayaM nANAvihacuNNavAsamIsiyaM divvaM / ghANamaNa
Page #143
--------------------------------------------------------------------------
________________ 130 nAyAdhammakahAo [IX.90nivvuikaraM samvouyasurabhikusumavuhi~ pamuMcamANI // 2 // nANAmaNikaNagarayaNaghaMTiyakhiMkhiNineuramehalabhUsaNaraveNaM / disAo vidisAo pUrayaMtI vayaNamiNaM bei sA kaluMsA // 3 // hola vasula gola nAha daiya piya ramaNa kaMta sAmiya nigghiNa nitthaka / thiNNa nikivaM akayannuya siDhilabhAva nillajja lukkha akaluNa jiNarakkhiya mamaM hiyyrkkhg||4|| na hu jujjasi ekkiyaM aNAhaM abaMdhavaM tujha calaNaovAyakAriyaM ujjhiumardhannaM / guNasaMkara haM tume vihUNA na samatthA jIviu khaNaMpi // 5 // imassa u aNegajhasamagaravividhasAvayasayAkulagharassa / rayaNAgarassa majhe appANaM vahemi tujjha purao ehi niyattAhi jai si kuvio khamAhi ekavirAhaM me // 6 // tujjha ya vigayaghaNavimalasasimaMDalAgArasarilarIyaM sArayanavakamalakumudakuvalayavimaladalanikarasarisainibhanayaNaM / vayaNaM pivAsAgayAe sI me pecchiu~ je avaloehi tA io mamaM nAha jI te pecchAmi vayaNakamalaM // 7 // evaM sappaNayasaralamahurauMI puNe 2 kaluNAI vayaNAI jaMpamANI sA pAvA maggao samaNNei pAvahi // 8 // tae NaM se jiNarakkhie calamaNe teNeva bhUsaNaraveNaM kaNNasuhamaNohareNaM tehi ya sappaNayasaralamahurabhaNiehiM saMjAyaviuNaaNurAe rayaNadIvassa devayAe tIse suMdarathaNajahaNavayaNakaracaraNanayaNalAvaNNarUvajovaNNasiriM ca divvaM sarabhasauvagUhiyAI bibboyavilasiyauNi ya vihasiyasakaDakkhadihinissasiyamaliyauvalaliyathiyagamaNapaNayakhijjiyapasAiyANi ya saramANe rAgamohiyamaI avase kammavasagae avayakkhai 2. o saviliyaM / tae NaM jiNarakkhiyaM samuppannakaluNabhAvaM maccugalatya golliyamaI avayakvaMtaM taheva jakkhe u selae jANiUNa saNiyaM 2 uvvihai niyagapiTThAhiM vigayasaiddhe / tae NaM sA rayaNadIvadevayA nissaMsA kaluNaM jiNarakkhiyaM sakalusA selagapiTTAhiM ovayaMtaM-dAsa! maositti apanANI aMpattaM sAgarasalilaM geNhiya bAhAhiM ArasaMtaM ur3e unvihai aMbaratale ovayamANaM ca maMDalaggeNa paDicchittA nIluppalagavalaayasipagAsenA asivareNaM khaMDAkhaDi karei 2 tattha vilavamANaM tassa ya
Page #144
--------------------------------------------------------------------------
________________ -IX.93 ] nAyAdhammakAo sarasarvahiyassa ghettUNa aMgamaMgAI saruhirAI ukkhittabaliM cauddisiM kara sA paMjalI paTThA / (91) evAmeva samaNAuso ! jo amhaM niggaMthANa vA niggaMthINa vA aMtie pavcaie samANe puNaravi mANussara kAmabhoge AsAyai patthayai pIchei abhilasai se NaM ihabhave ceva bahUNaM samaNANaM bahUNaM samaNINaM bahUNaM sAvayANaM bahUNaM sAviyANaM jAva saMsAraM aNupariyaTTissai jahA va se rikhie / chalio avayakkhaMto nirAvayakkho gao aviggheNaM / tumhA patrayaNasAre nirAvayakkheNa bhaviyavvaM // 1 // bhoge avayakkhaMtA paDaMti saMsArasAgare ghore / bhogehiM ya niravayakkhA taraMti saMsArakaMtAraM // 2 // (92) tae NaM sA rayaNadIvadevayA jeNeva jiNapAlie teNeva uvAgacchai bahUhiM aNulomehi ya paDilomehi ya kharamayasiMgAre hi ya kaluNehi ya uvasaggehi ya jAhe no saMcAei cAlittae vA khobhittae vA vipariNAmitta vA tAhe saMtA taMtA paritaMtA nivviNNA samANI jAmeva disiM pAubbhUyA tAmeva disiM paDigayA / tae NaM se selae jakkhe jiNapAlieNa saddhiM lavaNasamudaM majjhaMmajjheNaM vIIvayai 2 jeNeva caMpA nayarI teNeva uvAgacchai 2 caMpAe nayarIe aggujjANaMAMsa jiNapAliyaM paTThAo oyArei 2 evaM vayAsI - esa NaM devANuppiyA ! caMpA nayarI dIsai tikaTTu jiNapAliyaM Apucchai 2 jAmeva disiM pAubbhUe tAmeva disiM paDigae / (93) tae NaM jiNapAlie caMpaM aNupavisai 2 jeNeva sae gihe jeNeva ammApiyaro teNeva uvAgacchai 2 ammA piUNaM royamANe jAva vilavamANe jiNarakkhiyavAvAttaM nivedei / tae NaM jiNapAlie ammApiyaro mittanAi jAva pariyaNeNaM saddhiM royamANAIM bahU~IM loiyAI mayakizcAI kareMti 2 kAleNaM vigayasAyA jAyA / tae NaM jiNapAliyaM annayA kayAI suhAsaNavaragayaM ammApiyaro evaM vayAsI - kahaNNaM puttA ! jiNarakkhie kAlagae ? tae NaM se jiNapAlie ammApiUNaM lavaNasamuddottAraNaM ca kAliyavAyasamuccheNaM ca poyavahaNavivanti ca phalahakhaMDaAsAyaNaM ca rayaNadIvRttAraM ca rayaNadavidevayAgehi ca bhogavibhUiM ca rayaNadIvadevamA 131
Page #145
--------------------------------------------------------------------------
________________ 132 nAyAdhammakahAo [IX.94 appAhaNaM ca sUlAiyapurisadarisaNaM ca selagajakkhaArahaNaM ca rayaNadIvadevayAuvasaggaM ca jiNarakkhiyavivattiM ca lavaNasamuhauttaraNaM ca caMpAgamaNaM ca selagajakkhaApucchaNaM ca jahAbhUyamavitahamasadikhaM parikahei / tae NaM jiNapAlie jAva appasoge jAva vipulAi bhogabhogAI bhuMjamANe vihrh| ___(94) taNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre samosaDhe jAva dhamma socyA pavvaie egArasaMgavI mAsieNaM bhatteNaM nAva attANaM jhUsettA sohamme kappe do sAgarovamAiM ThiI panattA / tAo Aukkha. eNaM ThiikkhaeNaM bhavakkhaeNaM aNaMtaraM cayaM cahattA jeNeva mahAvidehe vAse sijjhihii jAva aMtaM kAhii / evAmeva samaNAuso ! jApa mANussae kAmabhoge no puNaravi AsAi se NaM jAva vAIvaissai jahA pa se jinnpaalie| evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM nAva saMpatteNe bhavamassa nAyanAyaNassa ayamaDhe pannatte timi // // navama nAyajjhayaNaM samattaM // 9 //
Page #146
--------------------------------------------------------------------------
________________ -X.95] nAyAdhammakahAo 133 // dasamaM ajjhayaNaM // (95) jai NaM bhaMte ! samaNeNaM navamassa nAyajjhayaNassa ayamaDhe. pannatte dasamassa ke aDhe pannatte ? evaM khalu jaMbU / teNaM kAleNaM 2 rAyagihe nayare sAmI samosaDhe goyamo evaM vayAsI- kahaNaM bhaMte ! jIvA baDhuMti vA hAyati vA ? goyamA ! se jahAnAmae bahulapakkhassa pADivayAcaMde puNimAcaMdaM paNihAya hoNe vaNNeNaM hINe somayAe hoNe niddhayAe hoNe kaMtIe evaM dittIe juttIe chAyAe pabhAe oyAe lesAe maMDaleNaM / tayANaMtaraM ca NaM bIyAcaMde paDivayAcaMdaM paNihAya hINatarAe vaNeNaM jAba maMDaleNaM / tayANaMtaraM ca NaM taiyAcaMde bIyAcaMdaM paNihAya hINatarAe baNNeNaM jAva maMDaleNaM / evaM khalu eeNaM kameNaM parihAyamANe 2 Ava amAvasAcaMde cAuhasicaMdaM paNihAya naDhe vaNNeNaM jASa naDhe maMDaleNaM / eSAmeva samaNAuso ! jo amhaM niggaMtho vA niggaMthI vA jAva pavvaie samANe hINe khaMtIe evaM muttIe guttIe ajaveNaM mahaveNaM lAghaveNaM sacceNaM saveNaM ciyAe akiMcaNayAe baMbhaceravaseNaM / tayANaMtaraM ca NaM hINe hINatarAe khaMtIe jAva hINatarAe baMbhaceravAseNaM / evaM khalu eeNaM kameNaM parihAyamANe 2 nahe khaMtAe jAva naDhe baMbhaceravAseNaM / se jahA bA sukapakkhassa paDivayAcaMde amAvasAcaMdaM paNihAya ahie vaNNaM jApa ahie maMDaleNaM / tayANataraM ca NaM bIyAcaMde paDivayAcaMdaM paNihAya ahiya. yarAe SaNNeNaM jAva ahiyayarAe maMDaleNaM / evaM khalu eeNaM kameNaM paripaDDemANe 2 bhASa puNNimAcaMde cAudAsiM caMdaM paNihAya paDipuNNevaNNeNaM bAba paDipuNe maMDaleNaM / eSAmeva samaNAsaso! jAva pavvaie samANe ahie khaMsIe bhAva bhaceravAseNaM / tayANaMtaraM ca NaM ahiyayarAe khaMtIe bAva baMbhaceraSAseNaM / evaM khalu eeNaM kameNaM parivaDDamANe 2 jAva paripuNNe bharavAseNaM / evaM khalu jIvA vaDati vA hAyati vA / ___ evaM khalu jaMbU ! samaNeNe bhagavayA mahAvIreNaM dasamassa bhAyamAyaNassa athamaDhe pannace ci bemi // // dAma nAthAyaNaM samataM // 10 //
Page #147
--------------------------------------------------------------------------
________________ nAyAdhammaka hAo // ekkArasamaM ajjhayaNaM // (96) jai NaM bhaMte! samaNeNaM dasamassa nAyajjhayaNassa ayamaTThe pannatte ekkArasamassa ke aTThe pannatte ? evaM khalu jaMbU ! teNaM kAleNaM 2 rAyagihe jAva goyame evaM vayAsI - kaihaM NaM bhaMte ! jIvA ArAhagA vA virAhagA vA bhavaMti ? goyamA ! se jahAnAmae egaMsi samuhakUlaMsi dAvaddavA nAmaM rukkhA pannattA kiNhA jAva niuraMbabhUyA pattiyA pupphiyA phaliyA hariyagarerijjamANA sirIe aIva uvasobhemANA 2 ciTThati / jayA NaM dIvicagA IsiM purevAyA pacchAvAyA maMdAvAyA mahAvAyA vAyaMti tayANaM bahave dAvaddavA rukkhA pattiyA jAva ciTThati / appegaiyA dAvahavA rukkhA juNNA jhoDA parisaDiyapaMDupattapupphaphalA sukarukkhao viva milAyamANA 2 ciTThati / evAmeva samaNAuso ! jo amhaM niggaMtho vA 2 jAva pavvaie samANe bahUNaM samaNANaM 4 sammaM sahai jAva ahiyAsei bahUNaM annautthiyANaM bahUNaM gihatthANaM no sammaM sahai jAva no ahiyAsei esa NaM mae purise desavirAhae pannatte samaNAuso ! jayA NaM sAmuhagA Irsi purevAyA pacchAvAyA maMdAvAyA mahAvAyA vAyaMti tayANaM bahave dAvaddavA rukkhA juNNA jhoDA jAva milAyamANA 2 ciTThati / appegaiyA dAvaddavA rukkhA pattiyA puphiyA jAva uvasobhemANA 2 ciTThati / evAmeva samaNAuso ! jo amhaM niggaMtho vA 2 jAva pavvaie samANe bahUNaM annautthiyagihatthANaM sammaM sahai bahUNaM samaNANaM 4 no sammaM sahai esa NaM mae purise desArAhae pannatte samaNAuso ! jayA NaM no dIvicagA no sAmuddagA IsiM pacchAvAyA jAva mahAvAyA vAyaMti tayA NaM savve dAvaddavA rukkhA juNNA jhoDA / evAmeva samaNAuso ! jAva pavvaie samANe bahUNaM samaNANaM 4 bahUNaM annautthiyagihatthANaM no sammaM sahai esa NaM mae purise savvavirAhae pannatte samaNAuso / jayA NaM dIviccagA vi sAmuddagA vi IsiM jAva vAyaMti tayA NaM savve dAvahavA pattiyA jAva ciTThati / evAmeva samaNAuso ! jo amhaM pavvaie samANe bahUNaM samaNANaM 4 bahUNaM annautthiyagihatthANaM sammaM sahai esa NaM mae 1 134 [1.96
Page #148
--------------------------------------------------------------------------
________________ 135 -XI.96] .. nAyAdhammakahAo purise savvaArAhae pannatte / evaM khalu goyamA ! jIvA ArAhagA vA virAhagA vA bhavaMti / evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM ekkArasamassa ayamaDhe pannatte tibemi // 11 // // ekArasama nAyajjhayaNaM samasa // 11 // // bArasamaM ajjhayaNaM / (97) jai NaM bhaMte ! samaNeNaM jAva saMpatteNaM ekArasamasa nAyajhayaNassa ayamaDhe pannatte bArasamassa NaM ke aDhe pannatte ? evaM khalu jaMbU ! teNaM kAleNaM 2 caMpA nAma nayarI / puNNabhahe ceie / jiyasattU nAmaM raayaa| dhAriNI devI / adINasattU nAma kumAre juvarAyA vi hotyA / subuddhI nAmaM amacce jAva rajadhurAciMtae yAvi hotthA jAva samaNovAsae / tIse NaM caMpAe nayarIe bahiyA uttarapuratyimeNaM ege pharihodae yAvi hotthA meyavasAruhiramaMsapUyapaDalapoccaDe mayagakalevarasaMchanne amaNune NaM vaNNeNaM jAva phAseNaM se jahAnAmae ahimaDe i vA gomaDe i vA jAva mayakuhiyaviNaTThakimiNavAvaNNadurabhigaMdhe kimijAlAu~le saMsatte asuivigayabIbhacchadarisaNijje / bhaveyArUve siyA ? no iNaDhe samaDhe / etto aNir3hatarAe ceva jAva gaMdheNaM pnntte| (98) tae NaM se jiyasattU rAyA annayA kayAi hAe kayabalikamme jAva appamahagyAbharaNAlaMkiyasarIre bahUrhi Isara nAva satthavAha - pamiIhiM saddhiM bhoyaNamaMDavaMsi bhoyaNavelAe suhAsaNavaragae viulaM asaNaM 4 jAva viharai jimiyabhuttuttarAgae jAva suibhae tasi vipulaMsi asaNAMsa 4 jAva jAyavimhae te bahave Isara jAva pabhiIe evaM vayAsIaho NaM devANuppiyA ! ime maNunne asaNaM 4 vaNNeNaM uvavee jAva phAseNaM
Page #149
--------------------------------------------------------------------------
________________ nAyAmprakAo ubaveSa astAyaNije visAyaNije pINaNije dIvaNije dappaNije mayeNijje biMhaNije savvidiyagAyapalhAyaNijje / tae NaM te bahave Isara jAna pabhiyao jiyasattuM evaM vayAsI - saheSa NaM sAmI ! jaNNaM tubbhe bayaha - aho NaM ime maNunne asaNe 4 vaNNeNaM savaveSa jAva parahAyaNi / tara NaM jiyasattU subuddhiM amacaM evaM vayAsI - aho NaM subuddhI ! ime mantre asaNe 4 jAva palhAyaNijje / tara NaM subuddhI jiyasattussa rano eyamahaM no ADhAi jAva tusiNIe saMciTThai / tae NaM jiyasattU subuddhiM docaMpi tacaMpi evaM vayAsI - aho NaM subuddhI ! ime maNunne taM caiva jAva palhAyaNijje / tae NaM se subuddhI amace doghaMpi tacaMpi evaM vutte samANe jiyasattuM rAyaM evaM vayAsI - no khalu sAmI ! amhaM eyaMsi maNunnaMsi asaNaMsi 4 kei vimhae / evaM khalu sAmI ! surabhisA vi poggalA durabhisaddattAe pariNamaMti durabhisaddA vi poggalA surabhi saddattAe pariNamaMti / surUvA vi poggalA durUvattAe pariNamaMti durUvA vi poggalA suruvattAe pariNamati / surabhigaMdhA vi poggalA durabhigaMdhattAe pariNamaMti durabhigaMdhA vi poggalA surabhigaMdhattA pariNamati / surasA vi poggalA durasattAe pariNamaMti durasA vi poggalA surasattApa pariNamati / suhaphAsA vi poggalA duhapAsattAe pariNamati duhaphAsA vi poggalA suhaphAsattAe pariNamati / paMogavIsasA pariNayA vi ya NaM sAmI ! poggalA pannattA / tae NaM jiyasattU subuddhissa amaJcassa evamA ikkhamANassa 4 eyamahaM no ADhAi no pariyANaM tusiNIe saMcivai / tae NaM se jiyasattU annayA kayAi vhAe AsakhaMdhavaragae mahayAbhaDacaDagaraAsavAINiyAe nijjAyamANe tassa pharihodayassa adUrasAmaMteNaM vIIvayai / tae NaM jiyasattU tassa pharihodagassa asubheNaM gaMdheNaM abhibhUpa samANe saeNaM uttarijjapaNaM AsagaM pihei egaMtaM avakkamai 2 bahave Isara jAva pabhiio evaM vayAsI - aho NaM devANuppiyA ! ime pharihodae amaNunne vaNNeNaM 4 se jahAnAmae ahimaDe i vA jAva amaNAmatarAe ceva / tae NaM te bahave rAIsara jAva pabhiyao evaM vayAsI - tahevaNaM 136 [XII.98
Page #150
--------------------------------------------------------------------------
________________ XII.98] nAyAdhammakahAo 137 taM sAmI ! jaNaM tumbhe evaM vayaha - aho NaM ime pharihodae amaNune vaNNeNaM 4 se jahAnAmae ahimaDe i vA jAva amaNAmatarAe ceva / vae NaM se jiyasattu subuddhiM amacaM evaM vayAsI - aho NaM subuddhI ! ise pharihodae amaNunne vaNNeNaM 4 se jahAnAmae ahimaDe i vA jAva amaNAmatarAe ceva / tae gaM se subuddhI amacce jAva tusiNIe sAMcadvai / tae NaM se jiyasattU rAyA subuddhiM amaJcaM doccaMpi tathaMpi evaM vayAsI - aho NaM taM caiva / tae NaM se subuddhI amo jiyasattuNA ranA doccaMpi taccapi evaM vutte samANe evaM vayAsIno khalu sAmI ! amhaM eyaMsi pharihodagaMsi kei vimhae / evaM khalu sAmI ! surabhisahA vi poggalA dunbhisahattAe pariNamaMti taM ceva jAva paogavIsasApariNayA vi ya NaM sAmI ! poggalA pannattA / tae NaM jiyasatta subuddhiM evaM vayAsI-mA NaM tumaM devANuppiyA! appANaM ca paraM ca tadubhayaM ca bahUhi ya asabbhAvubhAvaNAhiM micchattAbhiniveseNa ya vuggAhemANe vuppAemANe viharAhi / tae NaM subuddhissa imeyArUve ajjhathie 4 samuppajjitthA- aho NaM jiyasattU saMte tacce tahie avitahe sabbhUe jiNapannatte bhAve no uvalabhai / taM seyaM khalu mama jiyasattussa rano saMtANaM taccANaM vahiyANaM avivahANaM sabbhUyANaM jiNapannattANaM bhAvANaM abhigamaNaTThayAe eyama uvaaynnaavette| evaM saMpehei 2 paccaiehiM purisehiM saddhiM aMdarAvaNAo navae ghaDae ya paDae ya geNhai 2 saMjhAkAlasamayAMsa paviralamaNussaMsi nisaMtapaDinisaMtasi jeNeva pharihodae teNeva uvAgacchai 2 2 pharihodagaM geNhAvei 2 navaesu ghaDaesu gAlAvei 2 navaesu ghaDaesu pakkhivAvei 2 sajjakhAraM pakkhivAvei laMchiyamudie kArAvei 2 sattarattaM parivasAvei 2 doccapi navaesu ghaDaesu gAlAvei 2 navaesu ghaDaesu pakkhivAvei 2 sajjakhAraM pakkhivAvei 2 laMchiyamuhie kArAvei 2 sattarattaM parivasAvei 2 tacaMpi navaesu ghaDaesu jAva saMvasAvei / evaM khalu eeNaM uvAeNaM aMtarA gAlAvemANe aMtarA pakkhivAvemANe aMtarA ya vasAvemANe sattasatta ya rAiMdiyAiM parivasAvei /
Page #151
--------------------------------------------------------------------------
________________ "138 nAyAdhammakahAo [XII.98tae NaM se pharihodae sattamaMsi sattayaMsi pariNamamANaMsi udagarayaNe jAe yAvi hotthA acche patthe jacce taNue phAliyavaNNAbhe vaNNeNaM uvavee 4 AsAyaNije jAva savvidiyagAyapalhAyaNije / tae NaM subuddhI jeNeva se udagarayaNe teNeva uvAgacchai 2 karayalaMsi AsAdei 2 taM udagarayaNaM vaNNeNaM uvaveyaM 4 AsAyaNijjaM jAva savvidiyagAyapalhAyaNijaM jANittA hatuDhe bahUhiM udagasaMbhAraNijjehiM davve hiM saMbhArei 2 jiyasattussa ranno mANiyapariyaM sahAvei 2 evaM vayAsI- tuma NaM devANuppiyA! imaM udgarayaNaM geNhAhi 2 jiyasattussa rano bhoyaNavelAe uvaNejjAsi / tae NaM se pANiyagharie subuddhissa eyamaDhe paDisuNei 2 taM udagarayaNaM gehai 2 jiyasattussa rano bhoyaNavelAe uvaTThavei / tae NaM se jiyasattU rAyA taM vipulaM asaNaM 4 AsAemANe jAva viharai jimiyabhuttuttarAgae vi ya NaM jAva paramasuibhae taMsi udagarayAMsi jAyavimhae te bahave rAIsara jAva evaM vayAsI-- aho NaM devANuppiyA ! ime udagarayaNe acche jAva sakviAdiyagAyapalhAyaNijje / tae NaM te bahave rAIsara jAva evaM vayAsI- taheva NaM sAmI ! jaNNaM tumbhe vayaha jAva evaM ceva palhAyaNije / tara jiyasattU rAyA pANiyapariyaM sahAvei 2 evaM vayAsI- esa NaM lume devAguppiyA! udagarayaNe kao AsAie ? tae NaM se pANiyaparie jiyasattuM evaM vayAsI-esa NaM sAmI ! mae udagarayaNe subuddhissa aMtiyAo AsAie / tae gaM jiyasattU subuddhiM amacaM sahAvei 2 evaM vayAsIaho NaM subuddhI ! keSAM kAraNeNaM ahaM taba aNiDhe 5 jeNaM tumaM mama kallAkalliM bhoyaNavelAe imaM udagarayaNaM na ubaTTavesi ? taM esa NaM tume devANuppiyA ! udagarayaNe kao uvaladdhe ? tae NaM subuddhI jiyasa evaM vayAsI - esa NaM sAmI ! se pharihodae / tae NaM se jiyasattU subuddhi evaM payAsI - keNaM kAraNeNaM subuddhI ! esa se pharihodae ? tae NaM subuddhI jiyasattuM evaM vayAsI- evaM khalu sAmI ! tunbhe tayA~ mama evamAiklamANassa 4 payamahaM no sahahaha / tae NaM mama imeyArUve ajjhatyie 4aho NaM jiyasattU saMte jAva bhAne no sahahAi no pattiyai no roSai /
Page #152
--------------------------------------------------------------------------
________________ -XII.98] nAeAdhammakAo -- saMbe khalu mama jiyasattussa rano saMtANaM gAva sambhUyANaM jiNapannattANaMbhAvANaM abhigamaNaTTayAe eyama uvAyaNAvettae / evaM saMpehema 2 taM caiva jAva pANiyaghariyaM sahAvemi 2 evaM vadAmi - turma NaM devANuppiyA ! udgarayaNaM jiyasattussa rano bhoyaNavelAe ubagehi / taM eeNaM kAraNeNaM sAmI ! esa se pharihodae / tae NaM jiyasattU rAyA subuddhissa evamAha - kkhamANassa 4 emaTThe no saddahai 3 asaddahamANe apattiyamANe aroemANe agbhitaraThANijje purise sahAvei 2 evaM kyAsI - gacchaha NaM tunbhe devANupiyA ! aMtarAvaNAo navae ghaDae paDae ya geNhaha jAva udgasaMbhAraNisnehiM davvehiM saMbhAreha / tevi taheva saMbhAreti 2 jiyasattussa uvarNeti / tae NaM se jiyasattU rAyA taM udgarayaNaM karayalaMsi AsAei AsAyaNi jAba savvidiyagAyapalhAyaNijjaM jANittA subuddhiM amacaM sahAvei 2 evaM vayAsI subuddhI ! ee NaM tume saMtA taccA jAva sabhUyA bhAvA kao uvaladdhA ? tae NaM subuddhI jiyasattuM evaM vayAsI ee NaM sAmI ! mae saMtA jAva bhAvA jiNavayaNAo uvaladdhA / tae NaM jiyasattU subuddhiM evaM bayAsI - taM icchAmi NaM devANuppiyA ! taba aMtie jiNavayaNaM nisAmittae / tae NaM subuddhI jiyasattussa vicittaM kevalipannattaM cAjjAmaM dhammaM parikahei tamAikkhai jahA - jIvA baijjhati jAva paMcANuvvayAI / tae NaM jiyasattU subuddhissa aMtie dhammaM socA nisamma haTThatu subuddhiM amacaM evaM vayAsI - saddahAmi NaM devANuppiyA ! niggaMthaM pAtrayaNaM 3 jAva seyaM tubhe vaha / taM icchAmi NaM tava aMtie paMcANuvvaiyaM sattasikkhAvaiyaM jAva uvasaMpajjittANaM viharittae / ahAsuhaM devANuppiyA ! mA paDibaMdhaM / tae NaM se jiyasattU subuddhissa aMtie paMcANuvvaiyaM jAva duvAlasavihaM sAvayadhammaM paDivajjai / tae NaM jiyasattU samaNovAsae jAe ahigayajIvAjIve jAva paDilA bhemANe viharai / teNaM kAle 2 therAgamaNaM / jiyasattU rAyA subuddhI ya niggacchai / subuddhI dhammaM socA jaM navaraM jiyasataM ApucchAmi jAva pavvayAmi / ahAsuhaM devANuppiyA ! tae NaM se subuddhI jeNeva jiyasattU teNeva uvAgacchai 2 evaM vayAsI - - - 139
Page #153
--------------------------------------------------------------------------
________________ 140 nAyAdhammakahAo XII,99evaM khalu sAmI ! mae therANaM aMtie dhamme nisaMte / se vi ya dhamme icchie paDicchie 3 / tae NaM ahaM sAmI ! saMsArabhauvigge bhIe jAva icchAmi NaM tubbhehiM abbhaNunAe jAva pvvitte| tae NaM jiyasattU subuddhiM evaM vayAsI - acchasu tAva devANuppiyA ! kaivayAiM vAsAiM urAlAI jAva bhuMjamANA / tao pacchA egaryo therANaM aMtie muMDe bhavittA jAva pavvaissAmo / tae NaM subuddhI jiyasattussa ranno eyamaDhe paDisuNei / tae NaM tassa jiyasattussa ranno subuddhiNA saddhiM vipulAI mANussagAI jAva paJcaNubbhavamANassa duvAlasa vAsAI viiiktaaii| teNaM kAleNaM 2 theraagmnnN| jiyasattU dhammaM socA evaM jaM navaraM devANuppiyA! subuddhiM AmaMtemi jeTTaputtaM rajje ThAvemi tae NaM tumbhaM aMtie jAva pavvayAmi / ahAsuhaM devANuppiyA / tae NaM jiyasattU rAyA jeNeSa sae gihe teNeva uvAgacchai 2 subuddhiM sahAvei 2 evaM vayAsI- evaM khalu mae therANaM jAva pavvayAmi / tuma NaM kiM karesi ? tae NaM subuddhI jiyasattuM evaM vayAsI jAva ke anne AdhAre vA jAva pavvAmi / taM jai NaM devANuppiyA jAva pavvAhi / gacchaha NaM devANuppiyA ! jeTTaputtaM ca kuTuMbe ThAvehi 2 sIyaM duruhittANaM mamaM aMtie sIyA jAva pAunbhavai / tae NaM jiyasattU koDuMbiyapurise sahAvei 2 evaM vayAsI - gacchaha NaM tubbhe devANuppiyA ! adINasattussa kumArassa rAyAbhiseyaM uvaTThaveha jAva abhisiMcaMti jAva pavvaie / tae NaM jiyasattU ekkArasa aMgAI ahijai bahUNi vAsANi pariyAo mAsiyAe saMlehaNAe jAva siddhe / tae NaM subuddhI ekArasa aMgAI ahijittA bahuNi vAmANi jAva siddhe / ___ evaM khalu jaMbU / samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM bArasamassa nAyajjhayaNassa ayamaDhe pannatte tti bemi / / ||baarsmN nAyajjhayaNaM samattaM // 12 //
Page #154
--------------------------------------------------------------------------
________________ 141 -XIII.99] nAyAdhammakahAo ||tersmN aljhynnN|| (99) jai NaM bhaMte ! samaNeNaM jAva saMpatteNaM bArasamassa ayamaDhe paznatte terasamassa ke aTe pannatte ? evaM khalu jaMbU ! teNaM kAleNaM 2 rAyagihe nayare guNasilae ceie samosaraNaM parisA niggayA / teNaM kAleNaM 2 sohamme kappe dahuraivaDiMsae vimANe sabhAe suhammAe dahuraMsi sIhAsaNaMsi duhure deve cAhiM sAmANiyasAhassIhiM cauhiM aggamAhisIhiM saMparisAhiM evaM jahA sUriyAme jAva divvAiM bhogabhogAI bhuMjamANe viharai imaM ca NaM kevalakappaM jaMbuddIvaM dIvaM viuleNaM ohiNA AbhoemANe 2 jAva naTTavihiM uvadaMsittA paDigae jahA suuriyaabhe| bhaMte ! tti bhagavaM goyame samaNaM 3 vaMdai namasai 2 evaM vayAsI - aho NaM bhaMte ! daDure deve mahiDDie 6 / duhurassa NaM bhaMte ! devassa sA divvA deviDDI 3 kahiM gayA? kahiM paviTThA ? goyamA ! sarIraM gayA sarIraM aNupaviTThA kuuddaagaardittuNto|dhu. reNaM bhaMte ! deveNaM sA divvA deviDDI 3 kinnA laddhA jAva abhisamannAgayA ? evaM khalu goyamA ! iheva jaMbuddIve 2 bhArahe vAse rAyagihe guNasilae ceie seNie rAyA / tattha NaM rAyagihe naMde nAma maNiyAraseTThI parivasai aDDe ditte / teNaM kAleNaM 2 ahaM goyamA ! samosaDDe parisA niggayA seNie vi niggae / tae NaM se naMde maNiyAraseTThI imIse kahAe laDhe samANe vhAe pAyacAreNaM jAva pajjuvAsai / naMde dhamma soccA samaNovAsae jAe / tae NaM ahaM rAyagihAo paDinikkhaMte bahiyA jaNavayavihAraM viharAmi / tae NaM se naMdamaNiyAraseTThI annayA kayAi asAhudaMsaNeNa ya apajjuvAsaNAe ya aNaNusAsaNAe ya asussUsaNAe ya sammattapajjavehi parihAyamANohiM 2 micchattapanavehiM parivaDDamANehiM 2 micchattaM viSpaDivanne jAe yAvi hotthA / tae NaM naMde maNiyAraseTThI annayA~ kayAi gimhakAlasamayAMsa jeTThAmUlAMsi mAsaMsi aTThamabhattaM parigeNhai 2 posahasAlAe jAva viharai / tae NaM naMdassa aTThamabhattaMsi pariNamamANaMsi taNhAe chuhAe ya abhibhUyassa samANassa imeyArUve ajjhathie 4 - dhanA gaM te jAva Isarapabhiyao jesi NaM rAyagihassa bahiyA bahUo vAvIo
Page #155
--------------------------------------------------------------------------
________________ 142 mAyAdhammakahAo [XIII.99pokkhariNIo jAva sarasarapaMtiyAo jattha NaM bahujaNo NhAi ya piyai ya pANiyaM ca saMvahai / taM seyaM khalu mama kallaM seNiyaM rAyaM ApucchittA rAyagihassa bahiyA uttarapurathime disIbhAge benmArapavvayassa adUrasAmaMte vatthupADhagaroiyaMsi bhUmibhAgasi naMdaM pokkhariNiM khaNAvettae ttikaTu evaM saMpehei 2 kallaM jAva posahaM pArei 2 pahAe kayabalikamme mittanAi jAva saMparibuDe mahatthaM jAva pAhuDaM rAyArihaM geNhai 2 jeNeva seNie rAyA teNeva uvAgacchai jAva pAhuDaM uvaTThavei 2 evaM vayAsI - icchAmi NaM sAmI ! tubbhehiM abbhaNunnAe samANe rAyagihassa bahiyA jAva khaNAvettae / ahAsuhaM devANuppiyA / tae NaM se naMde seNieNaM ranA abbhaNunAe samANe haTTatuDhe rAyagihaM nagaraM majhamajheNaM niggacchai 2 vatthupADhayaroIyAMsa bhUmibhAgasi naMdaM pokkharaNiM khaNAveuM payatte yAvi hotthA / vae NaM sA naMdA pokkharaNI aNupuvveNaM khammamANA 2 pokkhareNI jAyA yAvi hotthA cAukoNA samatIrA aNupuvvaM sujAyavappasIyalajalA saMcchannapattabhisamuNAlA bahuuppalapaumakumudanaliNasubhagasogaMdhiyapuMDarIyamahApuMDarIyasayapatasahassarpattapupphaphalakesarovaveyA parihatthabhamaMtamattachappayaaNegasauNagaNamiguNaviyariyasaddanaiyamahurasaranAiyA pAsAIyA 4 / tae NaM se naMde maNiyAraseTThI naMdAe pokkhariNIe caudiAsa cattAri vaNasaMDe roSAvei / tae NaM te vaNasaMDA aNupuvveNaM sArakkhinamANA saMgovijamANA saMvaDDijamANA ya vaNasaMDA jAyA kiNhA jAva niuraMbabhUyA pattiyA puphiyA jAva uvasobhemANA 2 ciTThati ! tae NaM naMde purathimille vaNasaMDe egaM mahaM cittasabhaM karAvei 2 aNegakhaMbhasayasaMnivilu pAsAiyaM 4 / tattha NaM bahUNi kiNhANi ya jAva sukilANi ya kaTThakammANi ya potthakammANi ya cittaleppagaMthimaveDhimapurimasaMghAimAI uvadaMsijjamauNAI 2 ciTThati / tattha NaM bahUNi AsaNANi ya sayaNANi ya atthuyapaJcatthuyAI ciTThati / tattha NaM bahave naDA ya naTTA ya jAva dinabhaIbhattaveyaNA tAlAyarakammaM karemANA viharati / rAyagihaviNiggao tattha NaM bahujaNo tesu puvvannatthesu AsaNasayaNesu saMnisaNNo ya saMtuyaTTo
Page #156
--------------------------------------------------------------------------
________________ -XII.99] nAyAdhammakahAo 143 ya suNamANo ya pecchamANo ya sAhemANo ya suhaMsuheNaM viharai / tae NaM naMde dAhiNille vaNasaMDe egaM mahaM mahANasasAlaM kArAvei aNegakhaMbha jAva rUvaM / tattha NaM bahave purisA dinnabhaibhattaveyaNA viulaM asaNaM 4 uvakkhaDeMti bahUNaM samaNamAhaNaatihikivaNavaNImagANaM paribhAemANA 2 viharaMti ! tae NaM naMde maNiyAraseTThI paJcatthimille vaNasaMDe egaM mahaM tigicchiyasAlaM karei aNegakhaMbhasaya jAva paDirUvaM / tattha NaM bahave vejjA ya vejaputtA ya jANuyA ya jANuyaputtA ya kusalA ya kusalaputtA ya dinnabhaibhattaveyaNA bahUNaM vAhiyANa ya gilANANa ya rogiyANa ya dubbalANa ya teicchakammaM karemANA viharati / anne ya tattha bahave purisA dinabhai0 tesiM bahuNaM vAhiyANa ya rogiyagilANadubbalANa ya osahabhesababhattapANeNaM paDiyArakammaM karemANA viharati / tae NaM naMde uttarille vaNasaMDe egaM mahaM alaMkAriyasabhaM kArei aNegakhaMbhasaya jAva paDirUvaM / tattha NaM bahave alaMkAriyamaNussA dinabhaibhattapANA bahUNaM samaNANa ya mAhaNANa ya sanAhANa ya aNAhANa ya gilANANa ya rogiyANa ya dubbalANa ya alaMkAriyakammaM karemANA 2 viharati / tae NaM tIeM naMdAe pokcariNIe bahuve saNAhA ya aNAhA ya paMthiyA ya pahiyA ya karoDiyA~ taNahArA pattahArA kaTThahArA appegaiyA vhAyaMti appegaiyA pANiyaM piyaMti appegaiyA pANiyaM saMvahaMti appegaiyA visajjiyaseyajalamalaparissamanihakhuppivAsA suhaMsuheNaM viharati / rAyagihaniggao vi ettha bahujaNo kiM te jalaramaNavivihamajaNakayalilayAharayakusumasattharayaaNegasauNagaNakayaribhiyasaMkulesu suhaMsuheNaM abhiramamANo 2 vihri| tae NaM naMdAe pokkhariNIe bahujaNo vhAyamANo ya pIyamANo ya pANiyaM ca saMvahamAyo ya annamannaM evaM vayAsI - dhanne maM devANuppiyA ! naMde maNiyAraseTThI krayatthe jAva jammajIviyaphale jassa paM imeyArUvA naMdA pokkhariNI cAukoNA jAva paDirUvA jassa NaM purathimille taM ceva savaM cAsu bi vaNasaMDesu jAva rAyagihaviNiggao jattha bahujaNo AsaNesu ma sagaNesu ba samisaNyo ya saMtuyaTTo ya precchamANo ma sAhemANo ca
Page #157
--------------------------------------------------------------------------
________________ nAyAdhammakahAo [XIIL.100suhaMsuheNaM viharai / taM dhanne kayatye kayalakkhaNe kayapuNNe kayA NaM loyA suladdhe mANussae jammajIviyaphale naMdassa mANayArassa / tae NaM rAyagihe siMghADaga jAva bahujaNo annamannassa evamAikkhai 4 - dhanne NaM devANuppiyA! naMde maNiyAre so ceva gamao jAva suhaMsuheNaM viharai / tae NaM se naMde maNiyAre bahujaNassa aMtie eyamaDhe socA nisamma haTThatuDhe dhArAhayakayaMbakaM piva samUsaviyaromakUve paraM sAyAsokkhamaNubhavemANe viharai / (100) tae NaM tassa naMdassa maNiyArasehissa annayA kayAi sarIragaMsi solasa royAyaMkA pAunbhUyA taMjahA- sAse kAse jare dAhe kucchisUle bhagaMdare / arisA ajIrae dihImuddhasUle akArae // 1 // acchiveyaNA kaNNaveyaNA kaMDU daiudare koDhe // tae NaM se naMde maNiyAraseTThI solasahiM royAyaMkehiM abhibhUe samANe koDuMbiyapurise sahAvei 2 evaM vayAsI- gacchaha NaM tumbhe devANuppiyA ! rAyagihe nayare siMghADaga jAva pahesu mahayA 2 saheNaM ugghosemANA 2 evaM vayaha-evaM khalu devANuppiyA! naMdassa maNiyArassa sarIragaMsi solasa royAyakA pAunbhUyA taMjahA - sAse jAva koDhe / taM jo NaM icchai devANuppiyA ! vijo vA vinaputto vA jANuo vA 2 kusalo vA 2 naMdassa maNiyArassa tesiM ca NaM solasaNhaM royAyaMkANaM egamavi royAyaMkaM uvasAmittae tassa NaM naMde maNiyAre viulaM atthasaMpayANaM dalayai tikaTu dozcapi tazcaMpi ghosaNaM ghoseha 2 eyamANattiyaM paJcappiNaha tevi taheva paJcappiNaMti / tae NaM rAyagihe imeyArUvaM ghosaNaM socA nisamma bahave vejjA ya vejaputtA ya jAva kusalaputtA ya satthakosahatthagayA ya siliyAhatthagayA ya guliyAhatthagayA ya osahabhesajjahatthagayA ya saehiM 2 gihehito nikkhamaMti 2 rAyagihaM majhamajheNaM jeNeva naMdassa maNiyArasehissa gihe teNeva uvAgacchaMti 2 naMdassa maNiyArassa sarIragaM pAsaMti 2 tesiM royAyaMkANaM niyANaM pucchaMti 2 naMdassa maNiyArassa bahuhiM ucalaNehi ya uvvaTTaNehi ya siNehapANehi ya vamaNehi ya vireyaNehi ya seyaNehi ya avahaNehi ya
Page #158
--------------------------------------------------------------------------
________________ -XII.100] nAyAdhammakahAo _145 avaNhAvaNehi ya aNuvAsaNAhi ya batthikammehi ya nirUhehi ya sirAvehehi ya tacchaNAhi ya pacchaNAhi ya sirAbatthIhi ya tappaNAhi ya puMDavAehi ya challIhi ya vallIhi ya mUlehi ya kaMdehi ya pattehi ya pupphehi ya phalehi ya bIehi ya siliyAhi ya guliyAhi ya osahehi ya bhesajehi ya icchaMti tesiM solasaNhaM royAyaMkANaM egamavi royAyakaM uvasAmittae no ceva NaM saMcAeMti uvasAmettae / tae NaM te bahave vijA ya 6 jAhe no saMcAeMti tesiM solasaNhaM royAyaMkANaM egamavi royAyakaM uvasAmittae tAhe saMtA taMtA jAva paDigayA / tae NaM naMde maNiyAre tehiM solasehiM royAyaMkehiM abhibhUe samANe naMdAe pukkhariNIe mucchie 4 tirikkhajoNiehiM nibaddhAue baddhapaesie aTTaduiTTaSasaTTe kAlamAse kAlaM kiccA naMdAe pokkhariNIe dahurIe kucchisi duhurattAe uvavanne / tae NaM naMde daihure gambhAo vippamukke samANe umukkabAlabhAve vinAyapariNayamitte jovvaNagamaNuppatte naMdAe pokkhariNIe abhiramamANe 2 viharai / tae NaM naMdAe pokkhariNIe bahujaNo NhAyamANo ya piyaI ye pANiyaM ca saMvahamANo annamanaM evamAikkhai 4- dhanne NaM devANuppiyA ! naMde maNiyAre jassa NaM imeyArUvA naMdA pukkhariNI cAukoNA jAva paDirUvA jassa NaM purathimille vaNasaMDe cittasabhA aNegakhaMbha taheva catvAri sabhAo jAva jammajIviyaphale / vae NaM tassa dahurassa taM AbhakkhaNaM 2 bahujaNassa aMtie eyamadaM socA nisamma imeyArUve anjhathie 4 samuppajjitthA - se kahiM manne bhae imeyArUve sahe nisaMtapuvve tikaTu subheNaM pariNAmeNaM jAva jAIsaraNe samuppanne pudhvajAI sammaM samAgacchai / tae NaM tassa duhurassa imeyArUve anjhathie 4-evaM khalu ahaM iheva rAyagihe nayare naMde nAma maNiyAre aDDe / teNaM kAleNaM 2 samaNe bhagavaM mahAvIre iha samosaDDe / tae NaM mae samaNassa 3 aMtie paMcANuvvaie sattasikkhAvaie jAva paDivanne / tae NaM ahaM annayA kayAi asAhudaMsaNeNaM ya jAva micchattaM vippaDivanne / tae NaM ahaM annayA kayAiM gimhakAlasamayasi jAva uvasaMpanjittANaM viharAmi
Page #159
--------------------------------------------------------------------------
________________ 146 nAyAdhammakAo [ XT11.100 evaM java ciMtA ApucchaNA naMdApukkhariNI vaNasaMDA sahAo taM caiva savvaM jAba naMdAe dahurattAe uvavanne / taM aho NaM ahaM ahanne apuNNe akayapuNNe niggaMthAo pAvayaNAo naTThe bhaTThe paribbhaTThe / taM seyaM khalu mamaM sayameva puvvapaDivannAI paMcANuvvayAI uvasaMpajittANaM viharittae / evaM saMpehei 2 puJvapaDivannAI paMcANuvvayAI jAva Aruhai 2 imeyArUvaM abhiggahaM abhigives - kappai me jAvajjIvaM chaTuMchadveNaM aNikkhitteNaM appANaM bhAvemANassa viharittae / chaTThassa vi ya NaM pAraNagaMsi kappai me naMdAe pokkhariNIe pariperaMtesa phAsueNaM NhANodaeNaM ummahaNAloliyAhi ya vittiM kappemA Nassa viharittae / imeyArUvaM abhiggahaM abhigeNhai jAvajIvAe chaTThachaTThe jAva viharai / teNaM kAleNaM 2 ahaM goyamA ! 1 guNasilae samosar3e parisA nimgayA / tae NaM naMdAe pokkhariNIe bahujaNo vhAi 3 annamannaM jAva samaNe 3 iheva guNasilae ceie samosaDDhe / taM gacchAmo NaM devANuppiyA ! samaNaM 3 vaMdAmo jAva pajjuvAsAmo / evaM 1 ihabhave parabhave yahiyAe jAva ANugAmiyattAe bhavissai / tae tarasa dahurassa bahujaNassa aMtie eyamahaM soccA nisamma ayameyArUve ajjhathie 4 samupajjatthA - evaM khalu samaNe 3 samosaDhe / taM gacchAmi NaM vaMdAmi / evaM saMpehei 2 naMdAo pukkhariNIo saNiyaM 2 uttarei jeNeva rAyamagge teNeva uvAgacchai 2 tAe ukkiTThAe 5 dahuragaIe vIIvayamANe jeNeva mamaM aMtie teNeva pahArettha gamaNAe / imaM caNaM seNie rAyA bhiMbhasAre vhAe kayakouya jAva savvAlaMkAravibhUsie hatthikhaMdhavaragae sakoreMTa malladA meNaM chatteNaM dharijjamANeNaM seyavaracAmarehi ya uddhavvamANe hiM iyagayaraha0 mahayA bhaDacaDagaracA uraMgiNIe seNAe saddhiM saMparivuDe mama pAyavaMdae havvamAgacchai / tae NaM se dahure seNiyassa ranno egeNaM AsakisoraeNaM vAmapAeNaM ate samANe aMta nigghAie kae yAvi hotthA / tae NaM se dahure athAme abale avIrie apurisakkAra parakkame adhAraNinamittikaTTu egatamavakkamai karathaila jAva evaM bayAsI - namotthu NaM arahaMtANaM java saMpattANaM / namotthu NaM mama dhammAyariyassa jAva saMpAviukAmassa |
Page #160
--------------------------------------------------------------------------
________________ -XIV.101] nAyAdhammaka hAo puvvipi ya NaM mae sajaNassa 3 aMtie thUlae pANA ivAe paJcakhAe bAva thUlae pariggahe paJcakakhAe / taM iyANipi tasseva aMtie savvaM pANAivAyaM paJcakakhAmi jAva savvaM pariggahaM paJcakakhAbhi jAvajjIvaM savvaM asaNaM 4 paJcakkhAmi jAvajjIvaM jaMpi ya imaM sarIraM iTuM kaMta jAva mA phusaMtu eyaMpi ya NaM carimehiM UsAsehiM vosirAmi ttikaTTu / ta se dahure kAlamAse kAlaM kiyA jAva sohamme kappe daravarDisae ubavAyasabhAe dadduradevattAe uvavanne / evaM khalu goyamA ! daddureNa sA divvA deviDDI laddhA 3 / daddurasta NaM bhaMte ! devassa kevaiyaM kAlaM ThiI pannattA ? goyamA ! cattAri paliovamAI ThiI pannattA / dahure NaM bhaMte ! deve tAo devalogAo AukkhaeNaM ThiikkhaeNaM kahiM gacchihii kahiM uvavajjihii ? goyamA / seNaM daddure deve mahAvidehe vAse sijjhihii bujjhihi mucihii jAva aMta karehii | 147 evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM verasamassa nAyajjhayaNassa ayamaTThe pannatte tti bemi 11 // terasamaM nAyajjhayaNaM saMmattaM // 13 // || codasamaM ajjhayaNaM // ( 101 ) jai NaM bhaMte ! samaNeNaM jAva saMpatteNaM terasamassa nAyajjhayaNassa ayamaTThe pannatte codasamassa ke aTThe pannatte ? evaM khalu jaMbU ! teNaM kAleNaM 2 tethelipuraM nAma naiyaraM / pamayavaNe ujjANe / kaNagarahe rAyA / tarasa NaM kaNagarahassa paumAvaI devI / tassa NaM kaNagarahassa ranno teyaliputte nAmaM amace sAmadaMDabheyaniuNe / tattha NaM te yalipure kalAde nAmaM mUsiyAradArae hotthA aDDhe jAva aparibhUe / tassa NaM bhaddA nAmaM bhAriyA / tassa NaM kalAyasa mUsiyA radAragassa dhUyA bhaddAe aMtayA poTTila nAmaM dAriyA hotthA rUveNa ya ukkiTThA jAva ukkiTThasarIrA / tae NaM sA poTTilA dAriyA annayA kayAi vhAyA savvAlaMkAravibhUsiyA
Page #161
--------------------------------------------------------------------------
________________ nAyAdhammaka hAo [XIV.101 ceDiyA cakkavAla saMparivuDA uppi pAsAyavaragayA AgAsa talagaMsi kaNagatiMdUsaNaM kalamANI 2 viharai / imaM ca NaM teyaliputte amace pahAe AsakhaMdhavaragae mahayA bhaDacaDagara0 AsavAhaNiyAe nijjAyamANe kalAryassa mUsiyAradAraMgassa gihassa adUrasAmaMteNaM vIIvayai / tae NaM se teyaliputte amace mUsiyAradAragAgihassa adUrasAmaMteNaM bIIvayamANe 2 pohilaM dAriyaM uppi AgAMsatalagaMsi kaNagatiMdUsaeNaM kalimANIM pAsai 2 pohilAe dAriyAe ruve ya jAva ajjhovavanne koTuMbiyapurise sahAvei 2 evaM vayAsIesa NaM devANupiyA ! kassa dAriyA kiMnAmadhejjA vA ? tae NaM koDaMbiyapurisA teyaliputtaM evaM vayAsI - esa NaM sAmI ! kalAyassa mUsiyAradArayassa dhUyA bhaddAe attayA poTTilA nAmaM dAriyA rUveNa ya jAva ukkiTThasarIrA / tae NaM se teyaliputte AsavahaNiyAo paDiniyatte samANe abbhitaraThANijje purise saddAvei 2 evaM vayAsI - gacchaha NaM tubbhe devANuppiyA ! kalAyassa 2 dhUyaM bhaddAe attayaM poTTilaM dAriyaM mama bhAriyattAe vareha / tae NaM te abhitaraThANijjA purisA te yaliNA evaM vRttA haTThA karayala * tahatti jeNeva kalAyassa 2 gihe teNeva uvAgayA / tae NaM se kalA 2 te purise ejamANe pAsai 2 haTTatuTThe AsaNAo anmuTThei 2 saMttaTThapayAI aNugacchai 2 AsaNeNaM uvaNimaMtei 2 Asatthe vIsatthe suhAsaNavaragae evaM vayAsI - saMdisaMtu NaM devANuppiyA ! kimAgamaNa - oyaNaM / tae NaM te abhitaraThANijjA kalAyaM 2 evaM vayAsI - amhe NaM devANupiyA ! tava dhUyaM bhaddAe attayaM poTTilaM dAriyaM teyaliputtassa bhAriyattAe varemo / taM jai NaM jANasi devANuppiyA ! juttaM vA pattaM vA salAhaNijjaM vA sariso vA saMjogo tA dijjau NaM poTTilA dAriyA teyaliputtassa / to bhaNa devANupiyA ! kiM dalAmo sukkaM / tae NaM kalAe 2 te abhitaraThANijje purise evaM bayAsI - esa ceva NaM devANuppiyA ! mama sukaM jannaM teyaliputte mama dAriyAnimitteNaM aNuggahaM karei / te ThANije purise vipuleNaM asaNeNaM 4 puSphavattha jAva mallAlaMkAreNaM sakkArei sammANei paDivisajjei / tae NaM ne purisA kalAyassa 2 gihAo paDiniyattaMti 2 148
Page #162
--------------------------------------------------------------------------
________________ _149 --XIV:102] nAyAdhammakahAo jeNeva teyaliputte amacce teNeva uvAgacchaMti 2 teyaliputtaM eyamaDhe niveiMti / tae Na kalAe.2 annayA kayAiM sohaNasi tihikaraNanakkhattamuhutaMsi poTTilaM dAriyaM NhAyaM savvAlaMkAravibhUsiyaM sIyaM durUhettA mittaNAisaMparivuDe sayAo gihAo paDinikkhamai 2 savviDDIe 4 teyalipuraM nayaraM majhamajjheNaM jeNeva teyalissa gihe teNeva uvAgacchai poTTilaM dAriyaM teyaliputtassa sayameva bhAriyattAe dalayai / tae NaM teyaliputte poTTilaM dAriyaM bhAriyattAe uvaNIyaM pAsai 2 poTTilAe saddhiM paTTayaM durUhai 2 seyApIehiM kalasehiM appANaM majAvei 2 aggihomaM karei 2 pANiggahaNaM karei 2 poTTilAe bhAriyAe mittanAi jAva pariyaNaM viuleNaM asaNapANakhAimasAimeNaM pupphavattha jAva paDivisajjei / tae NaM se teyaliputte poTTilAe bhAriyAe aNuratte aviratte urAlAI jAva vihri| (102) tae NaM se kaNagarahe raje yaratu ya bale ya vAhaNe ya kose ya koTThAgAre ya aMteure ya mucchie 4 jAe 2 putte viyaMgei / appegaiyANaM haitthaMguliyAo chiMdai appegaiyANaM hatthaMguTThae chiNdi| evaM pAyaMguliyAo pauyaMguTThae vi kaNNasaMkulIyAo vi nAsApuDAI phAlei aMgovaMgAI viyaMgei / taeNaM tIse paumAvaIe devIe annayA kayAi puThavarattAvarattakAlasamayaMsi ayameyArUve ajjhathie 4 samuppajitthA - evaM khalu kaNagarahe rAyA rajje ya jAva putte viyaMgei jAva aMgamaMgAI viyaMgei / taM jai NaM ahaM dArayaM payAmi seyaM khalu mama taM dAragaM kaNagarahassa rahassiyayaM ceva sArakkhamANIe saMgovemANIe viharittae ttikaTu evaM saMpehei 2 teyaliputtaM amaJcaM sahAvei 2 evaM vayAsI-evaM khalu devANuppiyA ! kaNagarahe rAyA rajje ya jAva viyaMgei / taM jai NaM ahaM devANuppiyA ! dAragaM payAyAmi tae NaM tuma kaNagarahassa rahassiyayaM ceva aNupuvveNaM sArakkhamANe saMgovemANe saMvaDDehi / tae NaM se dArae umukkabAlabhAve jAva jovvaNagamaNuppatte tava ya mama ya bhikkhAbhAyaNe bhavissai / tae NaM se teyaliputte paumAvaIe eyamaDheM paDisuNei 2 paDigae / tae NaM paumAvaI devI poTTilA ya amaccI samameva ganbhaM geNhai samameva parivahati / tae NaM sA
Page #163
--------------------------------------------------------------------------
________________ 150 nAyAdhammakahAo [XIV.102paThamAvaI navaNhaM mAsANaM jAva piyadasaNaM surUvaM dAragaM payAyA / jaM rayaNiM ca NaM paumAvaI dArayaM payAyA taM rayANiM ca NaM poTTilA vi amaJcI navaNhaM mAsANaM viNipoyamAvannaM dAriyaM payAyA / tae NaM sA paumAvaI devI ammadhAI saddAvei 2 evaM payAsI- gacchaha NaM tumaM ammo ! teyali. puttaM rahassiyayaM ceva sahAvehi / tae NaM sA ammadhAI tahatti paDisuNei 2 aMteurassa avadAreNaM niggacchai 2 jeNeva teyalissa gihe jeNeva teyaliputte teNeva uvAgacchai 2 karayala jAva evaM vayAsI - evaM khalu devANuppiyA ! paumAvaI devI sadAvei / tae NaM teyaliputte ammadhAIe aMtie. eyamaDhe socA haTThatuDhe ammadhAIe sADhe sayAo gihAo niggacchai 2 aMteurassa avadAreNaM rahassiyayaM ceva aNuppavisai 2 jeNeva paulAvaI teNeva uvAgacchai karayala jAva evaM vayAso-saMdisaMtu NaM devANuppiyA ! jaM mae kAyavvaM / tae NaM paumAvaI teyaliputtaM evaM vayAsI - evaM khalu kaNagarahe rAyA jAtra viyaMgei / ahaM ca NaM devANuppiyA! dAragaM pyaayaa| taM tunbhe NaM devANuppiyA ! eyaM dAragaM gehAhi jAva tava mama ya bhikkhAbhAyaNe bhavirasai tikaTu teyaliputtassa hatthe dalayai / tae NaM teyaliputte paumAvaIe hatthAo dAragaM geNhai uttarijeNaM piheI 2 aMteurassa rahassiyayaM avadAreNaM niggacchai 2 jeNeva sae gihe jeNeva poTTilA bhAriyA veNeva uvAgacchai 2 poTilaM evaM vayAsI - evaM khalu devANuppie ! kaNagarahe rAyA raje ya jAva viyaMgei / ayaM ca NaM dArae kaNagarahassa putte paumAvaIe attae / tannaM tumaM devANuppie! imaM dAragaM kaNagarahassa rahassiyayaM ceva aNupuvveNaM sArakkhAhi ya saMgovehi ya saMvaDDehi ya / tae NaM esa dArae umukkabAlabhAve tava ya mama ya paumAvaIe ya AhAre bhavissai tikaTu poTTilAe pAse nikkhivaii 2 poTTilAeM pAsAo taM viNihAyamAvanniyaM dAriyaM geNhai 2 uttarijeNaM piheI 2 aMteurassa avadAreNaM aNuppavisai 2 jeNeva paumAvaI devI teNeva uvAgacchai 2 paumAvaIe devIe pAse ThAvei jAva paDiniggae / tae NaM tIse paumAvaIe aMgapaDi
Page #164
--------------------------------------------------------------------------
________________ -XIV.104] nAyAdhammakahAo 151 yAriyAo paumAvaI devi viNihAyamAvanniyaM dAriyaM payAyaM pAsaMti 2 jeNeva kaNagarahe rAyA teNeva uvAgacchaMti 2 karayala jAva evaM vayAsIevaM khalu sAmI ! paumAvaI devI maelliyaM dAriyaM pyaayaa| tae NaM kaNagarahe rAyA tIse maelliyAe dAriyAe mahayA nIharaNaM karei bahUI logiyAI mayakiccAI karei 2 kAleNaM vigayasoe jaaeN| tae NaM se teyaliputte kallaM koDuMbiyapurise saddAvei 2 evaM vayAsI - khippAmeva cAragasohaNaM jAva ThiipaDiyaM jamhA NaM amhaM esa dArae kaNagarahassa rajje jAe taM hou NaM dArae nAmeNaM kaNagajjhae jAva alaMbhogasamatthe jAe / (103) tae NaM sA poTTilA annayA kayAi teyaliputtassa aNiTThA 5 jAyA yAvi hotthA necchai NaM teyaliputte poTTilAe nAmaMgoyamavi savaNayAe kiMpuNa dasaNaM vA paribhogaM vA / tae NaM tIse poTTilAe annayA kayAiM puvvarattAvarattakAlasamayaMsi imeyArUve ajjhathie 4 jAva samuppanjitthA - evaM khalu ahaM teyalissa punvi iTThA 5 Asi iyANiM aNiTThA 5 jAyA / necchai NaM teyaliputte mama nAma jAva paribhogaM vA ohayamaNasaMkappA jAva jhiyAyai / tae NaM teyaliputte poTTilaM ohayamaNasaMkappaM jAva jhiyAyamANaM pAsai 2 evaM vayAsI - mA NaM tuma devANuppie ! ohayamaNasaMkapNA jAva jhiyAhi / tuma NaM mama mahANasaMsi vipulaM asaNaM 4 uvakkhaDAvehi 2 baNaM samaNamAhaNa jAva vaNImagANaM deyamANI ya davAvemANI ya viharIhi / tae NaM sA poTTilA teyaliputteNaM amaJceNaM evaM vuttA samANI haTThA teyaliputtassa eyamadvaM paDisuNei 2 kallAkalliM mahANasaMsi vipulaM asaNaM 4 jAva davAvemANI vihri| (104) teNaM kAleNaM 2 sunvayAo nAma ajAo iriyAsamiyAo bhAva guttabaMbhacAriNIo bahussuyAo bahuparivArAo punvANupuvi caramANIo jeNAmeva teyalipure nayare teNeva uvAgacchaMti 2 ahApaDirUvaM uggahaM ogiNhaMti 2 saMjameNaM tavasA appANaM bhAvemANIo viharati / tae NaM tAsi suvvayANaM ajANaM ege saMghADae paDhamAe porisIe sajjhAyaM karei jAva aDamANIo teyalissa gihaM annupvitttthaao| tae NaM sA
Page #165
--------------------------------------------------------------------------
________________ 158 nAyAdhammakahAo [XIV.104. poTilA tAo ajAo ejamANIo pAsai 2 haTTatuTThA AsaNAyo abbhuDhei vaMdai namasai 2 vipuleNaM asaNeNaM 4 paDilAmei 2 evaM vayAsI - evaM khalu ahaM ajAo! teyaliputtassa puTiva iTThA 5 Asi iyANa aNiTThA 5 jAva daMsaNaM vA paribhogaM vA / taM tunbhe gaM ajAo bahunAyAo bahusikkhiyAo bahupaDhiyAo bahUNi gAmAgara jAva AhiDaha bahUNaM rAIsara jAva gihAiM aNupavisaha / taM atthiyAiM bhe ajAo! kei kahiMci cuNNajoe vA maMtajoge vA kammaNajoe vA hiyauDAvaNe SA kAuDDAvaNe vA Abhiogie vA vasIkaraNe vA kouyakamme vA bhUikamme vA mUle vA kaMde vA challI vallI siliyA vA guliyA vA osahe vA bhesajje vA uvaladdhapuvve jeNAhaM teyaliputtassa puNaravi iTThA 5 bhavejjAmi ? tae NaM tAo annAo poTTilAe evaM vuttAo samANIo dovi kaNe aMguliyaM ThaveMti 2 poTTilaM evaM vayAsI- amhe NaM devANuppie! samaNIo niggaMthIo jAva guttabaMbhacAriNIo / no khalu kappai amhaM eyappagAraM kaNyahiM vi nisAmittae kimaMga puNa uvadasittae vA Ayarittae vA / amhe NaM tava devANuppiyA! vicittaM kevalipannattaM dhamma parikahijAmo / tae NaM sA poTTilA tAo ajAo evaM vayAsI - icchAmi NaM ajAo ! tubhaM aMtie kevalipannattaM dhamma nisAmittae / tae NaM tAo anjAo poTTilAe vicittaM dhamma parikahati / tae NaM sA poTTilA dhamma socA nisamma haTThA evaM vayAsI-sadahAmi NaM ajjAo ! niggaMthaM pAvayaNaM jAva se jaheyaM tumbhe vayaha / icchAmi NaM ahaM tumbhaM AMtie paMcANuvvaiyaM jAva dhamma paDivajjittae / ahAsuhaM devaannuppiyaa| tae NaM sA poTTilA tAsiM ajANaM aMtie paMcANuvvaiyaM jAva dhamma paDivanai tAo ajAo vaMdai namasai 2 paDivisajjei / tae NaM sA poTTilA samaNovAsiyA jAyA jAva paDilAbhemANI viharai / __(105) tae NaM tIse poTTilAe annayA kayAi puvvarattAvarattakAlasamayasi kuTuMbajAgariyaM jAgaramANIe ayameyArUve ajjhathie 4evaM khalu ahaM teyaliputtassa puTiva iTThA 5 Asi iyANiM aNiTThA 5 jAva
Page #166
--------------------------------------------------------------------------
________________ 153 -XIV:106] nAyAdhammakahAo paribhogaM vA / taM seyaM khalu mamaM suvvayANaM ajANaM aMtie panvaittae / evaM saMpehei 2 kallaM jeNeva teyaliputte teNeva uvAgacchai 2 karayala jAva evaM vayAsI - evaM khalu devANuppiyA ! mae suvvayANaM ajANaM aMtie dhamme nisaMte jAva abbhaNunnAyA pavvaittae ! tae NaM teyaliputte poTTilaM evaM vayAsI - evaM khalu tumaM devANuppie! bhuMDA pavvaiyA samANI kAlamAse kAlaM kiccA aNaMtaresu devaloesu devattAe uvavanihisi / taM jai NaM tumaM devANuppie ! mamaM tAo devalogAo Agamma kevalipannatte dhamme bohehi to haM visajnemi / aha NaM tuma mamaM na saMbohesi to ve na visajjemi / tae NaM sA poTTilA teyaliputtassa eyamaha~ paDisuNei / tae NaM teyaliputte viulaM asaNaM 4 uvakkhaDAvei 2 mittanAi jAva AmaMtei jAva sammANei 2 poTTilaM vhAyaM jAva purisasahassavAhiNIyaM sIyaM durUhittA micanAi jAva saMparibuDe savviDDIe jAva raveNaM teyalipuraM majhamajheNaM jeNeva suvvayANaM uvassae teNeva uvAgacchai 2 sIyAo paJcoruhai 2 poTilaM puraokaTu jeNeva suvvayA ajjA teNeva uvAgacchai 2 vaMdai namasai 2 evaM vayAsI- evaM khalu devANuppiyA ! mama poTTilA bhAriyA iTThA 5 / esa NaM saMsArabhauvviggA jAva pavvaicae / paDicchaMtu NaM devANuppiyA ! sissiNibhikkhaM / ahAsuhaM mA paDibaMdhaM / tae NaM sA poTTilA suvvayAhiM ajAhiM evaM vuttA samANI haTThA uttarapurasthimaM disImAgaM avakamai 2 sayameva AbharaNamallAlaMkAraM omuyai 2 sayameva paMcamuTThiyaM loyaM karei 2 jeNeva suvvayAo ajAo teNeva uvAgacchaha 2 vaMdai namasai 2 evaM vayAsI - Alitte gaMbhaMte / loe evaM jahA devANaMdA jAva ekkArasa aMgAI bahUNi vAsANi sAmaNNapariyAgaM pAuNai. 2 mAsiyAe saMlehaNAe attANaM jhosettA sAhi bhattAI aNasaNeNaM cheettA AloiyapaDikatA samAhipattA kAlamAse kAlaM kiccA arbhayaresu devaloesu devattAe uvavannA / (106) tae NaM se kaNagarahe rAyA annayA kayAi kAladhammuNA saMjutte yAvi hotthA / tae NaM te rAIsara jAva nIharaNaM kareMti 2 2.
Page #167
--------------------------------------------------------------------------
________________ nAyAdhammaka hAo [XIV.106 1 akramannaM evaM babAsI - evaM khalu devANuppiyA ! kaNagarahe rAyA rakhane Ya jAva putte biyaMgitthAM / amhe NaM devANuppiyA ! rAyAhINA rAyAhiTThiyA rAyAhINakajjA / ayaM ca NaM teyalI amace kaNagarahassa ranno sambaTTApesa savvabhUmiyAsu laddhapacara dinaSibAre savvaka jAvaDavie yAvi hotthA / taM seyaM khalu ahaM tevaliputtaM amacaM kumAraM jAittara tikaTTu annamannassa eyama parisurNeti 2 jeNeva teyaliputte amaNe tetheva uvAgacchaMti 2 teyalipuvaM evaM payAsI - evaM khalu deSANuppiyA ! kaNagarahe rAyA rakhne ya rahe va jAva viyaMgei / amhe NaM devANuppiyA ! rAyAhINA jAva rAjAhINakabjA / tumaM ca paM. devANuppiyA ! kaNagarahassa rano savvaThANesu bAba rakhadhurAcivara hotthA / taM jai NaM devANuppiyAM ! asthi kei kumAre rAdhe lakkhaNasaMpanne abhineyArihe taNaM tumaM amhaM dalAhi jaNaM amhe mahayA 2 rAyAbhiseeNaM abhisiMcAmo / tae NaM teyalipuce tesi Isara jAba eyamahaM paDisuNei 2 kaNaganjhayaM kumAraM vhAyaM jAva sassirISaM karei 2 tesiM Isara jAva ubaNe 2 evaM bayAsI esa NaM devANuppiyA ! kaNanarahassa ranno putte paumAbAIe debIe attae kaNamajjhae nAmaM kumAre abhiyArihe. rAyalakkhaNasaMpanne mae kaNagarahassa rano rahassiyayaM saMbaDDie / eyaM NaM turUbhe mahayA 2 rAyAbhiseeNaM abhisiMha | sabbaM ca 'siM uTThANapariyANiyaM parikahei / tae NaM te Isara jAva kaNamAcaM kumAraM mahayA rAyAbhiseNaM abhisiMcaMAMti / tae NaM se kraSNaganjhaya kumAre rAyA jAe mahAhimavaMta kRSNao jAva rajjaM pesAhemANe viharai / cara NaM sAM paumAvaI devI kaNagAyaM rAmaM sadAnei 2 evaM bayAsI esa puttA ! taca rajje nAva aMteure ya tumaM ca tejaliputtassa zramazcassa pabhAveNaM / taM tumaM NaM sevaliputtaM amacaM ADhAhi parijAppAhi samArehi sammAhiM isa adhuhi ThiyaM prajjuvA sAhi vacaMtaM paDisaMsAdi addhAsaNeNa uvaNimaMtehi bhogaM ca se aNuvaDehi / tae paNaM se kaphAcjhara paumAvaIe tahatti bayaNaM caDhisui jAva bhogaM ca se saMcaDhei / (107) taTa se mohile deve teyaliputtaM abhinakhaNaM 2 ke li 154 - -
Page #168
--------------------------------------------------------------------------
________________ 18 -XIV.ion nAvAvaramakahAno pannAce dhamme saMboheha no ceva NaM se tepaliputte saMbunmai / sae pAM. sasa poTTiladevassa imeyArUve ajjhathie 4-evaM khalu kaNagajhae rAyA veyaliputaM bADhAi bAba bhogaM ca saMvaDDe / tae NaM se teyaliputte abhikSaNa ra saMbohijjamANe vi dhamme no saMbujjhai / ta seyaM khalu kaNagajhayaM teyaliputtAo vippariNAmicae ttikadu evaM saMpehei 2 kaNagajjhayaM seyaliputcAo vippariNAmei / tae NaM teyaliputte kallaM hAe jAva pAyacchitte AsakhaMdhavaragae bahahiM purisehiM saddhiM saMparikhuDe sayAo gihAo niggacchai 2 jeNeva kaNagajjhae rAyA teNeva pahArettha gamaNAe / tae paM teyAliputtaM amacaM je jahA bave rAIsaratalavara jAva pabhiyao pAsaMti te taheva ADhAyaMti pariyANati anmuTuMti 2 aMjalipariggahaM kareMti iTAhiM kaMtAhiM jAva vaggUhiM mAlavamANA ya saMlavamANA ya purao. ya piTThao ya pAsao ya maggao ya samaNugacchaMti / tae NaM se teyaliputte jeNeva kaNagajhae teNeva uvaagcchaa| tae NaM se kaNagajjhae teyaliputtaM ejamANaM pAsai 2 no AdAi no pariyANAi no abbhuTei aNADhAyamANe 3 parammuhe saMciTThai / tae NaM se teyaliputte kaNagajjhayassa ranno aMjAlaM karei / tae NaM se kaNagAe rAyA aNADhAyamANe tusiNIe parammuhe saMciThThai / tae NaM seyaliputte kaNagajhayaM rAyaM vippariNayaM jANicA bhIe jAva saMjAyabhae evaM vayAsIrahe NaM mama kaNagajjhae rAyA / hoNe NaM mama kaNagajhae rAyA / ava mAe paM kaNagajhae~ / taM na nabai NaM mama keNai kumAreNa mArehii cikaTu bhIe tatthe jAva sAmiyaM 2 paJcosakkai 2 tameva AsakhaMdhaM durUhaha 2 veyalipuraM majhamajjheNaM jeNeva sae gihe teNeva pahArettha gamaNAe / tapa NaM teyaliputtaM je jahA Isara jAva pAsaMti te tahA no ADhAyaMti no pariyANaMti no abbhuTTeti no aMjaliM0 iTThAI jAva no saMlavaMti no puraSo ya piTuMo ya pAsao samaNugacchaMti / vaeNaM teyaliputte jeNeva sae gihe teNeva uvAgae / jA vi ya se tattha bAhiriyA parisA bhavai taMjahA - dAse i vA pese i vA bhAilae i vA sA vi ya NaM no ADhAi 3|jaa vi ya se abhitariyA parisA bhavai taMjahA- piyA i vA mAyA i vA jAva suNhA i
Page #169
--------------------------------------------------------------------------
________________ 156 nAyAdhammakahAo (XIV.107vAsA vi yaNaM. no ADhAi 3 / tae NaM se teyaliputte jeNeva vAsaghare jeNeva sayaNijje teNeva uvAgacchai 2 sayaNijjaMsi nisIyai 2 evaM vayAsIevaM khalu ahaM sayAo gihAo niggacchAmi taM. ceva jAva abhitariyA parisA no ADhAi no pariyANAi no abbhuDhei / taM seyaM khalu mama appANaM jIviyAo vavarovittae ttika evaM saMpehei 2 tAlauDaM visaM AsagaMsiH pakkhivai / se no saMkamai / tae NaM se teyaliputte amace nIluppala jAva asiM khaMdhasi oharai / vattha vi ya se dhArA opallA / tae NaM se teyaliputte jeNeva asogavaNiyA teNeva uvAgacchai 2 pAsagaM gIvAe baMdhai 2 rukkhaM durUhai 2 pAsagaM rukkhe baMdhai 2 appANaM muyai / tattha vi ya se rajjU chinnA / vae NaM se teyaliputte mahaimahAliyaM sila gIvAeM baMdhai 2 atthAhamatAramaporisIyaMsi udagaMsi appANaM muyai / tatya vi se thAhe jAe / tae NaM se teyaliputte sukaMsi taNakUDaMsi agaNikAyaM pakkhivai 2 appANaM muyai / tattha vi ya se agaNikAe vijjhaae| tae NaM se teyaliputte evaM vayAsI - saddheyaM khalu bho samaNA vayaMti / saddheyaM khalu bho mAhaNA vayaMti / saddheyaM khalu bho samaNA mAhaNA vayaMti / ahaM ego asaddheyaM vayAmi / evaM khalu ahaM saha puttehiM aputte / ko medaM sahahissai ? saha mittehiM amitte / ko medaM sahahissai ? evaM attheNaM dAreNaM dAsehiM pesehiM parijaNeNaM / evaM khalu teyaliputteNaM amagheNaM kaNagajhaeNaM ranA avajjhAeNaM samANeNaM tAlapuDage vise AsagaMsi pakkhitte / se vi ya no kamai / ko meyaM sadahissai ? teyaliputte nIlupala jAva khaMdhaMsi oharie / tattha vi ya se dhArA opallA / ko medaM sahahissai ? teyaliputte pAsagaM gIvAe baMdhittA jAva rajjU chinnA / ko meyaM sahahissai ? teyaliputte mahAliyaM jAva baMdhittA atthAha jAva udagaMsi appaNiM mukke / tattha vi ya NaM thAhe jaae| ko meyaM sahahissai ? teyaliputte sukaMsi taNakUDe aggI vijjhAe / ko meyaM sahahissai ?- ohayamaNasaMkappe jAva jhiyAyai / tae NaM se poTTile deve poTTilArUvaM viuvvai 2 teyaliputtassa adUrasAmaMte ThiccA evaM vayAsI-haM bho teyaliputtA !
Page #170
--------------------------------------------------------------------------
________________ -XIV.109] nAyAdhammakAo 157 purao pavAe piTuo ityibhayaM duhao acakkhuphA se majjhe sarANi pataMti | gAme palite rene jhiyAi rainne palitte gAme jhiyAi / Auso teyaliputtA ! kao vayAmo ? tae NaM se teyaliputte poTTilaM evaM vayAsIbhIyassa khalu bho ! pavvajjA sairaNaM / ukkaMTThiyassa sadesagamaNaM chuhiyassa. annaM tisiyassa pANaM Aurassa bhesabbaM mAiyassa rahassaM abhijuttassa paJcayakaraNaM addhANaparisaMtassa vAhaNagamaNaM tariukAmassa pavaINakicaM paraM abhiojiukAmassa sahAyakithaM / khaMtassa daMtassa jiiMdiyassa eso egamavi na bhavai / tae NaM se poTTile deve teyaliputtaM amacaM evaM vayAsI - suTTu NaM tumaM teyaliputtA ! eyamahaM AyANahi tikaTTu dopi tapi evaM vayaI 2 jAmeva disiM pAubbhUe tAmeva disiM paDigae / (108) taeM NaM tassa teyaliputtassa subheNaM pariNAmeNaM jAIsaraNe samuppanne / tapa NaM teyaliputtassa ayameyArUve ajjhatthie 4 samuppanne - evaM khalu ahaM iheva jaMbuddIve 2 mahAvidehe vAse pokkhalAvaIviz2ae paoNDarigiNIe rAyahANIe mahApaume nAmaM rAyA hotthA / tae NaM haM therANaM aMtie bhuMDe bhavittA jAva coisapuvvAI bahUNi vAsANi sAmaNNapariyAgaM pAuNittA mAsiyAe saMlehaNAe mahAsuke kappe deve / tae NaM haM tAo devalagAo AukkhaeNaM bhavakkhaeNaM ThiikkhaeNaM aNaMtaraM cayaM caittA iheva teya lipure teyalisa amaJcassa bhaddAe bhAriyAe dAragattAe pazcAyAe / taM seyaM khalu mama puNvadiTThAI mahatvayAiM sayameva uvasaMpajjittANaM viharittae / evaM saMpeddei 2 sayameva maIvvayAI Aruhei 2 jeNeva pamayavaNe ujjANe teNeva uvAgacchai 2 asogavarapAyavassa ahe puDhavisilA paTTyAMsa suhanisaNNassa aNuciMtemANassa pugvAhIyAI sAmAiyamAiyAI cohasapuvvAI sayameva abhisamannAgayAiM / tae NaM tassra veyaliputtassa aNagArassa subheNa pariNAmeNaM jAva tayAvaraNijjANaM kammANaM khaovasameNaM kammarayavikaraNakaraM apuvvakaraNaM paviTThassa kevalavaranANadaMsaNe samuppanne / ( 109 ) tapa NaM teyalipure nayare ahAsannihiehiM vANamaMtarehiM devehiM devIhi ya devaduduhIo samAhayAo dasaddhavaNNe kusume nivAie
Page #171
--------------------------------------------------------------------------
________________ 158 nArApammakahAco [ZV.10dibve gIyagaMdhavvaninAe kae yAvi hotyaa| vae se kaNagAe rAyA imIse kahAe lakhaDhe samANe evaM payAsI-evaM khalu veyaliputte bhae avajhAe muMDe bhavicA pvvie| taM gacchAmi NaM veyaliputvaM apagAraM vadAmi namasAmi 2 eyamahaM viNaeNaM muno 2 khAmemi / evaM saMpehei 2 hAe cAuraMgiNIe seNAe jeNeva pamayavaNe ujANe jeNeva teyaliputte aNagAre teNeva uvAgacchai 2 veyaliputtaM vaMdai namasai 2 eyamahaM ca viNaeNaM mukho 2 khAmei 2 nacAsanne jAva pnjuvaash| tae paM se teyaliputte aNagAre kaNaganmayassa rano vIse ya mahaimahAliyAe parisAe dhamma parikahei / tae NaM se kaNagajhae rAyA veyalipucassa kevalissa aMtie dhammaM socA nisamma paMcANuvvaiyaM sattasikkhAvaiyaM sAvagadhamma paDivanai 2 samaNovAsae jAe jAva abhigayajIvAjIve / tae NaM veyaliputte kevalI bahUNi vAsANi kevali pariyAgaM pAuNittA jAva siddhe / . evaM khalu jaMbU! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM codasamassa nAyajjhayaNassa ayamaDhe pannatte cibemi / jAlanAyasavarSa samataM // 1 // // pArasamaM ajjhayaNaM // (110) jai NaM bhaMte ! cohasamassa nAyajjhayaNassa ayamahe pannatte panarasamassa NaM ke aTe pannatte? evaM khalu jaMbU ! teNaM kAleNaM 2 caMpA nAma nayarI hotyA puNNabhahe ceie jiyasattU rAyA / tatya NaM caMpAe nayarIe dhaNe nAmaM satyavAhe hotyA aDDe jAva aparibhUe / tIse NaM pAe nayarIe uttarapurathime disImAe ahicchattA nAma nayarI hotyA
Page #172
--------------------------------------------------------------------------
________________ -XV.110] bAyAdhammakahAbo 159 riddhasvimiyasamiddhA kapao / tatya gaM ahicchattAe nayarIe kaNagakeU nAmaM rAyA hotyA vaNNabho / tae NaM tassa dhaNassa satyavAhassa anayA kayAi puvvarattAvarattakAlasamayAMsa imeyAhave ajhathie ciMtie patthie maNogae saMkappe samuppanjitthA - seyaM khalu mama vipulaM paNiyamaMDamAyAe ahicchattaM nayariM vANibbAe gamittae / evaM saMpeheha 2 gaNimaM ca 4 camvihaM bhaMDaM geNhai sagaDIsAgaDaM sabjei 2 sagaDIsAgaDaM bharei 2 koDaMbiyapurise sadAvei 2 evaM ghamAsana - gacchaha Na tumme devAyuppiyA ! caMpAe nayarIe siMghADaga jAba pahesu evaM vayahe - evaM khalu devANuppiyA! dhaNe satthavAhe vipulaM paNiyaM AdAya icchA ahicchattaM bAra vANibAe gamittae / taM jo paM devANuppiyA! carae bA cIrie vA cammakhaMDie vA bicchuDe vA paMDarage nA moyame vA govattie mA mihimmaciMtae vAaviruddhaviruddhavuDsAbagarasapaDanimgaMthappamiikAsaMDatthe vA gihatthe vA dhaNeNaM sAddhiM ahicchattaM nayariM gacchai tassa NaM dhaNe acchatcagassa chattagaM dalAi aNuvAhaNasa ovAhaNAo daLayaha akuMDiyasa kuMDiyaM dalayai apatthayaNalsa patthayaNaM dalayai apakkhevamassa pakkhevaM dalayai aMtarA vi ya se paDiyassa vA bhaggalumgassa sAhenaM dalayai suhaMsuheNa ya ahicchattaM saMpAveha ttikaTu doccapi tadyapi ghosaNaM ghoseha 2 mama eyamANAttiyaM paJcappiNaha / taeNaM te koDubiyapurisA Ava evaM bavAsI- haMdi suNaMtu bhagavaMto caMpAnayarIvatthavyA bahave caragA jAva paccappiNati / tae NaM vesi koduMbiyapurisANaM aMtie eyamahaM soyA caMpAe nayarIe bahave caragA ya jAba gihatyA ya jeNeva dhaNe satyavAhe teNeva uvAgacchati / tae NaM dhaNe satyavAhe sesi paramANa ya vAva mihatyANa ya acchatagassa chattaM dalayai nAva patthavaNaM dalAhagacchaha NaM tubne devANupiyA ! caMpAe nayarIe bahiyA agujANaMsi mamaM paDiklemANA bihaha / ete gharamA ya0 dhaNaM satyavAhaNe evaM bucA samAjAkA viti / tae paMdhaNe satyavAhe sohaNasi vihikaraNasamasa vizAla asaNaM 4 uvakkhaDAha 2 micanAi prAmaseira bhogaNaM
Page #173
--------------------------------------------------------------------------
________________ 180 nAyAdhammakahANo [xv.110bhoyAvei. 2 Apucchai 2 sagaDIsAgaDaM joyAvei 2 capAo nayarIo niggacchai nAivippagiTehiM addhANehiM vasamANe 2 suhehi vasahipAyarAsehiM aMgaMjaNavayaM majhamajheNaM jeNeva desaMggaM teNeva uvAgacchai 2 sagaDIsAgaDaM moyAvei satyanivesaM karei 2 koDaMbiyapurise sahAvei 2. evaM vayAsItumbhe NaM devANuppiyA ! mama satthAnavesaMsi mahayA 2 saddeNaM ugghosemANA 2 evaM vayaha - evaM khalu devANuppiyA! imIse AgAmiyAe chinnAvAyAe dIhamaddhAe aDavIe bahumajjhadesabhAe ettha NaM bahave naMdiphalA nAma rukkhA pannattA kiNhA jAva pattiyA puphiyA phaliyA. hariyA reribamANA sirIeM aIva 2 uvasobhemANA ciTThati maNunnA vaNNeNaM 4 jAva maNunnA phAseNaM maNunnA chAyAe / taM jo NaM devANuppiyA ! tesiM naMdiphalANaM rukkhANaM mUlANi vA kaMdatayapattapupphaphalabIyANi vA hariyANi vA AhArei chAyAe vA vIsamai tassa NaM AvAe bhadae bhavai tao pacchA pariNamamANA 2 akAle ceva jIviyAo vavarovei / taM mA NaM devANuppiyA ! keI tesiM naMdiphalANaM mUlANi vA nAva chAyAe vA vIsamau mA NaM se vi akAle ceva jIviyAo vavarovinjissai / tunbhe NaM devANuppiyA ! annosiM rukkhANaM mUlANi ya nAva hariyANi ya AhAreha chAyAsu vIsamaha tti ghosaNaM ghoseha jAva paJcappiNaMti / tae NaM dhaNe satyavAhe sagaDIsAgaDaM joei 2 jeNeva naMdiphalA rukkhA teNeva uvAgacchai 2 tesi naMdiphalANaM adUrasAmaMte satyanivesaM karei 2 dozcaMpi tapi koDuMbiyapurise saddAvei 2 evaM vayAsI-tubbheNaM devANuppiyA ! mama satyanivesaMsi mahayA 2 saheNaM ugghosemANA 2 evaM vayaha - ee NaM devANuppiyA! te maMdiphalA rukkhA kiNhA jAva maNunA chaayaae| taM jo gaM devaannuppiyaa| eesiM naMdiphalANaM rukkhANaM mUlANi vA kaMdapupphatayApattaphalANi jAva akAle ceva jIviyAo vavarovei / taM mA NaM tunbhe jAva vIsamaha mA. akAle ceva jIviyAo vavarovisaMti annesiM rukkhANaM mUlANi ya jAva vIsamaha tikaTu ghosaNaM jAva paJcappiNaMti / tattha NaM atyaMgaiyA purisA dhaNassa satthavAissa eyamaTuM sahahaMti jAva royaMti eyamaDhe sarahamANA
Page #174
--------------------------------------------------------------------------
________________ -Xv.110] nAyAdhammakahAo 161 tesiM naMdiphalANaM dUraMdUreNaM pariharamANA 2 annosa rukkhANaM mUlANi ya jAva vIsamaMti / tesi NaM AvAe no bhadae bhavai tao pacchA pariNamamANA 2 subharUvattAe 5 bhujo 2 pariNamaMti / evAmeva samaNAuso ! jo amhaM niggaMtho vA 2 jAva paMcasu kAmagugesu no sajjai se NaM ihabhave ceva bahUNaM samaNANaM 4 aJcaNijje paraloe no Agacchai jAva vIIvaissai / tattha NaM appegaiyA purisA dhaNassa eyamadvaM no sahahaMti 3 dhaNassa eyamaDhe asahahamANA 3 jeNeva te naMdiphalA teNeva uvAgacchaMti 2 tesiM naMdiphalANaM mUlANi ya jAva vIsamaMti tesiM NaM AvAe bhadae bhavai tao pacchA pariNamamANA jAva vavaroti / evAmeva samaNAuso ! jo amhaM niggaMtho vA 2 pavvaie paMcasu kAmaguNesu sajai jAva aNupariyaTTissai jahA va te purisA / tae NaM se dhaNe sagaDIsAgaDaM joyAvei 2 jeNeva ahicchattA nayarI teNeva uvAgacchai 2 ahicchattAe nayarIe bahiyA aggujANe satyanivesaM karei 2 sagaDIsAgaDaM moyAvei / tae NaM se dhaNe satthavAhe mahatthaM 3 rAyArihaM pAhuDaM geNhai 2 bahupurisehiM saddhiM saMparivuDe ahicchattaM nayariM majhamajheNaM aNuppavisai 2 jeNeva kaNagakeU rAyA teNeva uvAgacchai 2 karayala jAva vaddhAvei 2 taM mahatthaM 3 pAhuDaM uvaNei / tae NaM se kaNagakeU rAyA hahatuDhe dhaNassa satthavAhassa taM mahatthaM jAva paDicchai 2 dhaNaM satthavAhaM sakkArei sammANei 2 ussuka viyarai 2 paDivisajjei 2 bhaMDaviNimayaM karei 2 paDibhaMDaM geNhai 2 suhaMsuheNaM jeNeva caMpA nayarI teNeva uvAgacchai 2 mittanAiabhisamanAgae vipulAI mANussagAI jAva vihri| teNaM kAleNaM 2 therAgamaNaM dhaNe satthavAhe dhammaM socA jeTTaputtaM kuTuMbe ThAvettA jAva pavvaie sAmAiyamAiyAI ekkArasa aMgAI bahUNi vAsANi jAva mAsiyAe jAva annayaresu devaloesu devattAe uvavanne mahAvidehe vAse sijhihii jAva aMtaM krehii| . evaM khalu jaMbU! samaNeNaM jAva saMpatteNaM pannarasamassa nAyajjhayaNassa ayamaDhe pannatte ttibemi| pacarasama nAyajjhayaNaM samattaM // 15 //
Page #175
--------------------------------------------------------------------------
________________ 162 nAyAdhammakahAo [ xvi.111 // solasamaM ajjhayaNaM // (111) jai NaM bhaMte ! samaNeNaM 3 jAva saMpatteNaM pannarasamasa nAyajjhayaNassa ayamaDhe pannatte solasamassa NaM bhaMte ! nAyajjhayaNassa ke aDhe pannatte ? evaM khalu jaMbU ! teNaM kAleNaM 2 caMpA nAmaM nayarI hotthA / tIse NaM caMpAe nayarIe bahiyA uttarapuratthime disIbhAe subhUmibhAge nAma ujjANe hotthA / tattha NaM caMpAe nayarIe tao mAhaNA bhAyaro parivasaMti taMjahA - some somadatte soma I aDDA jAva aparibhUyA riuvveyajauvveyasAmaveyaathavvaNaveya jAva suprinitttthiyaa| tesiM mAhaNANaM tao bhAriyAo hotthA taMjahA - nAgasirI bhUyAsirI jakkhasirI sukumAlA jAva tesi NaM mAhaNANaM iTThAo viule mANussae kAmabhoe bhuMjamANA viharati / tae NaM tesiM mAhaNANaM annayA kayAi egayao samuvAgayANaM jAva imeyArUve mihokahAsamullAve samuppajitthA - evaM khalu devANuppiyA ! amhaM ime viule dhaNe jAva sAvaejje alAhi jAva AsattamAo kulavaMsAo pakAmaM dAuM pakAmaM bhottuM pakAmaM paribhAeuM / taM seyaM khalu amhaM devANuppiyA ! annamannassa gihesu kallAkalliM vipulaM asaNapANakhAimasAimaM uvakkhaDeuM paribhuMjemANANaM viharittae / annamannassa eyamae paDisuNeti kallAkaliM annamannassa gihesu vipulaM asaNaM 4 uvakkhaDAveMti 2 paribhujemANA viharaMti / tae NaM tIse nAgasirIe mAhaNIe annayA kayAi bhoyaNavAraMe jAe yAvi hotthA / tae NaM sA nAgasirI mAhaNI vipulaM asaNaM 4 uvakkhaDA~vei 2 egaM mahaM sAlaiyaM tittalAuyaM bahusaMbhArasaMjuttaM nehAvagADhaM uvakkhaDAvei egaM biMduyaM karayalaMsi AsAei 2 taM khAraM kaDuyaM akhajaM visabhUyaM jANittA evaM vayAsI - dhiratthu NaM mama nAgasirIe ardhanAe apuNNAe dubhagAe dUbhagasattAe dUbharganiMboliyAe jAe NaM mae sAlaie bahusaMbhArasaMbhie nehAvagADhe uvakkhaDie subahudavvakkhae nehakkhae ya ke| taM jai NaM mamaM jAuyAo jANissaMti to NaM mama khisissati / taM jAvatIva mamaM jAuyAo na jANaMti tAva mama seyaM evaM sAlaiyaM tittalAuyaM bahusaMbhAranehakayaM egate govittae annaM sAlaiyaM
Page #176
--------------------------------------------------------------------------
________________ -XVI.112] nAyAdhammakahAo 163 mahurelAuyaM jAva nehAvagADhaM uvakkhaDittae / evaM saMpehei 2 taM sAlaiyaM jAva govei 2 annaM sAlaiyaM mahurelAuyaM uvakkhaDei 2 tesiM mAhaNANaM vhAyANaM jAva suhAsaNavaragayANaM taM vipulaM asaNaM 4 parivesei / vae gaM te mAhaNA jimiyabhuttuttarAgayA samANA AyaMtA cokkhA paramasuibhUyA sakammasaMpauttA jAyA yAvi hotthA / tae NaM tAo mAhaNIo vhAyAo jAva vibhUsiyAo taM vipulaM asaNaM 4 AhAreMvi 2 jeNeva sayAI 2 gihAI teNeva uvAgacchaMti 2 sakammasaMpauttAo jaayaao| ___(112) teNaM kAleNaM 2 dhammaghosA nAma therA jAva bahuparivArI jeNeva caMpA nayarI jeNeva subhUmibhAge ujnANe teNeva uvAgacchaMti 2 ahApaDirUvaM jAva viharaMti / parisA niggayA dhammo kahio parisA paDigayA / tae NaM tesiM dhammaghosANaM therANaM aMtevAsI dhammaruI nAmaM aNagAre urAle jAva teyalesse mAsaMmAseNaM khamamANe viharai / tae NaM se dhammaruI aNagAre mAsakhamaNapAraNagaMsi paDhamAe porisIe sajjhAyaM karei 2 bIyAe porisIe evaM jahA goyamasAmI taheva uggAhei 2 taheva dhammaghosa theraM Apucchai jAva caMpAe nayarIe uccanIyamajjhimakulAI jAva aDamANe jeNeva nAgasirIe mAhaNIe gihe teNeva annupviddhe| tae NaM sA nAgasirI mAhaNI dhammaruiM ejamANaM pAsai 2 tassa sAlaiyassa tittakaDuyassa bahunehAvagADhassa eMDaNaTTayAe haTTatuTThA uThAe uThei 2 jeNeva bhattaghare teNeva uvAgacchai 2 taM sAlaiyaM tittakaDuyaM ca bahunehAvagADhaM dhammaruhassa aNagArassa paDiggahasi savvameva nissirai / tae NaM se dhammaruI aNagAre ahApajjattamittikaTTha nAgasirIe mAhaNIe gihAo paDinikkhamai 2 caMpAe nayarIe majjhamajjheNaM paDinikkhamai 2 jeNeva subhUmibhAge ujjANe teNeva uvAgacchai 2 jeNeva dhammaghosA therA teNeva uvAgacchai 2 dhammaghosassa adUrasAmaMte annapANaM paDilehei 2 annapANaM karayalaMsi paDidaMsei / tae NaM dhammaghosA therA tassa sAlaiyassa nehAvagADhassa gaMdheNaM abhibhUyA samANA tao sAlaiyAo nehAvagADhAo ega biMduyaM gahAya karayalaMsi AsAditi tittaM' khAraM kaDuyaM akhajjaM
Page #177
--------------------------------------------------------------------------
________________ 164 nAyAdhammakahAo [XVI.112abhojaM visabhUyaM jANittA dhammareI aNagAraM evaM vayAsI - jai NaM tumaM devANuppiyA! eyaM sAlaiyaM jAva nehAvagADhaM AhAresi to NaM tuma akAle ceva jIviyAo vavarovijjasi / taM mA NaM tuma devANuppiyA ! imaM sAlaiyaM jAva AhAresi mA NaM tumaM akAle ceva jIviyAo vavarovijjasi / taM gacchaha NaM tuma devANuppiyA ! imaM sAlaiyaM egaMtamaNAvAe acitte thaMDille parihavehi 2 annaM phAsuyaM esaNijaM asaNaM 1 paDigAhettA AhAraM AhArahi / tae NaM se dhammaruI aNagAre dhammaghoseNaM thereNaM evaM vutte samANe dhammaghosassa therassa aMtiyAo paDinikkhamai 2 subhUmibhAgAo ujANAo adUrasAmaMte thaMDillaM paDilehei 2 tAo sAlaiyAo egaM biMdugaM gahAya 2 thaMDilaMsi nisirai / tae NaM tassa sAlaiyassa tittakaDuyassa bahunehAvagADhassa gaMdheNaM bahUNi pipIligAsahassANi pAunbhUyA jA jahA ya NaM pipIligA AhArei sA NaM tahA akAle ceva jIviyAo vavarovijai / tae NaM tassa dhammaruissa aNagArassa imeyArUve ajjhathie 4- jai tAva imassa sAlaiyassa jAva egaMmi biMduyaMmi pakkhittami aNegAI pipIligAsahassAI vavarovijaMti taM jai NaM ahaM eyaM sAlaiyaM thaMDillaMsi savvaM nisirAmi to gaM bahUNaM pANANaM 4 vahakaraNaM bhvissi| seyaM khalu mama aiyaM sAlaiyaM jAva nehAvagADhaM sayameva AhArittae mama ceva eeNaM sarIraeNaM nijjAu tikaTaTu evaM saMpehei 2 muhapottiyaM 2 paDilehei 2 sasIsovariyaM kArya pamajjei 2 taM sAlaiyaM tittakaDuyaM bahunehAvagADhaM bilamiva pannagabhUeNaM appANaeNaM savvaM sarIrakoDhagaMsi pakkhivai / tae NaM tassa dhammaruiyassa taM sAlaiya jAva nehAvagADhaM AhAriyassa samANassa muDuttaMtareNaM pariNamamANAMsa sarIragaMsi veyaNA pAunbhUyA ujjalA jAva durhiyaasaa| tae NaM se dhammaruI aNagAre athAme abale avIrie apurisakkAraparakkame adhAraNijjamittikaTu AyArabhaMDagaM egaMte ThAvei 2 thaMDillaM paDilehei 2 dabmasaMthAragaM saMthArei 2 dabbhasaMthAragaM durUhai 2 puratthAbhimuhe saMpaliyaMkanisaNe karayalapariggahiyaM evaM vayAsI- namotthu NaM arahaMtANaM jAva saMpattANaM namotthu
Page #178
--------------------------------------------------------------------------
________________ -XVI.112] nAyAdhammakahAo 165 NaM dhammaghosANaM therANaM mama dhammAyariyANaM mama dhammovaiesagANaM purdiva pi gaM mae dhammaghosANaM therANaM aMtie savve pANAivAe paJcakkhAe jAvajIvAe jAva pariggahe iyANi piNaM ahaM tasiM ceva bhagavaMtANaM aMtieM savvaM pANAivAyaM paJcakkhAmi jAva pariggahaM paJcakkhAmi jAvajjIvAe jahA khaMdao jAva carimehiM ussAsehiM vosirAmi ttikaTu AloiyapaDikate samAhipatte kAlagae / tae NaM te dhammaghosA therA dhammaruI aNagAraM ciragayaM jANittA samaNe niggaMthe sadAti 2 evaM vayAsI - evaM khalu devANuppiyA ! dhammaruissa aNagArassa mAsakkhamaNapAraNagaMsi sAlaiyassa jAva nehAvagADhassa nisiraNaTThayAe bahiyA niggae cirAvei / taM gacchaha NaM tubbhe devANuppiyA! dhammaruissa aNagArassa savvao samaMtA maggaNagavesaNaM kareha / tae NaM te samaNA niggaMthA jAva paDisuNeti 2 dhammaghosANaM therANaM aMtiyAo paDinikkhamAMta 2 dhammaruissa aNagArassa savvao samaMtA maggaNagavesaNaM karemANA jeNeva thaMDillaM teNeva uvAgacchaMti 2 dhammaruiyassa aNagArassa sarIragaM nippANaM nicce jIvavippajaDhaM pAsaMti 2 hA hA! aho! akajamitikaTu dhammaruissa aNagArassa parinivvANavattiyaM kAussaggaM kareMti dhammaruissa AyArabhaMDagaM geNhaMti 2 jeNeva dhammaghosA therA teNeva uvAgacchaMti 2 gamaNAgamaNaM paDikkamati 2 evaM vayAsIevaM khalu amhe tubbhaM aMtiyAo paDinikkhamAmo 2 subhUmibhAgassa unnANassa pariperaMteNaM dhammaruissa aNagArassa savvaM jAva karemANA jeNeva thaMDille teNeva uvAgacchAmo jAva ihaM havvamAgayA / taM kAlagae NaM bhaMte ! dhammaruI aNagAre ime se AyArabhaMDae / tae NaM dhammaghosA therA puDhevagae uvaogaM gacchaMti 2 samaNe niggaMthe niggaMthIo ya sahAveMti 2 evaM vayAsI- evaM khalu ajjo ! mama aMtevAsI dhammaruI nAmaM aNagAre pagaibhadae jAva viNIe mAsaMmAseNaM aNikkhitteNaM tavokammeNaM jAva nAgasirIe mAhaNIe gihaM aNupavisaMi / tae NaM sA nAgasirI mAhaNI jAva nisirai / tae NaM se dhammaruI aNagAre ahApajattamittikaTu jAva kAlaM aNavakaMkhamANe viharai / se NaM dhammaruI aNagAre bahUNi vAsANi
Page #179
--------------------------------------------------------------------------
________________ nAyAdhammakAo [ XVI.118 sAmaNNapariyAgaM pAuNittA AloiyapaDikkate samAhipatte kAlamAse kAlaM kizvA uDUM sohamme jAva savvaTThasiddhe mahAvimANe devattAe uvabanne / tattha NaM atyegaiyANaM jahannamaNukoseNaM tettIsaM sAgarovamAiM ThiI pannatA / tattha NaM dhammaruissa vi devassa tettIsa sAgarovamAiM ThiI pannattA / seNaM dhammaruI deve tAo devalogAo jAva mahAvidehe vAse sijjhihii / 166 (113) taM dhiratthu NaM ajjo ! nAgasirIe mAhaNIe ardhannAe apuNNAe jAva niMboliyAe jAe NaM tahArUve sAhU sAhurUbe dhammaruI aNagAre mAsakkhamaNapAraNagaMsi sAlaieNaM jAva gADheNaM akAle ceva jIviyAo vavarovie / tae NaM te samaNA niggaMthA dhammaghosANaM therANaM aMtie eyamahaM soccA nisamma caMpAe siMghADaga jAba pahesu bahujaNassa evamAikkhaMti 4 - dhiratthu NaM devANupiyA ! nAgasirAe jAva niMboliyAe jAe NaM tahArUve sAhU sAhurUve sAlaieNaM jIviyAo vavarovie / tae NaM tesiM samaNANaM aMtie eyamahaM soccA nisamma bahujaNo annamannassa evamAikkhai evaM bhAsai - dhiratyu NaM nAgasirIe mAhaNIe jAva jIviyAo vavarovie / tae NaM te mAhaNA caMpAe nayarIe bahujaNassa aMtie eyama soccA nisamma AsuruttA jAva misimisemANA jeNeva nAgasirI mAhaNI teNeva uvAgacchaMta 2 nAgasiriM mAhANaM evaM vayAsI - haM bho nAgasirI' ! apatthiya patthie ! duraMta paMtalakkhaNe! hINapuNNacAudase! ghiratthu NaM tava adhannAe apuNNAe niMboliyAe jIe NaM tume tahArUve sAhU sAhurUve mAsakhamaNapAraNagaMsi sAlaieNaM jAva vavarovie uccAvayAhiM akkosaNAhiM akkosaMti uccAvayAhiM uddhasaNIhiM uddhaseMti uccAvayAhiM ninbhacchaNAhiM nibbhaccheti uccAvayAhiM nicchoDaNAhiM nicchoDeMti tajjeMti tArleti tajjittA tAlittA sayAo gihAo nicchubhaMti / tae NaM sA nAgasirI sayAo gihAo nicchUDhA samANI caMpAe nayarIe siMghADagatiyacaukkacaJcaracaummahamahApahapahesu bahujaNeNaM holijamANI khiMsijja - mANI niMdijjamANI garahijjamANI tijjijjamANI pavvahijjamANI dhikkArijjamANI thukArijjamANI katthai ThANaM vA nilayaM vA alabha
Page #180
--------------------------------------------------------------------------
________________ -XVI,114] mAo mANI 2 daMDIkhaMDanivasaNA khaMDamallayakhaMDa ghaDagahatthagayA phuTTahaDAhaDasIsA macchiyAcaDagareNaM annijjamANamaggA gihaMgiheNaM dehaM baliyAe vittiM kappemANA viharai / tae NaM tIse nAgasirIe mAhaNIe tabbhavaMsi caiva solasa royAyaMkA pAubbhUyA taMjA - sAse kAse joNisUle jAva koDhe / tae NaM sA nAgasirI mAhaNI solasahiM rogAyaMkehiM abhibhUyA samANI aTTaduhaTTavasaTTA kAlamAse kAlaM kiccA chaTThIe puDhavIe ukkosaM bAvIsasAgarovamaTThiiesa neraiesa neraiyattAe uvavannA / sA NaM tao anaMtaraM uvvaTTittA macchesu uvavannA / tattha NaM satthavajjhA dAhavakaMtIe kAlamA se kAlaM kiccA AhesattamAe puDhavIe ukkole sAgarovamaTTiIesa naraesa neraiemu uvavannA / sA NaM taoNaMtaraM ubvaTTittA docaMpi macchesu uvavajjai / tattha viyaNaM satthavajjhA dAhavakaMtIe docaMpi ahe sattamA puDhavIe ukkosasAgarovamahiiesa neraiesa uvavajjai / sA NaM taohiMto jAva ubvaTTittA taccapi macchesu uvavannA / tattha vi ya NaM satthavajjhA jAva kAlamAse kAlaM kiccA docaMpi chaTThIe puDhavIe ukkoseNaM / taoNaMtaraM uvvaTTittA uraesa evaM jahA gosAle tahA neyadhvaM jAva rayaNappabhAo puMDhavIo ucaTTittA sannI uvavannA / tao uvvaTTittA jAIM imAI khahayaravihANAMi jAva aduttaraM ca NaM kharabAyarapuDhavikAiyattAe tesu aNegasayasahassakhutto / sa (114) sA NaM taoNaMtaraM uvvaTTittA iheva jaMbuddIve dIve bhArahe vAse caMpAe nayarIe sAgaradattassa satyavAhassa bhaddAe bhAriyA kucchisi dArittA paccAyayA / tae NaM sA bhaddA satthavAhI navahaM mAsANaM dAriyaM payAyA sukumAlakomaliyaM gayatAluyasamANaM / tIse NaM dAriyAe nivvattabArasAhiyAe ammApiyaro imaM eyArUvaM goNNaM guNaniSpannaM nAmavejjaM kareMti - jamhA NaM amhaM esA dAriyA sukumAlA gayatAluyasamANA taM hou NaM amhaM imIse dAriyAe nAmadhejjaM sukumAliyA 2 / tae NaM tIse dAriyAe ammApiyaro nAmadhejjaM kareMti sUmaliyatti / tae NaM sA sUmaliyA dAriyA paMcadhAIpariggahiyA taMjahA - khIradhAIe jAva girikaMdaramallINA iva caMpagalayA nivAyanivvAghAyaMsi jAva parivaDDUi / tapa - 167
Page #181
--------------------------------------------------------------------------
________________ 168 nAyAdhammakahAo [XVI.115gaM sA sUmAliyA dAriyA ummukkabAlabhAvA jAva rUveNa ya jovvaNeNa ya lAvaNNeNa ya ukiTThA uciTThasarIrA jAyA yAvi hotthA / ___(115) tatya NaM caMpAe nayarIe jiNadatte nAma satyavAhe aDDe / tassa NaM jiNadattassa bhadA bhAriyA sUmAlA iTThA mANussae kAmabhoge paJcaNubbhavamANA viharai / tassa NaM jiNadattassa putte bhahAe bhAriyAe attae sAgarae nAmaM dArae sukumAle jAva surUve / tae NaM se jiNadatte satthavAhe annayA kayAi sayAo gihAo paDinikkhamai 2 sAgaradattassa satyavAhassa adUrasAmaMteNaM vIIvayai / imaM ca NaM samAliyA dAriyA vhAyA ceDiyAsaMghaparivuDA uppiM AgAsatalagaMsi kaNagatiMdUsaeNaM kIlamANI vihri| tae NaM se jiNadatte satthavAhe sUmAliyaM dAriyaM pAsai2 sUmAliyAe dAriyAe rUve ya 3 jAyavimhae koDubiyapurise sahAvei 2 evaM vayAsI - esa NaM devANuppiyA ! kassa dAriyA kiM vA nAmadhenaM se ? tae NaM te koDubiyapurisA jiNadattaNaM satyavAheNaM evaM vuttA samANA haTTatuTThA karayala jAva evaM kyAsI-esa NaM sAgaradattassa 2 dhUyA bhahAe attayA sUmAliyA nAma dAriyA sukumAlapANipAyA jAva ukkiTThA / tae NaM jiNadatte satthavAhe torsa koDaMbiyANaM aMtie eyamaDhe socA jeNeva sae gihe teNeva uvAgacchai 2 pahAe mittanAiparivuDe capAe nayarIe majhamajjheNaM jeNeva sAgaradattassa gihe teNeva uvAgae / tae NaM se sAgaradatte 2 jiNadattaM 2 ejamANaM pAsai 2 AsaNAo abbhuDhei 2 AsaNeNaM uvanimaMtei 2 AsatthaM vIsatthaM suhAsaNavaragayaM evaM vayAsI - bhaNa devANuppiyA ! kimAgamaNapaoyaNaM / tae NaM se jiNadatte sAgaradattaM evaM vayAsI- evaM khalu ahaM devANuppiyA! tava dhUyaM bhadAe attiyaM sUmAliyaM sAgarassa bhAriyattAe varemi / jai NaM jANaha devANuppiyA ! juttaM vA pattaM vA salAhaNijjaM vA sariso vA saMjogo tA dijau NaM samAliyA sAgaradAragassa / tae NaM devANuppiyA~ ! kiM dalayAmo sukaM ca sUmAliyAe ? tae NaM se sAgaradace 2 jiNadattaM 2 evaM vayAsI - evaM khalu devANuppiyA ! sUmAliyA dAriyAM egA egajAyA
Page #182
--------------------------------------------------------------------------
________________ 169 -XVI.116]: nAyAdhammakahAo iTThA 5 jAva kimaMga puNa pAsaNayAe / taM no khalu ahaM icchAmi sUmAliyAe dAriyAe khaNamavi vippogN| taM jai NaM devANuppiyA ! sAgarae dArae mama gharajAmAueM bhavai to NaM ahaM sAgaradAragassa sUmAliyaM dalayAmi / tae NaM se jiNadatte 2 sAgaradatteNaM 2 evaM vutte samANe jeNeva sae gihe teNeva uvAgacchai 2 sAgaradAragaM sahAvei 2 evaM vayAsIevaM khalu puttA! sAgaradatte 2 mamaM evaM vayAsI- evaM khalu devANuppiyA! sUmAliyA dAriyA iTThA taM ceva / taM jai NaM sAgaradArae mama gharajAmAUe bhavai tAva dalayAmi / tae NaM se sAgarae dArae jiNadatteNaM 2 evaM vutte samANe tusiNIe / tae NaM jiNadatte 2 annayA kayAi sohaNaMsi tihikaraNe vipulaM asaNaM 4 uvakkhaDAvei 2 mittanAi Amatei jAvaM sakkArettA sammANettA sAgaraM dAragaM vhAyaM jAva savvAlaMkAravibhUsiyaM karei 2 purisasahassavAhiNIyaM sIyaM durUhAvei 2 mittanAi jAva saMparibuDe savviDDIe sayAo gihAo niggacchai 2 caMpaM nayariM majhamajheNaM jeNeva sAgaradattassa gihe teNeva uvAgacchai 2 sIyAo paccoruhai 2 sAgaraM dAragaM sAgaradattassa 2 uvaNei / tae NaM se sAgaradatte 2 vipulaM asaNaM 4 uvakkhaDAvei 2 jAva sammANettA sAgaraM dAragaM sUmAliyAe dAriyAe sAddhaM paiTTayaMsi durUhAvei 2 seyApIehiM kalasehiM majjAvei 2 aggihomaM karAveI 2. sAgaraM dArayaM sUmAliyAe dAriyAe pANiM gennhaavei| . .. - (116) tae NaM sAgarae sUmAliyAe dAriyAe imaM eyArUvaM pANiphAsaM 'saMvedei se jahAnAmae asipatte i vA jAva mummure i vA etto aNidvatarAeM ceva pANiphAsaM saMvedeI / tae NaM se sAgarae akAmae avasavase muhuttamettaM saMciTThai / tae NaM sAgaradatte 2 sAgarassa ammApiyaro mittanAi vipulaM asaNaM 4 pupphavattha jAva sammANettA paDivisajjei / tae NaM sAgarae sUmAliyAe saddhiM jeNeva vAsaghare veNeva uvAgacchai 2 sUmAliyAe dAriyAe saddhiM talimaMsi nivajjai / tae NaM se sAgarae dArae samAliyAe dAriyAe imaM eyArUvaM aMgaphAsaM paDisaMvedei se jahAnAmae asipatte i vA nAva 22
Page #183
--------------------------------------------------------------------------
________________ 170 nAyAdhammakahAyo [XVI.111zramaNAmatarAgaM ceva aMgaphAsaM paccaNubbhavamANe viharaitaeNaM se sAgarae dArae sUmAliyAe dAriyAe aMgaphAsaM asahamANe avasavase muhuttamettaM saMciTThai / tae NaM se sAgaradArae sUmAliyaM suhapasuttaM jANittA sUmAliyAe dAriyAe pAsAo uThei 2 jeNeva sae sayaNijje teNeva uvAgacchai 2 sayaNIyaMsi nivajjai / tae NaM sUmAliyA dAriyA tao mahattaMtarassa paDibuddhA samANI paiMvayA paimaNurattA paI pAse apassaimANI talimAo uDhe 2 jeNeva se sayaNijje teNeva upAgacchai 2 sAgarassa pAse [vajaha / tae NaM se sAgaradArae sUmAliyAe dAriyAe doJcapi imaM eyArUvaM aMgaphAsaM paDisaMvedei jAva akAmae avasavase muhuttamettaM sNcitttthi| tae NaM sAgaradArae sUmAliyaM dAriyaM suhapasuttaM jANistA sayaNijjAo uThei 2 vAsagharassa dAraM vihADei 2 mArAmukke viva kAe jAmeva disiM pAubhae tAmeva disiM pddige| - (117) tae NaM sUmAliyA dAriyA tao muhusaMtarassa paDibuddhA pativayA Ava apAsamANI sayaNijjAo uThei sAgarassa dAragassa savvao samaMtA maggaNagavesaNaM karemANI 2 vAsagharassa dAraM vihADiyaM pAsai 2 evaM vayAsI-gae NaM se sAgarae tikaTu ohayamaNasaMkappA jAva jhiyAyai / tae NaM sA bhaddA satthavAhI kallaM pATappabhAyAe dAsaceDiM sadAvei 2 evaM vayAsI- gacchaha NaM tumaM devANuppie ! vahUvarassa muhadhovaNiyaM uvaNehi / tae NaM sA dAsaceDI bhahAe evaM vuttA samANI eyamae tahati paDisuNei 2 muhadhovaNiyaM geNhai 2 jeNeva vAsaghare teNeva uvAgacchai sUmAliyaM dAriyaM jAva jhiyAyamANiM pAsai 2 evaM vayAsI - kinaM tubbhe devANuppiyA ! ohayaNamaNasaMkappA jAva jhiyAhi / tae NaM sA sUmAliyA dAriyA taM dAsapeDiyaM evaM vayAsI - evaM khalu devANuppiyA! sAgarae dArae mamaM suhapasuttaM jANittA mama pAsAo uThei 2 vAsagharaduvAraM avaguNei jAva paDigae / tae NaM hai to muhuraMtarassa jAba bihADiyaM pAsAmi 2 gae NaM se sAgarae ttikadu ohayamaNasaMkappA bAva jhiyAyAmi / vae meM sA vAmadhesI
Page #184
--------------------------------------------------------------------------
________________ -XVI.117] nAyAdhammakahAo 171 sUmAliyAe dAriyAe eyamahaM socA jeNeva sAgaradatte 2 teNeva ubAgacchai 2 sAgaradattassa eyamaTTha nivedeha / tae NaM se sAgaradace dAsa - ceDIe aMtie eyamahaM socA nisamma Asuruce 4 jAva misimisemANe jeNeva jiNadattassa 2 gihe teNeva uvAgacchai 2 jiNadattaM 2 evaM bayAsI - kinnaM devANuppiyA ! evaM jutaM vA pattaM vA kulANurUvaM vA kulasarisaM vA jaNNaM sAgarae dArae sUmAliyaM dAriyaM aMdiTThadosavaDiyaM paivayaM vippajahAya ihamAgae ? bahUhiM khijjaNiyAhi ya ruMTaNiyAhi ya uvAlaMbhai / tae NaM jiNadatte sAgaraduttassa 2 eyamahaM soccA jeNeva sAgarae teNeva uvAgacchai 2 sAgaraM dArayaM evaM vayAsI - duTTu NaM putA ! tume kayaM sAgaradacassa gihAo ihaM havvamAgacchaMteNaM / taM gacchahaNaM tumaM pucA ! evamavi gae sAgaradattassa gihe / tae NaM se sAgarae jiNadattaM evaM vayAsI - aviyAiM ahaM vAo ! giripaDaNaM vA tarupaDaNaM vA marupaivAyaM vA jalappavAyaM vA jalaNappavesaM vA visabhakkhaNaM vA satthovADaNaM vA vihANasaM vA giddhapaTuM vA pavvajjaM vA videsagamaNaM vA abbhuvagaccheyA no khalu ahaM sAgaradacassa gihaM gacchejjA / taNaM se sAgaradatte 2 kuMDuMvariyAe sAgarassa eyamahaM nisAmei 2 lambie viThI viDe jiNadattassa 2 gihAo paDinikkhamai 2 jeNeva sae gihe teNeva uvAgacchai 2 sukumAliyaM dAriyaM sahAvei 2 aMke nivesei 2 evaM vayAsI - kinnaM tava puttA ! sAgaraeNaM dAraeNaM ? ahaM NaM tumaM tassa dAhAmi jassa NaM tumaM iTThA maNAMmA bhavissasi sUmAliyaM dAriyaM vAhiM iTTAhiM jAva vaggUhiM samAsAsei 2 paDivisajjei / tae NaM se sAgaradatte 2 annayA uppi AgAsatalagaMsi suhanisaMNNe rAyamaggaM oloemANe 2 ciTThai / tae NaM se sAgaradatte egaM mahaM damagapurisaM pAsai daMDikhaMDanivasaNaM khaMDamalla gakhaMDaghaDagahatthagayaM macchiyAsahassehiM jAva annijamANamaggaM / tae NaM se sAgaradatte satthavAhe koDuMbiya purise sahAvei 2 evaM vayAsI - tubbhe NaM devANuppiyA ! eyaM damagapurisaM vipuleNaM asaNeNaM 4 paDilAbheha gihaM aNuppaviseha 2 khaMDamallagaM khaMDa
Page #185
--------------------------------------------------------------------------
________________ nAyAdhammaka hAo [XVI.117 ghaDagaM ca se egaMte eDeha 2 alaMkAriyakammaM kAreha 2 vhAyaM kayabala - kammaM jAva savvAlaMkAravibhUsiyaM kareha 2 maNunnaM asaNaM 4 bhoyAbeha mama aMtiyaM uvaNeha / tae NaM se koDuMbiyapurisA jAba paDisurNeti 2 jeNeva se damagapurise teNeva uvAgacchaMti 2 taM damagapurisaM asaNeNaM 4 uvaMppalobhaMti 2 sayaM gihaM aNuSpavesiMti 2 taM khaMDamallagaM khaMDaghaDagaM ca tassa damagapurisassa egaMte erDeti / tae NaM se damagapura se taMsi khaMDa - mallagaMsi khaMDaghaDagaMsi ya eDijjamANaMsi mahayA 2 saddeNaM Arasai / taNaM se sAgaradatte tassa damagapurisassa taM mahayA 2 Arasiyasa socA nisamma koDuMbiya purise evaM vayAsI - kinnaM devANuppiyA ! esa damagapurise mahayA 2 saheNaM Arasai ? tae NaM te koTuMbiyapurisA evaM vayAsI - esa NaM sAmI ! taMsi khaMDamallagaMsi khaMDaghaDagaMsi ya eDija - mANaMsi mahayA 2 saheNaM Arasai / tae NaM se sAgaradatte 2 te koDuM - biyapurise evaM vayAsI - mA NaM tubbhe devANuppiyA ! esa taM khaMDagaM jAva eDeha pAse se Thaveha jahA NaM pattiyaM bhavai / te ta ThAti 2 tassa damagassa alaMkAriyakammaM kareMti 2 sayapAgasahassapAgehiM tellehiM abhirgeti abhiMgie samANe surabhiNA gaMdhavaTTaeNaM gAyaM ubaTTeti 2 usiNodageNaM gaMdhodaeNaM NhANeMti sIodageNaM NhANeMti pamhalasukumAla gaMdhakAsAie gAyAI uti 2 haMsalakkhaNaM paDagasADagaM parirheti 2 savvAlaMkAravibhUsiyaM kareMti 2 vipulaM asaNaM 4 bhoyAveMti 2 sAgaradattassa samIve uvarNeti / tae NaM se sAgaradatte 2 sUmAliyaM dAriyaM hAyaM jAva savvAlaMkAravibhUsiyaM karettA taM damagapurisaM evaM bayAsI - esa NaM devANuppiyA ! mama dhUyA itttthaa| eyaM NaM ahaM tava bhAriyattAe dalayAmi bhaddiyAe bhaddao bhavejjAsi / tae NaM se damagapurise sAgaradattassa eyamahaM paDisuNei 2 sUmAliyAe dAriyAe sArddhaM vAsagharaM aNuvisa sUmAliyA dAriyAe saddhiM talimaMsi nivajjai / tae NaM se damapura se sUmAliyAe imaM eyArUvaM aMgaphAsaM paDisaMvedei sesaM jahA sAgarassa jAtra sayaNijjAo abbhuTThei 2 vAsagharAo niggacchai 2 khaMDa 172
Page #186
--------------------------------------------------------------------------
________________ 173 -XVI.118] nAyAdhammakahAo mallagaM khaMDaghaDagaM ca gahAya mArAmukke viva kAe jAmeva disi pAunbhUe tAmeva disiM paDigae / tae NaM sA sUmAliyA jAva gae NaM se damagapurise tikaTTu ohayamaNasaMkappA jAva jhiyaayi| ..(118) tae NaM sA bhaddA kallaM pAuppabhAyAe dAsaceDiM sadAvei jAva sAgaradattassa eyamahra nivedei / tae NaM se sAgaradatte taheva saMbhaMte samANe jeNeva vAsaghare teNeva uvAgacchai 2 sUmAliyaM dAriyaM aMke nivesei 2 evaM vayAsI-aho NaM tumaM puttA ! purAporANANaM kammANaM jAva paJcaNubhavamANI vihrsi| taM mA NaM tumaM puttA ! ohayamaNasaMkappA jAva jhiyAhi / tumaM NaM puttA ! mama mahANasaMsi vipulaM asaNaM 4 jahA poTilA jAva paribhAemANI viharAhi / tae NaM sA sUmAliyA dAriyA eyamadvaM paDisuNei 2 mahANasasi vipulaM asaNaM 4 jAva dalamANI viharai / teNaM kAleNaM 2 govAliyAo ajAo bahussuyAo evaM jaheva teyaliNAe sudhvayAo taheva samosaDhAo taheva saMghADao jAva aNupaviDhe taheva jAva sUmAliyA paDilAbhettA evaM vayAsI - evaM khalu * ajAo ! ahaM sAgarassa aNiTThA jAva amaNAmA / necchai NaM sAgarae dArae mama nAmaM vA jAva paribhogaM vA / jassa jassa vi ya NaM dejjAmi tassa tassa vi ya NaM aNiTThA jAva amaNAmA bhavAmi / tumbhe ya NaM ajAo ! bahunAyAo evaM jahA poTilA jAva uvaladdhe NaM jeNaM ahaM sAgarassa dAragassa iTThA kaMtA jAva bhavejAmi / anjAo taheva bhaNaMti taheva sAviyA jAyA taheva ciMtA taheva sAgaradattassa Apucchai jAva govAliyANaM aMtiyaM pavvaiyA / tae NaM sA sUmAliyA ajA jAyA iriyAsamiyA jAva guttabaMbhayAriNI bahuhiM cautthachaTThama jAva viharai / tae NaM sA sUmAliyA ajjA annayA kayAi jeNeva govAliyAo ajAo teNeva uvAgacchai 2 vaMdai namasai 2 evaM vayAsI - icchAmi NaM ajAo! tubbhehiM abbhaNunnAyA samANI caMpAe bAhiM subhUmibhAgassa ujANassa adUrasAmaMte chaTuMchaTTeNaM aNikkhiteNaM tavokammeNaM sUrAbhimuhI AyAvemANI viharittae / tae NaM tAo govAliyAo ajAo sUmAliyaM evaM vayAsI-amhe NaM ajo !
Page #187
--------------------------------------------------------------------------
________________ 174 nAyAdhammakahAyo [XVI.120samaNIo niggaMthIo iriyAsamiyAo jAva guttabaMbhacAriNIo / no khalu amhaM kappai bahiyA gAmassa vA jAva sannivesassa vA chaTuMchaTTeNaM jAva viharittae / kappai NaM amhaM aMvouvassayassa vaparikkhicassa saMghADibaddhiyAe NaM samatalapaIyAe AyAvecae / tae NaM sA sUmAliyA govAliyAe eyamadvaM no sahahai no paciyai no roeI eyamahUM asadahamANI 3 subhUmibhAgassa ujANassa adUrasAmaMte chaTuMchaTeNaM jAva viharai / (119) tattha NaM caMpAe laliyA nAma gohI parivasai naravaidinnapaMyArA ammApiiniyayanippivAsA vesavihArakayanikeyA nANAvihaaviNayappahANA aDDA jAva aparibhUyA / tattha NaM caMpAe devadattA nAma gaNiyA hotthA sUmAlA jahA aMDanAe / vae NaM tIse laliyAe gohIe annayA kayAi paMca gohillagapurisA devadattAe gaNiyAe saddhiM subhUmibhAgassa ujnANassa unnANasiriM paJcaNubbhavamANA viharati / tattha NaM ege gohillagapurise devadattaM gANayaM ucchaMge dharei ege piTTao AyavacaM dharei ege pupphapUragaM raei ege pAe raei ege cAmarukkhevaM karei / tae NaM sA sUmAliyA ajA devadacaM gaNiyaM tehiM paMcahiM gohillapurisehiM saddhi urAlAI mANussagAI bhogabhogAI bhuMjamANIM pAsai 2 imeyArUve saMkappe samuppajitthA - aho NaM imA itthiyA purAporANANaM kammANaM jAva viharai / taM jai NaM kei imassa sucariyassa tavaniyamabaMbhaceravAsassa kallANe phalavicivisese asthi to NaM ahamavi AgamisseNaM bhavaggahaNeNaM imeyArUvAiM urAlAI jAva viharijjAmi ttikad niyANaM karei 2 AyAvaNabhUmIeM pccorubhaii|| (120) tae NaM sA sUmAliyA ajA sarIrabAuMsA jAyA yAvi hotthA abhikkhaNaM 2 hatthe dhovei abhikkhaNaM 2 pAe dhovei sIsaM dhovei muhaM dhovei thaNatarAI dhovei kakkhaMtarAI dhovei gujjhaMvarAI ghovei jattha 2 NaM ThANaM vA sejjaM vA nisIhiyaM vA ceei tattha vi yaNaM putvAmeva udaeNaM abbhukkhettA tao pacchA ThANaM vA 3 ceei / tae NaM tAo govAliyAo ajAo sUmAliyaM ajaM evaM vayAsI-evaM khalu ajje ! amhe
Page #188
--------------------------------------------------------------------------
________________ 11 XVI.131 nAyAdhammakahAo samaNIo niggaMdhIo iriyAsamiyAo jAva bNbhcerdhaarinniio|no khalu kappai amhaM sarIrabAusiyAe hotte| tumaM ca NaM aje ! sarIrabAusiyA abhikkhaNaM 2 hatye dhovesi jAva ceesi / taM sumaM NaM devANuppie ! eyassa ThANassa Aloehi jAva paDivabAhi / tae NaM sUmAliyA govAliyANaM ajANaM eyamadvaM no ADhAi no pariyANAi aNADhAyamANI apariyANamANI viharai / tae NaM tAo ajAko samAliyaM abdha abhikkhaNaM 2 hIleMti jAva paribhavaMti abhikkhaNaM 2 eyama nivaareNti| tae NaM tIse sUmAliyAe samaNIhiM niggaMdhIhiM hIlijamANIe jAva vArijamANIe imeyArUbe ajjhathie jAva samuppavitthA - jayA NaM ahaM agAravAsamajhe vasAmi tayA NaM ahaM appksaa| jayA NaM ahaM muMDA bhavittA pavvaiyA tayA NaM ahaM paravasA / pudhi ca NaM mamaM samaNIo ADhAyaMti iyANiM no ADhAyati / taM seyaM khalu mama kalaM pAuppabhAyAe govAliyANaM aMtiyAo paDinikkhamittA pADiekaM uvassayaM ughasaMpajittANaM viharittae tikaTu evaM saMpehei 2 kallaM govAliyANaM aMtiyAo pavinikkhamai 2 pADieka uvassayaM upasaMpajjittANaM viharai / tae NaM sA sUmAliyA ajjA aNohaTTiyA anivAriyA sacchaMdamaI abhikkhaNaM 2 hatthe dhobei jAva gheei tatya vi yaNaM pAsasthA pAsasthavihAriNI osannA osannavihArI kusIlA kusalivihArI saMsattA saMsattavihArI bahaNi vAsANi sAmaNNapariyAgaM pAuNai 2 addhamAsiyAe saMlehaNAe tassa ThANassa aNAloiyapaDikaMtA kAlamAse kAlaM kiccA IsANe kappe annayaraMsi vimANaMsi devagaNiyattAe uvvnnaa| tatthegaiyANaM devINaM navapaliovamAI ThiI pnntaa| tattha NaM samAliyAe devIe navapalioSamAI ThiI pmtaa| .. (191) teNaM kAleNaM 2 iheva jaMbuddIve 2 bhArahe pAse paMcAlesu jaNavaemu kaMpillapure nAmaM nayare hotthA vaNNao / tatva NaM duvae nAmaM rAyA hotyA SaNNao / tassa NaM cudaNI devI ghaTTajuNe kumAre juvraayaa| tara NaM sA sUmAniyA devI tAo devalogAyo ADakakhaeNaM bApa mahattA iheba jIve 2 bhArahe bAse paMcAlesu jaNaSapasu kaMpilapure mayare
Page #189
--------------------------------------------------------------------------
________________ 176 nAyAdhammakahAo [XVI.122duvayassa ranno culaNIe devIe kucchisi dAriyattAe paJcAyAyA / tae NaM sA culaNI devI navaNhaM mAsANaM jAva dAriyaM payAyA / tae NaM tIse dAriyAe nivvattabArasAhiyAe imaM eyArUvaM nAma- jamhA NaM esA dAriyA dupayassa ranno dhUyA culaNIe devIe attayA taM hoU NaM ahaM imIse dAriyAe nAmadhenaM dovii| tae NaM tIse ammApiyaro imaM eyArUvaM goNaM guNanipphannaM nAmadhenaM kareMti dovaI / tae NaM sA dovaI dAriyA paMcadhAIpariggahiyA jAva girikaMdaramallINA iva caMpagalayA nivAyanivvAghAyaMsi suhaMsuheNaM parivaDDai / tae NaM sA dovaI devI rAyavarakannA ummukkabAlabhAvA jAva ukiTThasarIrA jAyA yAvi hotthA / tae NaM taM dovaI rAyavarakannaM annayA kayAi aMteuriyAo vhAyaM jAva vibhUsiyaM kareMti 2 duvayassa ranno pAyavaMdiyaM peseMti / tae NaM sA dovaI 2 jeNeva duvae rAyA teNeva uvAgacchai 2 duvaiyassa ranno pAyaggahaNaM karei / tae NaM se duvae rAyA dovaI dAriyaM aMke nivesei 2 dovaIeM 2 rUve ya jovaNe ya lAvaNNe ya jAyavimhae dovaI 2 evaM vayAsI - jassa NaM ahaM tumaM puttA ! rAyassa vA juvarAyassa vA bhAriyattAe sayameva dalaissAmi tattha NaM tumaM suhiyA vA duhiyA vA bhavejjAsi / tae NaM mama jAvajjIvAe hiyayadAhe bhavissai / taM NaM ahaM tava puttA ! ajjayAe sayaMvaraM viyarAmi / ajjayAe NaM tumaM dinnaM sayaMvarA / ja NaM tuma sayameva rAyaM vA juvarAyaM vA varehisi se NaM tava bhattAre bhavissai tikaTu tAhi iTAhiM jAva AsAsei 2 pddivisjjeii| ___(122) tae NaM se duvae rAyA dUyaM sahAvei 2 evaM vayAsIgacchaha NaM tumaM devANuppiyA ! bAravaI nayariM / tattha NaM tumaM kaNheM vAsudevaM samuddavijayapAmokkhe dasa dasAre baladevapAmokkhe paMca mahAvIre uggaseNapAmokkhe solasa rAyasahasse pajjunnapAmokkhAoM adbhuTThAo kumArakoDIo saMbapAmokkhAoM sahi~ duItasAhassIo vIraseNapAmokkhAo ekavIsaM rAyavIrapurisasAhassIo mahAseNapAmokkhAo chappannaM balavagasAhassIo anne, ya bahave rAIsaratalavaramADaMbiyakoDuMbiyaibbha
Page #190
--------------------------------------------------------------------------
________________ 177 -XVI.1221 nAyAdhammakahAo seTTiseNAvaisatyavAhapabhiio karayalapariggahiyaM dasanahaM sirasAvattaM matthae aMjaliM kaTu jaeNaM vijaeNaM vaddhAvehi 2 evaM vayAhi - evaM khalu devANuppiyA ! kaMpillapure nayare duvayassa ranno dhUyAe culaNIe attayAe dhaTThajjuNakumArassa bhaiNIe dovaIe 2 sayaMvare bhavissai / tae NaM tubbhe duvayaM rAyaM aNugiNhemANA akAlaparihINaM ceva kaMpillapure nayare samosaraha / tae NaM se dUe karayala jAva kaTu duvayassa ranno eyamadvaM paDisuNei 2 jeNeva sae gihe teNeva uvAgacchai 2 koDuMbiyapurise sahAvei 2 evaM vayAsI - khippAmeva bho devANuppiyA ! cAugdhaMTa AsarahaM juttAmeva uvaTThaveha jAva uvaTThati / tae NaM se dUe hAe jAva sarIre cAugghaMTaM AsarahaM durUhai 2 bahUhiM purisehiM sannaddha jAva gahiyAuhapaharaNehiM saddhiM saMparivuDe kaMpillapuraM nayaraM majhamajheNaM niggacchai paMcAlajaNavayassa majjhamajheNaM jeNeva desappaMte teNeva uvAgacchai 2 suraTThAjaNavayassa majjhamajjheNaM jeNeva bAravaI nayarI teNeva uvAgacchai 2 bAravaI nayariM majhamajheNaM aNuppavisai 2 jeNeva kaNhassa vAsudevassa bAhiriyA uvaTThANasAlA teNeva uvAgacchai 2 cAugghaMTaM AsarahaM ThAvei 2 rahAo paccoruhai 2 maNussavaggurAparikkhitte pAyacAravihAreNaM jeNeva kaNhe vAsudeve teNeva uvAgacchai 2 kaNhaM vAsudevaM samuhavijayapAmokkhe ya dasa dasAre jAva balavagasAhassIo karayala taM ceva jAva samosaraha / tae NaM se kaNhe vAsudeve tassa dUyassa aMtie eyamaha~ socA nisamma hatuDhe jAva hiyae taM dUyaM sakkArei sammANei 2 paDivisajjei / tae NaM se kaNhe vAsudeve koDaMbiyapurise saddAvei 2 evaM vayAsI - gacchaha gaM tumaM devANuppiyA! sabhAe suhammAe sAmudAiyaM bheriM tAlehi / tae NaM se koDuMbiyapurise karayala jAva kaNhassa vAsudevassa eyamaha paDisuNei 2 jeNeva sabhAe suhammAe sAmudAiyA bherI teNeva uvAgacchai 2 sAmudAiyaM bheri mahayA 2 saheNaM tAlei / tae NaM tAe sAmudAiyAe bherIe tAliyAe samANIe samuddavijayapAmokkhA dasa dasArA jAva mahAseNapAmokkhAo chappannaM balavagasAhassIo vhAyA jAva vibhUsiyA 23
Page #191
--------------------------------------------------------------------------
________________ nAyAdhammakAo [XVI.122 jahAvibhava iDDisakkArasamudapaNaM appegaiyA hayagayA jAva appegaiyA pAyacAravihAreNaM jeNeca kaNhe vAsudeve teNeva uvAgacchati 2 karapala jAva kaNhaM vAsudevaM jaeNaM vijaeNaM vaddhAveMti / tae NaM se kaNhe vAsudeve koTuMbiyapurise sahAvei 2 evaM vayAsI - khippAmeva bho devANuppiyA ! abhisekaM hatthirayaNaM paDikappeha hayagaya jAva paJcapiNaMti / tae NaM se kaNhe vAsudeve jeNeva majjaNaghare teNeva uvAgacchai 2 samuttajAlAkulAbhirAme jAva aMjaNagirikUDasannibhaM gayabaraM naravaI durUDhe / tae NaM se kaNhe vAsudeve samuha vijayapAmokkhehiM dasahiM dasArehiM jAba ajaMgaseNApAmokkhehiM aNegAddi gaNiyAsAhassIhiM saddhiM saMparivuDe savvitIya ja sveNaM bArabaraM nayariM majjhamajheNaM niggacchai 2 suraTThAjaNavayaska majjhaMmajheNaM jeNeva desate teNeva uvAgacchai 2 paMcAlajappacayassa majhaMmajjhepaNaM jeNeva kaMpillapure navare teNeva pahArettha gamaNAe / lae paM se dubae rAyA doSaM pi dUSaM sahAvei 2 evaM vayAsI - gaccha 'NaM tumaM devANapiyA ! hatthaNA uraM nagaraM / tastha NaM tumaM paMDurA saputtayaM juhiTThilaM bhImaserNa arjuNaM nalaM sahadevaM dukhohaNaM bhAisayasamaggaM gaMgeyaM viduraM doNaM jayahahaMsA kI AsatthAmaM karayala jAka kaTTu taheba jAka samosaraha / tae NaM se dUe evaM jahA vAsudeve navaraM bherI natthi jAva jeNeva kaMpillapure nayare teNeva pahArettha gamaNAe / eeNeva kameNaM tacaM dUyaM caMM nayariM / tattha NaM tu kaNThaM aMgarAyaM mallaM naMdirAyaM karayala taheba nAva samrosaraha / catthaM dUyaM suttisaI nadhariM / tasya NaM tumaM sisupAlaM damaghosasuye paMcabhAisyasaMparivuDaM kayala taheva jAka samosaraha / paMcamagaM. vayaM hatyi sIsaM nayariM / tastha meM tumaM damate rAkhe karayala jAka samosaraha / chuTTe sUryA mahurra basariM / tattha meM tumaM ghare rAye karayala jAna samrosaraha / sattamaM vyaM rAmahiM navaraM / tasya NaM. tumaM sahadevaM jarAsaMdhasuye karayala ka samrosaraha | aTTamaM dUyaM koDiSNaM nayanaM / tastha NaM tumaM rugvi mesana surya karayala taba jAva samosaraha / navamaM brUyaM virATaM nayariM / tasthapaNaM tuma kIyaya bhavasamamaNa karapala jAna samosaraha / isame dUvaM aksesesa 178
Page #192
--------------------------------------------------------------------------
________________ *XVL113] bhASAdhammakahAo 119 gAmAgaranagaresu agAI rASasahassAI bAba samosaraha / vara paM se dUra saheva nigacchai jeNeva gAmAgara taheva jAba samosaraha / tae paM vAI aNegAI rAyasahassAI tassa dUyassa aMtie eyamaha socA misamma haTA vaM dUyaM sakAreMti sammANevi 2 paDivisajeti |te paM te vAsudevapAmokkhA pahave rAyasahassA pattevaM 2 hAyA sannavahatthikhaMdhavaragayA mahayA hayagayarahabhaDacaDagarapahakara sarahiM 2 nagarehito abhiniggacchaMti 2 jeNeva paMthAle jaNavae veNeSa pahAretya gmnnaae| (123) tae NaM se duSae rAyA koDuMbiyapurise sahAvei 2 evaM payAsI - gacchaha NaM tuma devANuppiyA! kaMpillapure napare pahiyA gaMgAe mahAnaIe adUrasAmaMte egaM mahaM sayaMvaramaMDavaM kareha aNegakhamasayasAnivihaM lIlaTThiyasAlibhaMjiyAgaM jAva paJcappiNaMti / sae Na se duvae rAyA dopi kobuMbiyapurise sadAveI 2 evaM vayAsI - khippAmeva bho devANuppiyA! vAsudevapAmokkhANaM bahUNaM rAyasahassANaM AvAse kareha / te vi karetA pacappiNaMti / tae NaM se duvae rAyA vAsudevapAmokkhANaM pahUrNa rAyasahassANaM AgamaNaM jANettA patteyaM 2 hatthikhaMdha jAva parikhuDe agdhaM ca palaM gha gahAya saviDDIe kaMpillapurAo niggacchai 2 jeNeva te bAsudevapAmokkhA bahave rAyasahassA teNeva uvAgacchai 2 tAI vAsudevapAmokkhAI aggheNa ya pajeNa ya sakArei sammANei 2 torsa vAsudevapAmokkhANaM patteyaM 2 AvAse viyarai / tae NaM te vAsudevapAmokkhA jeNeva sayA 2 AvAsA veNeva uvAgacchaMti 2 hatthikhaMdhehito paJcoruhaMti 2 patteyaM 2 khaMdhAvAranivesa kareMti 2 saesu 2 AvAsesu aNuppavisaMti 2 saesu AvAsesu ya AsaNesu ya sayaNesu ya sannisaNNA ya saMtuTTA ya bahuhiM gaMdhavvehi ya nAuehi ya uvagijamANA ya uvanacinamANA ya viharati / tae NaM se duvae rAyA kaMpillapuraM nayA aNuppabisai 2 vipulaM asaNaM 4 uvakkhaDAvei 2 koDuMbiyapurise sahAvei 2 evaM vayAsI - gacchaha NaM tumbhe devANuppiyA ! vipulaM asaNaM 4 suraM ca majaM ca maMsaM ca sIdhuM ca pasannaM ca subahupupphavatthagaMdhamallAlaMkAraM ca
Page #193
--------------------------------------------------------------------------
________________ nAyA makAo [XVI.123 vAsudevapAmokkhANaM rAyasahassANaM AvAsesu sAharaha / te vi sAharaMti / tae NaM te vAsudevapAmokkhA taM vipulaM asaNapANakhAimasAimaM jAva pasannaM ca AsAemANA 4 viharaMti jimiyarbhuttattarAgayA vi ya NaM samANA AyaMtA cokkhA jAva suhAsaNavaragayA bahUhiM gaMdhavvehiM jAva viharaMti / tae NaM se duvae rAyA puvvAvaraNhakAlasamayasi koDuMbiya - purise sahAvei 2 evaM vayAsI gacchaha NaM tumbhe devANuppiyA ! kaMpillapure siMghADaga jAva pahesu vAsudevapAmokkhANa ya rAyasahassANaM AvAsesu hatthikhaMdhavaragayA mahayA 2 saddeNaM jAva ugghosemANA 2 evaM vayaha - evaM khalu devANuppiyA ! kalaM pAuppabhAyAe duvayassa ranno dhUyAe culaNIe devIe attiyAe dhajjuNassa bhagiNIe dovaIe 2 sayaMvare bhavissai / taM tubbheNaM devANuppiyA ! duvayaM rAyANaM aNugiNhe mANA vhAyA jAva vibhUsiyA hatthikhaMdhavaragayA sakoreMTa 0 seyavaracAmarA hayagaya raha0 mahayA bhaDacaDagareNaM jAva parikkhittA jeNeva sayaMvarA maMDave teNeva uvAgacchah 2 patteyaM nAmaMkesuM AsaNesu nisIyaha 2 dovaI 2 paDivAlemANA 2 ciTThaha ghosaNaM ghosaha 2 mama eyamANattiyaM paJcaNiha / tae NaM te koDuMbiyA taddeva jAva paJcapiNaMti / tae NaM se dubae rAyA koDuMbiya - purise sahAvei 2 evaM vayAsI - gacchaha NaM tubbhe devANuppiyA ! saMyavaramaMDavaM AsiyasaMmajio littaM sugaMdhavaragaMdhiyaM paMcavaNNapupphovayAraka liyaM kAlAgarupavarakuMdurukkaturukka jAva gaMdhavaTTibhUyaM maMcAimaMcakaliyaM kareha kAravedda karettA kAravettA vAsudevapAmokkhANaM bahUNaM rAyasahassANaM patteyaM 2 nAmaMkAI AsaNAI atthuyapaJcatthuyAI raeha 2 eyamANattiyaM paJcappiNaha jAva paJcappiNaMti / tae NaM te vAsudevapAmokkhA bahave rAyasahassA kallaM NhAyA jAva vibhUsiyA hatthikhaMdhavaragayA sakoreMTamallachatteNaM dharijamANehiM seyavaracAmarAhiM mahayA hayagaya jAva parivuDA savviDDIe jAva veNaM jeNeva sayaMvarA maMDave teNeva uvAgacchati 2 aNuppavisaMti 2 patteyaM 2 nAmaMkasu nisIyaMti dovaI 2 paDivAlemANA ciTThati / tapa NaM se duvae rAyA kaillaM NhAe jAva vibhUsie hatthikhaMdhavaragae sakoreMTa 0 180 -
Page #194
--------------------------------------------------------------------------
________________ -XVI.125] nAyAdhammakAo iyagaya0 kaMpillapuraM majjhamajjhaNaM niggacchai jeNeva sayaMvarA maMDave jeNeva vAsudevapAmokkhA bahave rAyasahassA teNeva uvAgacchai 2 tesiM vAsudevapAmokkhANaM karayala jAva vaddhAvettA kaNharasa vAsudevassa seyavaracAmaraM gahAya uvavIyamANe ciTThai / 181 (124) tae NaM sA dovaI 2 kallaM jAva jeNeva majjaNaghare teNeva uvAgacchai 2 majjaNagharaM aNupavisai 2 vhAyA kayabalikammA kayakouyamaMgalapAyacchattA suddhappAvesAI maMgalAI batthAI pavaraparihiyA majjaNagharAo paDinikkhamai 2 jeNeva jiNaghare teNeva uvAgacchai 2 jiNagharaM aNupavisai 2 jiNapaDimANaM Aloe paNAmaM karei 2 TomahatthayaM parA musaI evaM jahA sUriyAbho jiNapaDimAo acei taheva bhANiyavvaM jAva dhUvaM Dahai 2 vAmaM jANuM aMcei dAhiNaM jANuM dharaNitalaMsa niTTu tikkhutto muddhANaM dharaNitalaMsi namei 2 IsiM paccunnamai 2 karayala jAva kaTTu evaM vayAsI - namotthu NaM arahaMtANaM jAva saMpattANaM vaMdai namasai 2 jiNagharAo paDinikkhamai 2 jeNeva aMteure teNeva uvAgacchai / ( 125 ) tae NaM taM dobaI 2 aMteuriyAo savvAlaMkAravibhUsiyaM kareMti / kiM te ? varapAyapattaneurA jAva ceDiyAcakkava / lamaheyaragaviMda1 parikkhittA aMteurAo paDinikkhamai 2 jeNeva bAhiriyA uvaTThANasAlA jeNeva cA ugghaMTe Asarahe teNeva uvAgacchai 2 kiDDa / viyAe lehiyAe saddhiM cAugghaMTaM AsarahaM durUhai / tae NaM se dhaTTajjuNe kumAre dovaIe kannAe sAratthaM karei / tae NaM sA dovaI 2 kaMpillapuraM majjhamajjheNaM jeNeva sayaMvarA maMDave teNeva uvAgacchai 2 rahaM ThAvei rahAo pazcorubhaii 2 kiDDAviyAe lehiyAe sArddhaM sayaMvaramaMDavaM aNupavisai karayala jAba torsa bAsudevapAmokkhANaM bahUNaM rAyavarasahassANaM paNAmaM karei / tae NaM sA dovaI 2 egaM mahaM siridAmagaMDaM 0 kiM te ? pADalamalliyacaMpaya jAva sattacchayAIhiM gaMdhaddhA mutaM paramasuhaphAsaM derisaNijjaM geNDi / tae NaM sA kiDDAviyA surUvA jAva vAmahattheNaM cillagaM dappaNaM gaheUNa salaliyaM duppaNa saMkaMtabiMbasaMMsie ya se dAhiNeNaM hattheNaM darisae pavararAyasIhe phuDa
Page #195
--------------------------------------------------------------------------
________________ 182 nAyAdhammakahAo [XVL.16visayavisuddharibhiyagaMbhIramahurabhANayA sA tesiM samvesi patthivANaM ammApiDaksasatsamityagocaviphavikaMtibahuvihaAgamamAhapparUvajovvaNaguNalAvaNNakulasILajANiyA kivaNaM karei / paDamaM tAva vahipuMgavANaM dasaidasAravaravIrapurisatilokabalavagANaM sasusayasahassamANAvamahagANaM bhavasiddhipavarapuMDarIyANaM cillagANaM balavIriyarUvajoThavaNaguNalAvaNNakiciyA kicaNaM karei / to purNa uggaseNamAINaM jAyavANaM bhaNaisohaggarUvakalie varehi parapurisagaMdhahatthINaM / jo hu te loe~ hoi hiyayadaio // tae NaM sA dovaI rAyavarakannagA bahUNaM rAyaparasahassANaM majhamajjheNaM samaicchamANI 2 puvakayaniyANeNaM ghoijjamANI 2 jeNeSa paMca paMDavA teNeSa uvAgacchai 2 te paMca paMDave teNaM dasavaNNeNaM kusumadAmeNaM AveDhiyapariveDhie karei 2 evaM bayAsI - ee NaM mae paMca paMDavA variyA / tae NaM tAI vAsudevapAmokkhAI bahUNi rAyasahassANi mahayA 2 sareNaM ugghosemANAI 2 evaM vayaMti-suvariyaM khalu bho! dovaIe rAyavarakannAe cikaTu sayaMvaramaMDavAo paDinikkhamaMti 2 jeNeva sayA 2 avAsA veNeva uvAgacchaMti / tae NaM ghaTTarjuNakumAre paMca paMDave dovaI ca rAyavarakannagaM cAugdhaMTa AsarahaM durUhei 2 kaMpillapuraM majhamajheNaM jAva sayaM bhavaNaM aNupavisai / tae NaM duvae rAyA paMcapaMDave dovaI 2 paTTayaM duruhei 2 seyApayiehiM kalasehiM manAveha 2 aggihomaM karIvei paMcaNDaM paMDavANaM doSaIe ya pANiggaharNa karIvei / tae NaM se duvae rAyA dovaIe 2 imaM eyArUvaM pIidANaM dalayai taMjahA - aha hiraNNakoDIo jAva pesaNakArIo dAsaceDIo annaM ca vipulaM dhaNakaNaga jAva dalayai / tae NaM se duvae rAyA tAI vAsudevapAmokkhAiM vipuleNaM asaNapANakhAimasAimeNaM vatthagaMdha jAva paDivisajjei / (126) vae NaM se paMDU rAyA vesi vAsudevapAmokkhANaM badaNaM rAyasahassANaM karayala jAva evaM vayAsI- evaM khalu devANuppiyA ! hatthiNAure nayare paMcaNhaM paMDavANaM dovaIe ya devIe kallANakare bhavissai / taM tumme NaM devANuppiyA! mamaM aNugiNhamANA akAlaparihINaM samosaraha / vae NaM
Page #196
--------------------------------------------------------------------------
________________ -XVI.127] nAyAdhammaka hAo 183 te vAsudevapAmokkhA patteyaM 2 jAva pahArettha gamaNAe / tae paM se paMDU rAyA koDubiyapurise sadAvei 2 evaM kyAsI - gacchaha NaM tubbhe devANupiyA ! hathiNAure paMcamhaM paMDavANaM paMca pAsAyavaDiMsae kArehi abbhumAyamUsiya vaNNao jAva paDirUve / tae NaM te koDuMbiyapurisA paDisurNeti jAva kAraveMti / tae paM se paMDU rAyA paMcahiM paMDavehiM dovaIe devIe saddhiM yagayasaparivuDe kaMpillapurAo paDinikkhamai 2 jeNeka hasthipAure teNeva uvAgae / tae paM se paMDurAyA tersi vAsudevapAmokkhApha AgamaNaM jANittA koDuMbiyapurise sahAvei 2 pa bayAsI-- gacchaha paM. tumme devANuppiyA ! hathiyArasa naparassa bahiyA vAsudevapAmokkhANaM bahUmaM rAyasahassANaM AvAse kAreha aNegAMbhasaya taheva jAka pnycppinnNli| tae NaM te vAsudevapAmokkhA bahave rAyasAhassA jeNeva hathiyAure teNe udAgacchati / tapa NaM paMDurANA te vAsudevapramokkhe jAka Agaya jAmittA haTTatuTTe pahAya kayabAlikamme jahA dupae jAva jahArihaM Apase dalayai / tae NaM te vAsudevapAmokkhA bahake rAyasahassA jeNeka sayA~ 2 AvAsI teNeva uvAgacchati taddeva jAva viharati / tae se paMDUrAyA hathiNAraM nayaraM aNupavisai 2 koDubiyapurise sadAvei 2 evaM vayAsItumbha NaM devANuppiyA ! vipulaM asAyaM 4 taheva aba uvaNeti / tapa paMte vAsudevapAmokkhA bahave. rAyasahassA bahAyA kayakAlikammA kakkouyamaMgalapAyacchittA taM vipulaM asaNaM 4 taheva jAva viharati / tae NaM se paMDUrAyA se paMcapaMDake dovaiMca devi paTTayaM durUhei 2 sIyApIehiM kalasehiM pahAveI 2 kallANakaraM karei. 2 te vAsudevapAmokkhe bahake rAyasahasse vipulaNaM asaNemaM 4 puspharatyeNaM sakArei sammAppei jAva paDiksijecha / tae NaM tAvaM vAsudevapalamodakhAI bahuI jAva paDigayAI / __(427) tara gaM te paMca paMDavA kovaIe devIe sAI kallAkalliM vAraMvAreNaM urAlAI bhogoI jAva viharati / lae NaM se paMDU rAkA kAyA kayAhaM paMcadi paMkhahi katIe deSIpa dovaIe ya saddhiM ko aMDaravariyAkasa isaMparipuDe sIhAsaNavaragae mAdi nihAi / imaM.
Page #197
--------------------------------------------------------------------------
________________ 184 nAyAdhammakahAo [XVI.128kacchullanArae daMsaNeNaM aibhahae viNIe aMto ya kalusahiyae majjhatthauvatthie ya allINasomapiyadasaNe suruve amailasagalaparihie kAlamiyacammauttarAsaMgaraiyavacche daNDakaimaNDaluhatthe jaDAmauDadittasirae jannovaiyagaNettiyamuMjamehalAvAgaladhare hatthakayakacchabhIe piyagaMdhabve dharaNigoyarappahANe saMvaraNAvaraNaovayaNuppayaNilesaNIsu ya saMkAmaNiAbhiogapannattigamaNIyaMbhiNIsu ya bahUsu vijAharIsu vijjAsu vissuyajase iDhe rAmassa ya kesavassa ya pajjunnapaIvasaMbaaniruddhanisaDhaummuyasAraNagayasumuhadummuhAINaM jAyavANaM adbhuTThANa ya kumArakoDINaM hiyayadaie saMthavae kalahajuddhakolAhalappie bhaMDaNAbhilAsI bahUsu ya samarasayasaMparAesu daMsaNarae samaMlao kalahaM sadakkhiNaM aNugavesamANe asamAhikare dasAravaravIrapurisatelokkabalavagANaM AmaMteUNa taM bhagavaI pakamaNiM gagaNagamaNadacchaM uppaio gargaNamabhilaMghayaMto gAmAgaranagarakheDakabbaDamaDaMbadoNamuhapaTTaNasaMbAhasahassamaDiyaM thimiyameINItalaM vasuhaM oloiMte" rammaM hatthiNAraM uvAgae paMDurAyabhavaNaMsi aivegeNa samovaie / tae NaM se paMDU rAyA kacchullanArayaM enjamANaM pAsai 2 paMcahiM paMDavehiM kuMtIe ya devIe saddhiM AsaNAo abbhuDhei 2 kacchullanArayaM sattaTThapayAI paccuggacchai 2 tikkhutto AyAhiNapayAhiNaM karei 2 vaMdai namasai 2 mahariheNaM AsaNeNaM uvanimaMtei / tae NaM se kacchullanArae udgapariphosiyAe dabbhovaripaccutthuyAe bhisiyAe nisIyai 2 paMDurAyaM rajje ya jAva aMteure ya kusalodaMtaM pucchai / tae NaM se paMDUrAyA koMtI ya devI paMca ya paMDavA kacchullanArayaM Ar3hati jAva pajjuvAsaMti / tae NaM sA dovaI devI kacchullanArayaM assaMjayaavirayaappaDihayaapaJcakkhAyapAvakamma tikaTu no ADhAi no pariyANai no abbhuDhei no pajjuvAsai / ___(128) tae NaM tassa kacchulanArayassa imeyArUve anjhathie ciMtie pathie maNogae saMkappe samuppajjitthA - aho NaM dovaI devI rUveNa ya jAva lAvaNNeNa ya paMcahiM paMDavehiM avatthaddhA samANI mamaM no ADhAi jAva no pajjuvAsai / taM seyaM khalu mama dovaIe devIe vippiyaM
Page #198
--------------------------------------------------------------------------
________________ -XVI.128] nAyA makAo 185 1 karetara tikaTTu evaM saMpeI 2 paMDurAya Apucchara 2 uppayAjiM vija AvAhei 2 tAe ukkiTThAe jAva vijjAharagaIe lavaNasamuhaM majjhamajjheNaM puratthAbhimudde vIItra iuM payatte yAviM hotthA / teNaM kAleNaM 2 ghAyaisaMDe dIpuratthamaddhadA hiNaDDUbhara havAse avarekakA nAma rAyahANI hotyA / tattha NaM avarakaMkAe rAyahANIe paumanAbhe nAmaM rAyA hotthA mahayA himavaMta vaNNao / tassa NaM paumanAbhassa ranno satta devIsayAiM orohe hotthA / tassa NaM paumanAbhassa ranno sunAbhe nAmaM putte juvarAyAvi hotthA / taNaM se paumanAbhe rAyA aMta aMteuraMsi oroha saMparivuDe sIhAsaNabaragae viharai / tae NaM se kacchullanArae jeNeva avarakaMkA rAyahANI jeNeva paumanAbhassa bhavaNe teNeva uvAgacchai 2 paumanAbhassa ranno bhavaNaMsi jhatti vegeNa samovaie / tara NaM se paumanAbhe kacchullanArayaM elbamANaM pAsai 2 AsaNAo abbhuTThei 2 aggheNaM jAva AsaNeNaM uvanimaMtei / tae NaM se kacchulanArae udayapariphosiyAe dabbhovarapaJcatthuyAe bhisiyAe nisIyai jAva kusalodataM Apucchai / taraNaM se paumanAbhe rAyA niyagaorohe jAyavimhae kaMcchullanArayaM evaM vayAsItumaM devANuppiyA ! bahUNi gAmANi jAva gihAI aNupavisasi / taM atthiyAI te kahiMci devANupiyA ! erisae orohe diTThapubve jArisae NaM mama orohe ? tae NaM se kacchullanArae paumanAbheNaM evaM vRtte samANe Isi vihasiyaM karei 2 evaM vayAsI - sarise NaM tumaM paumanAbhA ! tassa agaDadaddurassa / ke NaM devANuppiyA ! se agaDadaddure ? evaM jahA bhalliNAe evaM khalu devANuppiyA ! jaMbuddIve 2 bhArahe vAse hatthaNAure nayare dupayassa ranno dhUyA culaNIe devIe attayA paMDussa suNhA paMcaM paMDavANaM bhAriyA dovaI devI rUpeNa ya jAva ukkiTThasarIrA / dovaIe NaM devI chinnassavi pAyaMguTThassa ayaM tava Arohe saMyaMpi kalaM na agghara tikaTTu paumanAbhaM Apucchai jAva paDigae / tae NaM se paumanAbhe rAyA kacchullanArayarasa aMtie eyamahaM soccA nisamma dovaIe devIe rUve ya 3 mucchie 4 jeNeva posahasAlA teNeva uvAgacchai 2 24
Page #199
--------------------------------------------------------------------------
________________ 186 nAyAdhammakahAo [XVI.128posahasAlaM jAva puvvasaMgaiyaM devaM evaM vayAsI- evaM khalu devANuppiyA ! jaMbuddIve 2 bhArahe vAse hathiNAure jAva ukkiTThasarIrA / taM icchAmi NaM devANuppiyA! dovaI devIM ihamANIyaM / tae NaM puvvasaMgaie deve paumanAbhaM evaM vayAsI- no khalu devANuppiyA! evaM bhUyaM vA bhavvaM vA bhavissaM vA jannaM dovaI devI paMcapaMDave mottaNaM anneNaM puriseNaM saddhiM urAlAiM jAva viharissai / tahAvi ya NaM ahaM tava piya?yAe dovaI deviM ihaM havvamANemi ttikaTu paumanAbhaM Apucchai 2 tAe ukiTThAe jAva lavaNasamudaM majhamajjheNaM jeNeva hatthiNAure nayare teNeva pahArettha gamaNAe / teNaM kAleNaM 2 hatyiNAure nayare juhiDille rAyA dovaIe devIe saddhiM upi AgAsatalagaMsi suhappasutte yAvi hotthA / tae NaM se puvvasaMgaie deve jeNeva juhiDille rAyA jeNeva dovaI devI teNeva uvAgacchai 2 dovaIe devIe osoNiyaM dalayai 2 dovaiM deviM giNhai 2 tAe ukiTThAe jAva jeNeva avarakaMkA jeNeva paumanAbhassa bhavaNe teNeva uvAgacchai 2 paumanAbhassa bhavaNaMsi asogavaNiyAe dovaI deviM ThAvei 2 osovaNiM avaharai 2 jeNeva paumanAbhe teNeva uvAgacchai 2 evaM vayAsI-esa Na devANuppiyA ! mae hathiNAurAo dovaI devI ihaM havvamANIyA tava asogavaNiyAe ciTThai / ao paraM tuma jANasi tikaTu jAmeva disi pAunbhUe tAmeva disi pddige| tae NaM sA dovaI devI tao muMhuttaMtarassa paDibuddhA samANI taM bhavaNaM asogavaNiyaM ca apaJcabhijANamANI evaM vayAsI - no khalu amhaM ese saMe bhavaNe no khalu esA amhaM sayA asogavaNiyA / taM na najai NaM ahaM keNai deveNa vA dANaveNa vA kiMpuriseNa vA kinnareNa vA mahorageNa vA gaMdhavveNa vA annassa ranno asogavaNiyaM sAhariya ttikadu ohayamaNasaMkappA jAva jhiyAyai / tae NaM se paumanAbhe rAyA bahAe jAva savvAlaMkAravibhUsie aMteurapariyAlasaMparivuDe jeNeva asogavaNiyA jeNeva dovaI devI teNeva uvAgacchai 2 dovaI deviM ohaya jAva jhiyAyamANiM pAsai 2 evaM kyAsI - kinaM tumaM devANuppie ! ohaya jAva
Page #200
--------------------------------------------------------------------------
________________ -XVI.129] nAyA makAo jhiyAhi ? evaM khalu tumaM devANuppie ! mama putrvasaMgaieNaM deveNaM jaMbudavAo 2 bhArahAo vAsAo hatthiNAurAo nayarAo juhiDillarasa ranno bhavaNAo sAhariyA / taM mA NaM tumaM devANuppiyA / ohaya jAva jhiyAhi / tumaM NaM mae saddhiM vipulAI bhogabhogAI jAva viharAhi / ta NaM sA dobaI paumanAbhaM evaM bayAsI evaM khalu devANuppiyA ! jaMbuddIve 2 bhAra bAse bAravaIe nayarIe kaNhe nAmaM vAsudeve mama piyabhAura parivasai / taM jai NaM se chaNhaM mAsANaM mama kUvaM no havvamAgacchai tae ahaM devAppiyA ! jaM tumaM vadasi tassa ANAovAyavayaNanidde se ciTThassAmi / tae NaM se paumanAbhe dovaIe eyamahaM paDisuNei 2 dobaI devaM kanna ure Thave / tae NaM sA dovaI devI chaTuMchaTTheNaM aNikkhitteNaM AyaMbila pariggadieNaM tavokammeNaM appANaM bhAvemANI viharai / 187 (129) tae NaM se juhiTTile rAyA tao muhuttaMtarassa paDibuddhe samANe dovaI devi pAse apAsamA sayaNijjAo uTThei 2 dovaIe devIe savvao samaMtA maggaNagavesaNaM karei 2 dovaIe devIe katthai suI vA khuI vA pavartti vA alabhamANe jeNeva paMDUrAyA teNeva uvAgacchai 2 paMDUrAyaM evaM bayAsI evaM khalu tAo ! mama AgAsatalagaMsi suhapasuttassa pAsAo dovaI devI na najjai keNai deveNa vA dANaveNa vA kiMpuriseNa vA kinnareNa vA mahorageNa vA gaMdhavveNa vA hiyA vA niyA vA akkhittA vA / taM icchAmi NaM tAo ! dovaIe devI savvao samaMtA maggaNagavesaNaM karitae / tae NaM se paMDUrAyA koDuMbiyapurise sahAvei 2 evaM vayAsI - gacchaha NaM tubbhe devANupiyA ! itthiNA ure nayare siMghADagatigacauka cazcara mahApaha pahesu maddayA 2 sadeNaM ugghosemANA 2 evaM vayaha - evaM khalu devANuppiyA ! juhiDillassa ranno AgAsatalagaMsi suhapasuttassa pAsAo dovaI devI na najjai keNai deveNa vA dANaveNa vA kinnareNa vA kiMpuriseNa vA mahorageNa vA gaMdhavveNa vA hiyA~ vA niyA vA aMkkhittA vA / taM jo NaM devANuppiyA ! dovaIe devIe suI vA khuI vA paviti vA parikahei tassa NaM paMDUrAyA
Page #201
--------------------------------------------------------------------------
________________ 188 nAyAdhammaka hAo [XVI. -199 viulaM atthasaMpayANaM dalayai tikaTTu ghosaNaM ghosAveha 2 eyamANattiya paJcapiNa / tae NaM te koDuMbiyapurisA jAva paJcappiyaMti / tae NaM se paMDUrAyA dovaIe devIe katthai suI vA jAva alabhamANe koMtIM devIM sahAvei 2 evaM vayAsI- gacchadda NaM tumaM devANuppiyA ! bAravaI nayAriM kaNhassa vAsudevarasa eyamahaM nivedehi / kaNhe NaM paraM vAsudeve dovaIe maggaNagavesaNaM karejA | annA na najjai dovaIe devIe suI vA khuI vA pavattiM vA uvlbhejaa| tara NaM sA koMtI devI paMDuNA evaM vRttA samANI jAva paDimuNei 2 vhAyA kathabalikammA hatthikhaMdhavaragayA itthiNapuraM nayaraM majjhamajjheNaM niggacchai 2 kurujaNavayaM majyaMmajjheNaM jeNeva suraTThAjaNavae jeNeva bAravaI nayarI jeNeva aggujjANe teNeva uvAgacchai 2 hatthikhaMdhAo pazcoruhai 2 koDuMbiyapurase sahAvei 2 evaM vayAsI- gacchaha NaM tubbhe devANupriyA ! jeNevaM bAravaI nayariM aNupavisaha 2 kaNhaM vAsudevaM karayala0 evaM vayahaevaM khalu sAmI ! tubbhaM piucchA koMtI devI hatthiNAurAo nayarAo ihaM havvamAgayA tubbhaM daMsaNaM kakhai / tae NaM te koDuMbiyapurisA jAba kati / tae NaM kaNhe vAsudeve koTuMbiya purisANaM aMtie eyamahaM socA nisamma haTThatuTThe hatthikhaMdhavaragae hayagaya 0 bAravaIe nayarIe majjhamajjheNaM jeNeva koMtI devI teNeva uvAgacchai 2 hatthikhaMdhAo paJcaruha 2 koMtI devI pAyaggrahaNaM karei 2 koMtIe devIe saddhiM hatthikhaMdhaM durUhai 2 bAravaI nayarIM majjhamajjheNaM jeNeva sae gihe teNeva uvAgacchai 2 sayaM hiM aNuSpavisai / tae NaM se kaNhe vAsudeve koMtiM deviM hAyaM kayabalikammaM jimiyabhuttattarAgayaM jAva suhAsaNavaragayaM evaM vayAsI - saMdisau NaM piucchA ! kimAgamaNapaoyaNaM / tae NaM sA koMtI devI kaNhaM vAsudevaM evaM vayAsI - evaM khalu puttA ! hatthiNAure nayare juhidvillassa ranno AgAsatalae suhappasuttassa pAsAo dovaI devI na naja keNai avahiyA jAva avakkhittA vA / taM icchAmi NaM puttA ! dovaIe devIe maggaNagavesaNaM kaiyaM / tae NaM se kaNhe vAsudeve koMtI piucchi evaM bayAsI - jaM navaraM piucchA dovaIe devIe katthai suiM vA jAba -
Page #202
--------------------------------------------------------------------------
________________ -XVI.129] nAyAdhammakahAo 189 labhAmi to NaM ahaM pAyAlAo vA bhavaNAo vA addhabharahAo vA samaMtao dovaI deviM sAhatthiM uvaNemi tikaTu koMtIpiuJchi makkArei sammANei jAva paDivisajjei / tae NaM sA koMtI devI kaNheNaM vAsudeveNaM paDivisajjiyA samANI jAmeva disi pAunbhUyA tAmeva disi paDigayA / tae NaM se kaNhe vAsudeve koDuMbiyapurise sahAvei 2 evaM vayAsI- gacchaha NaM tumbhe devANuppiyA ! bAravaI nayariM evaM jahA paMDU tahA ghosaNaM ghosAvei jAva paJcappiNaMti paMDussa jahA / tae NaM se kaNhe vAsudeve annayA aMtoaMteuragae orohe jAva viharai / imaM ca NaM kacchullae nArae jAva samovaie jAva nisIittA kaNhaM vAsudevaM kusalodaMtaM pucchai / tae NaM se kaNhe vAsudeve kacchullaM nArayaM evaM vayAsI- tumaM NaM devANuppiyA ! bahUNi gAmAgara jAva aNupavisasi |tN atthiyAI te kahiMci dovaIe devIe suI vA jAva uvaladdhA ? tae NaM se kacchullae kaNhaM vAsudevaM evaM vayAsI - evaM khalu devANuppiyA ! annayA kayAiM dhAyaIsaMDe dIve puratthimaddhaM dAhiNaDDabharahavAsaM avarakaMkArAyahANiM gae / tattha NaM mae paumanAbhassa ranno bhavaNaMsi dovaI devI jArisiyA diTThapuvvA yAvi hotthA / tae NaM kaNhe vAsudeve kacchullaM evaM vayAsI- tumbhaM ceva NaM devANuppiyA ! eyaM puvvakammaM / tae NaM se kacchullanArae kaNheNaM vAsudeveNaM evaM vutte samANe uppayaNiM vijaM AvAhei 2 jAmeva disi pAunbhUe tAmeva disiM paDigae / tae NaM se kaNhe vAsudeve dUyaM sahAvei 2 evaM vayAsI- gacchaha NaM tuma devANuppiyA ! hathiNAraM paMDussa ranno eyamalR niveehi - evaM khalu devANuppiyA ! dovaI devI dhAyaIsaMDadIve puratthimaddhe avarakaMkAe rAyahANIe paumanAbhabhavaNaMsi sAhiyA dovaIe devIe pauttI uvlddhaa| vaM gacchaMtu paMca paMDavA cAuraMgiNIe seNAe saddhiM saMparivuDA purathimaveyAlIe mamaM paDivAlemANA ciTuMtu / tae NaM se dRe jAva bhaNai jAva paDivAlemANA ciTThaha tevi jAva ciTThati / tae NaM se kaNhe vAsudeve koDuMbiyapurise sahAvei 2 evaM vayAsI - gacchaha NaM tumbhe devANuppiyA!
Page #203
--------------------------------------------------------------------------
________________ 190 nAyAdhammakahAo [XVI.129sannAhiyaM bheri tAleha tevi tAleti / tae NaM tIe sannAhiyAe bherIe saI soccA samuhavijayapAmokkhA dasa dasArA jAva chappannaM balavagasAhassIo sannaddhabaddha jAva gahiyAuhapaharaNA appegaiyA hayagayA appegaiyA gayagayA jAva maNussavaggurAparikkhittA jeNeva sabhA suhammA jeNeva kaNhe vAsudeve teNeva uvAgacchaMti 2 karayala jAva vaddhAveMti / tae NaM se kaNhe vAsudeve hatthikhaMdhavaragae sakoreMTamalladAmeNaM chatteNaM dharijamANeNaM seyavara0 hyagaya mahayA bhaDacaDagarapahakareNaM bAravaIe nayarIe majhamajheNaM niggacchai jeNeva purathimaveyAlI teNeva uvAgacchai 2 paMcahiM paMDavehiM saddhiM egayao milAi 2 khaMdhAvAranivesaM karei 2 posahasAlaM karei 2 posahasAlaM aNuppavisai 2 suTTiyaM devaM maNasIkaramANe 2 ciTThai / tae NaM kaNhassa vAsudevassa aTThamabhattaMsi pariNamamANaMsi suTTio jAva Agao [evaM vayaibhaNa devANuppiyA ! jaM mae kAyavvaM / tae NaM se kaNhe vAsudeve suTTiyaM evaM vayAsI - evaM khalu devANuppiyA ! dovaI devI jAva paumanAbhassa bhavarNasi saahiyaaN| taNNaM tumaM devANuppiyA ! mama paMcahiM paMDavehiM saddhiM appachaTThassa chaNhaM rahANaM lavaNasamudde maggaM viyarAhi jarjA NaM' ahaM avarakaMkArAyahANiM dovaIe kUvaM gacchAmi / tae NaM se suTTie deve kaNDaM vAsudevaM evaM vayAsI-kiNNaM devANuppiyA ! jahA ceva paumanAbhassa rano puvvasaMgaieNaM deveNaM dovaI jAva sAhiyA tahA ceva dovaI deviM dhAyaIsaMDAo dIvAo bhArahAo jAva hatthiNAuraM sAharAmi udAhu paumanAbhaM rAyaM sapurabalavAhaNaM lavaNasamuhe pakkhivAmi ? tae NaM se kaNhe vAsudeve suTTiyaM devaM evaM vayAsI- mA NaM tumaM devANuppiyA ! jAva sAharAhi / tumaM NaM devANuppiyA! mama lavaNasamudde paMcahiM paMDavehiM saddhiM appachaTThassa chaNhaM rahANaM maggaM viyarAhi / sayameva NaM ahaM dovaIe kuvaM gacchAmi / tae NaM se suTie deve kaNhaM vAsudevaM evaM vayAsI - evaM hou NaM / paMcahiM paMDavahiM saddhiM appachaTThassa chaNDaM rahANaM lavaNasamudde maggaM viyarai / tae NaM se kaNhe vAsudeve cAuraMgiNiM seNaM paDivisajjei 2 paMcahiM paMDavehiM saddhiM appachaThe chahiM rahehiM lavaNasamuhaM majhamajheNaM
Page #204
--------------------------------------------------------------------------
________________ 191 -XVI.129] nAyAdhammakahAo vIIvayai 2 jeNeva avarakaMkA rAyahANI jeNeva avarakaMkAe rAyahANIe aggujANe teNeva uvAgacchai 2 rahaM ThAvei 2 dAruyaM sArahiM saddAvei 2 evaM vayAsI - gacchaha NaM tumaM devANuppiyA! avarakaMkArAyahAANiM aNupavisAhi 2 paumanAbhassa ranno vAmeNaM pAeNaM pAyapIDhaM avakkamittA kuMtaggeNaM lehaM paNAmehi tivaliyaM bhiuDiM niDAle sAhaTu Asurutte ruDhe kuddhe kuvie caMDikkie evaM vayAsI-haM bho paumanAmA! apatthiyapatthiyA duraMtapaMtalakkhaNA hANapuNNacAuddasA sirihiridhiIparivajjiyA ! anja na bhavasi! kinnaM tumaM na yANAsi kaNhassa vAsudevassa bhagirNi dovaI devi ihaM havvamANemANaM ? taM eyamavi gae paJcappiNAhi NaM tuma dovaI deviM kaNhassa vAsudevassa ahava NaM juddhasaje niggacchAhi / esa NaM kaNhe vAsudeve paMcahiM paMDavehiM saddhiM appachaTTe dovaIe devIe kUvaM havvamAgae / tae NaM se dArue sArahI kaNheNaM vAsudeveNaM evaM vutte samANe haTTatuTTe paDisuNei 2 avarakaMkaM rAyahANiM aNupavisai 2 jeNeva paumanAbhe teNeva uvAgacchai 2 karayala jAva vaddhAvettA evaM vayAsI-esa NaM sAmI ! mama viNayapaDivattI imA annA mama sAmissa samuhANatti ttikaTu Asurutte vAmapAeNaM pAyapIDhaM avakkamai 2 kuMtaggeNaM lehaM paNAmeha jAva kRvaM hvvmaage| tae NaM se paumanAme dArueNaM sArahiNA evaM vutte samANe Asurutte tivaliM bhiuDiM niDAle sAhaTu evaM vayAsI - na appiNAmi NaM ahaM devANuppiyA! kaNhassa vAsudevassa . dovaI / esa NaM ahaM sayameva jujjhasajje niggacchAmi ttikaTu dAruyaM sArahiM evaM vayAsI- kevalaM bho! rAyasatthesu dUe avajhe tikaTu asakAriyaM asammANiyaM avadAraNaM nicchubhAvei / tae NaM se dArue sArahI paumanAbheNaM asakkAriyaM jAva nicchuDhe samANe jeNeva kaNhe vAsudeve teNeva uvAgacchai 2 karayala jAva kaNhaM evaM vayAsI - evaM khalu ahaM sAmI ! tumbhaM vayaNeNaM jAva nicchubhaavei| tae NaM se paumanAbhe balavAuyaM sahAvei 2 evaM vayAsI - khippAmeva bho devANuppiyA ! Abhisekka hatthirayaNaM paDikappeha / tayANaMtaraM ca NaM cheyAyariyauvaesamaivikappaNAhi
Page #205
--------------------------------------------------------------------------
________________ 192 bhAyAdhammakahAo [XVI. Ava uvaNeti / tae NaM se paumanAhe sannaddhaH abhiseyaM durUhai 2 hayagaya jeNeva kaNhe vAsudeve teNeva pahArettha gamaNAe / tae NaM se kaNhe vAsudeve paumanAbhaM rAyANaM ejamANaM pAsai 2 te paMca paMDave evaM vayAsI - haM bho dAragA! kinnaM tubbhe paumanAbheNaM saddhiM jujhiheha uyAhu picchahaha ? tae Na te paMcapaMDavA kaNhaM vAsudevaM evaM vayAsI - amhe NaM sAmI ! juljhAmo tumbhe pecchaha / tae paMcapaMDakA sannaddha jAva paharaNA rahe durUhaMti 2 jeNeva paumanAbhe rAyA teNeva uvAgacchaMti 2 evaM vayAsI- amhe vA paumanAbhe vA rAya ttikaTu paumanAbheNaM saddhiM saMpalaggA yAvi hotthA / tara NaM se paumanAbhe rAyA te paMcapaMDave khippAmeva hayamahiyapavaravivaDiyaciMdhayapaDAge jAva disodisi paDisehei / tae NaM te paMcapaMDavA paumanAbheNaM ramA hayamahiyapavaravivaDiya jAva paDisehiyA samANA atthAmA jAva adhAraNijjamittikaTu jeNeva kaNhe vAsudeve teNeva uvAgacchaMti / tae NaM se kaNhe vAsudeve te paMcapaMDave evaM kyAsI - kahaNNaM tubbhe devANuppiyA ! paumanAbheNaM rannA saddhiM saMpalaggA ? tae NaM te paMcapaMDavA kaNhaM vAsudevaM evaM kyAsI- evaM khalu devANuppiyA ! amhe tubbhehiM abbhaNunAyA samANA sannaddhA0 rahe durUhAmo 2 jeNeva paumanAbhe jAva paDisehei / tae NaM se kaNhe vAsudeve te paMcapaMDave evaM vayAsI-jaI NaM tumbhe devANuppiyA ! evaM vayaMtA- amhe no paumanAbhe rAyattika1 paumanAbheNaM saddhiM saMppalaggaMtA to NaM tubbhe no paumaMnAbhe hayamahiyapavara jAva paDisehitthA / taM pecchaha NaM tumbhe devANuppiyA! ahaM no paumanAbhe rAyattikaTu paumanAbheNaM rannA saddhiM jujjhAmi rahaM durUhai 2 jeNeva paumanAme rAyA teNeva uvAgacchai 2 seyaM gokhIrahAradhavalaM taNasolliyasiMduvArakuMdeMdusannigAsaM niyayassa balassa harisajaNaNaM riusennaviNAsakara paMcajannaM saMkhaM parAmusai 2 muhavAyapUriyaM karei / tae NaM tassa paumanAbhassa teNaM saMkhasaddeNaM balatibhAe hae jAva paDisehie / tae NaM se kaNhe vAsudeve dhaNuM parAmusai veDho dhaNuM pUrei 2 dhaNusahaM karei / tae NaM tassa paumanAbhassa docce balatibhAe teNaM dhaNusaddeNaM hayamayi jAva pddisehie|
Page #206
--------------------------------------------------------------------------
________________ -XVL129] nAyAdhammakahAo 193 tae NaM se paumanAbhe rAyA tibhAgabalAvasese atthAme abale avIrie apurisakkAraparakkame adhAraNijjamittikaTu sigdhaM turiyaM jeNeva avarakaMkA teNeva uvAgacchai 2 avarakaMkArAyahANiM aNupavisai 2 bArAI pihei 2 rohesajje ciTThai / tae NaM se kaNhe vAsudeve jeNeva avarakaMkA teNeva uvAgacchai 2 rahaM ThAvei 2 rahAo paccoruhai 2 veuvviyasamugghAeNaM samohaNNai egaM mahaM narasIharUvaM viuvvai 2 mahayA 2 saddeNaM pAyadaddariyaM karei / tae NaM kaNheNaM vAsudeveNaM mahayA 2 saddeNaM pAyadaharaeNaM karaNaM samANeNaM avarakaMkA rAyahANI saMbhaggapAgAragourATTAlayacariyatoraNapalhatthiyapavarabhavaNasirigharA sarasarassa dharaNiyale snniviyaa| tae NaM se paumanAbhe rAyA avarakaMkaM rAyahANi saMbhaggaM jAva pAsittA bhIe dovaI deviM saraNaM uvei / tae NaM sA dovaI devI paumanAbhaM rAyaM evaM vayAsI-kinnaM tumaM devANuppiyA! jINasi kaNhassa vAsudevassa uttamapurisassa vippiyaM karemANe 1 taM evamavi gae gacchaha NaM tumaM devANuppiyA! pahAe kayabalikamme ullapaDasADae ocUlagavatthaniyatthe aMteurapariyAlasaMparikhuDe aggAI varAI rayaNAI gahAya mamaM puraokAuM kaNhaM vAsudevaM karayala jAva pAyavaDie saraNaM uvehi / paNivaiyavacchalA NaM devANuppiyA ! uttamapurisA / tae NaM se paumanAbhe dovaIe devIe eyamaha paDisuNei 2 hAe jAva saraNaM uvei 2 karayala jAva evaM vayAsI-diTThA NaM devANuppiyANaM iDDI jAva parakkame / taM khAmemi NaM devANuppiyA ! jAva khamaMtu NaM jAva nAhaM bhujo 2 evaMkaraNayAe ttikaTTu paMjaliuDe pAyavaDie kaNhassa vAsudevassa dovaI deviM sAhatthiM uvaNei / tae NaM se kaNhe vAsudeve paumanAbhaM evaM kyAsIhaM bho paumanAbhA! apatthiyapatthiyA 4 kinnaM tuma jANasi mama bhagiNi dovaI deviM iha havaMmANamANe ? taM evamavi gae natthi te mamAhito iyANi bhayamasthi ttikaTu paumanAbhaM paDivisajjei dovaI deviM geNhai 2 rahaM durUhei 2 jeNeva paMca paMDavA teNeva uvAgacchai 2 paMcaNhaM paMDavANaM dovaI deviM sAhatthiM uvaNei / tae NaM se kaNhe paMcahiM paMDavehiM saddhiM 25
Page #207
--------------------------------------------------------------------------
________________ nAyAdhammaka hAo [XVI.130 apaTTe chahiM rahe hiM lavaNasamuhaM majjhamajjheNaM jeNeva jaMbuddIve 2 jeNeva bhArahe vAse teNeva pahArettha gamaNAe / (130) teNaM kAleNaM 2 dhAyaisaMDe dIve puratthimaddhe bhArahe vAse caMpA nAmaM nayarI hotthA / puNNabhahe ceie / tattha NaM caMpAe nayarIe kavile nAma vAsudeve rAyA hotthA vaNNao / teNaM kAleNaM 2 muNisubbara arahA caMpAe puNNabhadde samosaDhe / kavile vAsudeve dhammaM suNei / tae NaM sevile vAsudeve muNisubbayassa arahao aMtie dhammaM suNemANe kaNhassa vAsudevassa saMkhasaddaM suNei / tae NaM tassa kavilassa vAsudevassa imeyArUve anjhatthie 4 samuppajjitthA - kiM maNNe dhAyaisaMDe dAve bhAra vAse doce vAsudeve samutpanne jassa NaM ayaM saMkhasadde mamaM piva muhavAya pUrie viyaMbhai ? kavile vAsudevA bha i muNisuvvae arahA kavilaM vAsudevaM evaM vayAsI - sa lUNaM kavilA vAsudevA ! mamaM aMtie dhammaM nisAmemANassa saMkhasa AkiNNittA imeyArUve ajjhatthie - kiM maine jAva viyaMbhai / se nRNaM kavilA vAsudevA ! aTThe samaTThe ? haMtA ! asthi / taM no khalu kavilA ! evaM bhUyaM vA bhavvaM vA bhavissaM vA jannaM egakhette egajuge egasamae NaM duve arahaMtA vA cakkavaTTI vA baladevA vA vAsudevA vA upajiMsu vA uppajjiMti vA uppajjissaMti vA / evaM khalu vAsudevA ! jaMbuddIvAo 2 bhArahAo vAsAo hatthiNA urAo nayarAo paMDussa ranno suNhA paMcAM paMDavANaM bhAriyA dovaI devI tava paumanAbhassa ranno puvvasaMgaieNaM deveNaM avarakaMkaM nayariM sAhariyA / tae NaM se kaNhe vAsudeve paMcahi paMDave hiM saddhiM appachaDe chahiM rahehiM avarakaMkaM rAyahANiM dovaIe devIe kUvaM havvamAgae / tae NaM tassa kaNhassa vAsudevassa paumanAbheNaM rannA saddhi saMgAmaM saMgAmemANassa ayaM saMkhasadde tava muhavAyA 0 iTThe iva viyaMbhai / tae NaM se kavile vAsudeve muNisuvvayaM vaMdai namasai 2 evaM vayAsI - gacchAmi NaM ahaM bhaMte / kaNDaM vAsudevaM uttamapurisaM mama sarisapurisaM pAsAmi / tae NaM muNisuvvae arahA kavilaM vAsudevaM evaM vayAsI - no khalu devANuppiyA ! evaM bhUyaM vA 3 jaNNaM arahaMtA vA arahaMtaM pAsaMti 194
Page #208
--------------------------------------------------------------------------
________________ 195 -XVI.181] nAyAdhammakahAo pakSavaTTI vA calavaDhei pAsaMti baladevA vA baladevaM pAsaMti vAsudevA vA vAsudevaM pAsaMti / tahavi ya gaM tuma kaNhassa vAsudevassa lavaNasamuhaM majhamajjheNaM vIIvayamANassa seyApIyAI dhayaggAI pAsihisi / tae NaM se kavile vAsudeve muNisuvvayaM vaMdai namasai 2 hatyikhaMdhaM durUhai 2 sigdhaM turiyaM jeNeva velAkUle teNeva uvAgacchai 2 kaNhassa vAsudevassa lavaNasamuI majhamajheNaM vIIvayamANassa seyApIyAI dhayaggAI pAsai 2. evaM vayai - esa NaM mama sarisapurise uttamapurise kaNhe vAsudeve lavaNasamuhaM majhamajjheNaM vIIvayai tikaTu paMcayannaM saMkhaM parAmusai 2 muhavAyariyaM karei / tae NaM se kaNhe vAsudeve kavilassa vAsudevassa saMkhasaI AyaNNei 2 paMcayannaM jAva pUriyaM karei / tae NaM dovi vAsudevA saMkhasahasamAyAriM kareMti / tae NaM se kavile vAsudeve jeNeva avarakaMkA teNeva uvAgacchai 2 avarakaMkaM rAyahANiM saMbhaggatoraNaM jAva pAsaha 2 paumanAbhaM evaM vayAsI-kinnaM devANuppiyA ! esA avarakaMkA saMbhagga jAva sannivaiyA? tae NaM se paumanAbhe kavilaM vAsudevaM evaM vayAsI-evaM khalu sAmI! jaMbuddIvAo 2 bhArahAo vAsAo ihaM havvamAgamma kaNheNaM vAsudeveNaM tubbhe paribhUya avarakaMkA jAva snnivddiyaa| tae NaM se kavile vAsudeve paumanAbhassa aMtie eyamaha~ soccA paumanAbhaM evaM vayAsI - haM bho paumanAbhA! apatthiyapatthiyA 5 ! kinnaM tumaM jANasi mama sarisapurisassa kaNhassa vAsudevassa vippiyaM karemANe ?Asurutte jAva paumanAbhaM nivvisayaM ANavei paumanAbhassa puttaM avarakaMkAe rAyahANIe mahayA 2 rAyAbhiseeNaM abhisiMcai jAva pddige| .. (191) tae NaM se kaNhe vAsudeve lavaNasamuhaM majhamajheNaM vIIvayai se paMcapaMDave evaM vayAsI- gacchaha NaM tumbhe devANuppiyA! gaMgaM mahAnaI uttaraha jAva tAva ahaM suTTiyaM laSaNAhivaI pAsAmi / tae NaM te paMca paMDavA kaNheNaM 2 evaM vuttA samANA jeNeva gaMgA mahAnadI teNeva uvAgacchaMti 2 egaTTiyAe nAvAe maggaNagavesaNaM kareMti 2 egaTThiyAe nAvAe gaMgaM mahAnaI uttaraMti 2 annamannaM evaM vayaMti - pahU. NaM devANuppiyA!
Page #209
--------------------------------------------------------------------------
________________ 196 nAyAdhammakAo [XVI.131 kaNhe vAsudeve gaMgaM mahAnaI bAhAhiM uttarittae udAhu no pahU uttarittae cikaTTu egaDiyAMo meMti 2 kaNDaM vAsudevaM paDivAlemANA 2 ciTThati / taNaM se kahe vAsudeve suTThiyaM lavaNAhivaI pAsai 2 jeNeva gaMgA mahAnaI teNeva uvAgacchai 2 egaTTiyAe savvao samaMtA maggaNagavesaNaM karei 2 egaTThiyaM apAsamANe egAe bAhAe rahaM saturagaM sasArahiM geNhai egAe bahAe gaMgaM mahAnaI bAsaTThi joyaNAI addhajoyaNaM ca vitbhiNNaM uttariuM payatte yAvi hotthA / tae NaM se kaNhe vAsudeve gaMgAe mahAnaIe bahumajjhadesabhAe~ saMpatte samANe saMte taMte paritaMte baddhasee jAe yA hotyA / tae NaM tassa kaNhassa vAsudevarasa imeyArUve ajjhathieaho NaM paMca paMDavA mahAbalavagA jehiM gaMgAmahAnaI bAvaTThi joyaNAI addhajoyaNaM ca vitthiNNA bAhAhiM uttiNA / icchaMta ehiM NaM paMcahiM paMDavehiM paramanAMbhe hayamahiya jAMva no paDisehie / rue NaM gaMgAdevI kaNhassa vAsudevassa imaM eyArUvaM ajjhatthiyaM jAva jANittA thAhaM viyara / taNaM se kahe vAsudeve muhuttataraM samAsAsei 2 gaMgaM mahAnadiM bAvaTThi jAva uttarai 2 jeNeva paMcapaMDavA teNeva uvAgacchai paMca paMDave evaM vayAsIaho NaM tubhe devANupiyA ! mahAbalavagA jehiM NaM tubbhehiM gaMgAmahAnaI bAvaTThi jAva uttiNA / icchaMtaehiM NaM tubbhehiM paumanAhe jAva no paDisehie / tae NaM te paMca paMDavA kaNheNaM vAsudeveNaM evaM vRttA samANA kanhaM vAsudevaM evaM vayAsI - evaM khalu devANuppiyA! amhe tunbhehiM visajjiyA samANA jeNeva gaMgA gahAnaI teNeva uvAgacchAmo 2 egaTTiyAe maggaNagavesaNaM taM caiva jAva NUMmemo tubbhe paDivAlemANA ciTThAmo / tae NaM se kahe vAsudeve tesiM paMcapaMDavANaM aMtie eyamahaM soccA nisamma Asurute jAva vibraliyaM evaM vayAsI - aho NaM jayA mae lavaNasamudda dube joyaNasayasaha ssavitthiNNaM vIIvaittA paumanAbhaM iyamahiyaM jAva paDisehittA avarakaMkA saMbhaggA dovaI sAhasthi uvaNIyA tayA NaM tunbhehiM mama mAhappaM na vinnAyaM iyANiM jANissaha ttikaTTu lohadaMDaM parAmusai paMca paMDavANaM rahe surei 2 nivvisa ANavei 2 tattha NaM rahamaNeH
Page #210
--------------------------------------------------------------------------
________________ -XVI,132] * nAyAdhammaka hAo nAma ko niviTThe / tae NaM se kaNhe vAsudeve jeNeva sae saMdhAvAre veNeva uvAgacchai 2 saeNaM khaMdhAvAreNaM sArddhaM abhisamannAgara yAvi hotthA / tae NaM se kahe vAsudeve jeNeva bAravaI nayarI veNeva uvAgacchai 2 aNuSpavisai / - (132) tae NaM. te paMcapaMDavA jeNeva itthiNAure teNeva uvAgacchaMti 2 jeNeva paMDU rAyA teNeva uvAgacchaMti 2 karayala jAva evaM vayAsI - evaM khalu tAo ! amhe kaNheNaM nivvisayA ANattA / tae NaM paMDUrAyA te paMcapaMDave evaM vayAsI - kaNNaM puttA ! tubbhe kaNheNaM vAsudeveNaM nivvisayA ANatA ? tae NaM te paMcapaMDavA paMhuM rAyaM evaM vayAsI - evaM khalu tAo ! amhe avarakaMkAo paDiniyantA lavaNasamuhaM donni joyaNasayasahassAiM vIIvaitthaM / tae NaM se kaNhe vAsudeve amhe evaM vayai - gacchaha NaM tubbhe devANuppiyA ! gaMgaM mahAnaI uttaraha jAva tAva ahaM evaM tava jAva ciTThAmo / tae NaM se kaNhe vAsudeve suTThiyaM lavaNAhivaraM daTThUNa taM caiva savvaM navaraM kaNhassa ciMtA na bujjhai jAva nivvisa ANavei / tae NaM se paMDUrAyA te paMcapaMDave evaM vayAsI - duTTu NaM tumaM puttA ! kayaM kaNhassa vAsudevassa vippiyaM karemANehiM / tae NaM se paMDUrAyA koMtiM deviM saddAvei 2 evaM bayAsI - gacchaha NaM tumaM devANuppiyA ! bAravaI kaNhassa vAsudevassa niveehi evaM khalu devANuppiyA ! tume paMcapaMDavA nivvisayA ANattA / tumaM ca NaM devANuppiyA ! dAhiNaDDUbharahassa sAmI / taM saMdisaMtu NaM devANuppiyA ! te paMcapaMDavA kayaraM de vA disiM vA gacchaMtu ? tae NaM sA koMtI paMDuNA evaM vRttA samANI hatthikhaMdhaM durUhai jahA heThA jAva saMdisaMtu NaM piucchA ! kimAgamaNapaoyaNaM / tae NaM sA koMtI kaNhaM vAsudevaM evaM vayAsI - evaM khalu tume puttA ! paMcapaMDavA nivvisayA ANattA tumaM caNaM dAhiNaDUbharahassa jAva disaM vA gacchaMtu / tae NaM se kaNhe vAsudeve kotiM deviM evaM vayAsI- apUyavayaNA NaM piucchA ! uttamapurisA vAsudevA baladevA cakkavaTTI / taM gacchaMtu NaM paMcapaMDavA dAhiNillaveyAli tattha paMDumahuraM nivesaMtu mama adiTThasevagA bhavaMtu tikaTTu koMtiM devi - 197
Page #211
--------------------------------------------------------------------------
________________ 198 nAyAthammakAo [XVI.133 sakArei sammANei jAva paDivisoi / tae NaM sA koMtI Ava paMDussa eyama niveei / tae NaM paMDU rAyA paMca paMDhave sahAvei 2 evaM vayAsI - gacchaha NaM tubbhe puttA ! dAhiNillaM veyAliM / tattha NaM tumme paMDumahuraM niveseha / tae NaM te paMcapaMDavA paMDussa ranno jAva tahatti paDisurNeti 2 sabalavAhaNA hayagayA hatthiNAurAo paDinikkhamaMti 2 jeNeva dakkhiNille veyAlI teNeva uvAgacchaMti 2 paMDumahuraM nAma nagaraM nivesaMti / tatthavi NaM te vipulabhogasamiisamannAgayA yAvi hotthA / - (133) tae NaM sA dobaI devI annayA kayAi AvannasattA jAyAvi hotthA / tae NaM sA dovaI devI navaNhaM mAsANaM jAva surUvaM dAragaM payAyA sUmAlaM nivvattabArasAhassa imaM eyArUvaM - jamhA NaM amhaM esa dArae paMcaNhaM paMDavANaM putte dovaIe devIe atae taM hoU NaM imassa dAragassa nAmadhejjaM paMDuseNe ti / tapa NaM tassa dAragassa ammApiyaro nAmadheyaM kareMti paMDuseNatti / bAvantariM kalAo jAva alaMbhogasamatthe jAe jubarAyA jAva viharaha / therA samosaDhA parisA niggayA / paMDavA niggayA dhammaM socA evaM vayAsI jaM navaraM devANuppiyA ! dovaI devi ApucchAmo paMDuseNaM ca kumAraM rajje ThAvemo tao pacchA devANupiyANaM aMtie muMDe bhavettA jAva pavvayAmo / ahAsuraM devANuppiyA ! tae NaM te paMcapaMDavA jeNeva sae gihe teNeva uvAgacchaMti 2 dobaI deviM saddArveti 2 evaM vayAsI - evaM khalu debANuppie ! amhehiM rANaM aMtie ghamme nisaMte jAva pavvayAmo / tumaM NaM devANuppie / kiM karosi ? tae NaM sA dovaI te paMcapaMDave evaM vayAsI - jai NaM tubbhe devANu piyA ! saMsArabhauvviggA jAva pavvayaha mama ke anne AlaMbe vA jAva bhavissai ? ahaM pi ya NaM saMsArabhaubbiggA devANuppiehiM saddhiM pavvaissAmi / tae NaM. te paMcapaMDavA paMDuseNassa abhiseo jAva rAyA jAe nAba ravaM pasAhemANe viharai / tae NaM te paMcapaMDavA dovaI ya devI annayA kayAi paMDuseNaM rAyANaM ApucchaMti / tae NaM se paMDuseNe rAyA koTuMbiyapurise saddAvei 2 evaM vayAsI - khippAmeva bho ! devANuppiyA ! nikkhamaNA
Page #212
--------------------------------------------------------------------------
________________ -XVI.135] nAyAdhammakahAo bhiseyaM jAva uvaTThaveha purisasahassavAhiNIo sibiyAo uvaTThaveha jAva paJcorahaMti jeNeva therA bhagavaMto teNeva uvAgacchaMti jAva Alitte NaM jAva samaNA jAyA cohassa puvvAiM ahijjati 2 bahUNi vAsANi chaTThamadasamaduvAlasehiM mAsaddhamAsakhamaNehiM appANaM bhAvemANA viharati / (134) tae NaM sA dovaI devI sIyAo paJcoruhai jAva paThavaiyA suvvayAe ajAe sissiNiyattAe dalayai ekkArasa aMgAI ahijai bahUNi vAsANi chahamadasamaduvAlasehiM jAva vihri| (135) tae NaM therA bhagavaMto annayA kayAi paMDumahurAo nayarIo sahasaMbaSaNAo ujANAo paDinikkhamaMti 2 bahiyA jaNavayavihAraM viharaMti / teNaM kAleNaM 2 arahA arihanemI jeNeva suradvAjaNavae teNeva uvAgacchai 2 suradvAjaNavayaMsi saMjameNaM tavasA appANaM bhAvemANe viharai / tae NaM bahujaNo annamannassa evamAikkhai 4 - evaM khalu devANuppiyA! arahA arihanemI suradvAjaNavae jAva viharai / tae NaM te juhiDillapAmokkhA paMca aNagArA bahujaNassa aMtie eyamaDhe socA annamannaM sadAti 2 evaM bayAsI- evaM khalu devANuppiyA! arahA arihanemI puvvANuMpuTviM jAva viharai / taM seyaM khalu amha therA ApucchittA arahaM ariTTanemi vaMdaNIe gamittae annamannassa eyamaha paDisuNeti 2 jeNeva therA bhagavaMto teNeSa uvAgacchaMti 2 there bhagavate vaMdati namasaMti 2 evaM vayAsI- icchAmo NaM tubbhehiM abbhaNunnAyA samANA arahaM ariTThanemi jAva gamittae / ahAsuhaM devANuppiyA! tae NaM te juhiDillapAmokkhA paMca aNagArA therehiM abbhaNunnAyA samANA there bhagavaMte vadaMti namasaMti 2 therANaM aMtiyAo paDinikkhamaMti mArsamAseNaM aNikkhitteNaM tavokammeNaM gAmANugAmaM duijamANA jAva jeNeva hatthakappe teNeva uvAgacchaMti hatyakappassa bahiyA sahasaMbavaNe ujANe jAva viharati / tae NaM te juhihillavajjA cattAri aNagArA mAsakkhamaNapAraNae paDhamAe porisIe sajjhAyaM kareMti bIyAe evaM jahA goyamasAmI navaraM juhihilaM ApucchaMti Ava aDamANA bahujaNasahaM nisAmeti / evaM khalu devANuppiyA! arahA
Page #213
--------------------------------------------------------------------------
________________ 206 nayA makAo [XV1.136 - ariTThanemI ujjaMta selasihare mAsieNaM bhattegaM apANaeNaM paMcahiM chattIsehiM aNagArasaehiM saddhiM kAlagae jAva pahINe / tae NaM te juhiTThilavajA cattAri aNagArA bahujaNassa aMtire soccA hatthakapAo paDinikkhamaMta 2 jeNeva sahasaMbavaNe ujjANe jeNeva juhiTThille aNagAre teNeva uvAgacchaMta 2 bhattapANaM paJcakkhati 2 gamaNAgamaNassa paDikkamati 2 esaNamaNesaNaM AloeMti 2 bhantapANaM paDidarseti 2 evaM vayAsI - evaM khalu devANuppiyA jAva kAlagae / taM seyaM khalu amhaM devANuppiyA ! imaM puvrvagAhiyaM bhattapANaM paridvavettA se pavvayaM saNiyaM 2 duruhittara saMlehaNAsaNAjhosiyANaM kAlaM aNavekkhamANANaM viharittae tikaTTu annamannassa eyamaTuM paDisurNeti 2 vaM puvvagahiyaM bhattapANaM ete pariveMti 2 jeNeva setukhe pavvae teNeva uvAgacchaMti 2 setu pavvayaM saNiyaM 2 durUhaMti jAva kAlaM aNavakakhamANA viharaMti / tae NaM te juhiTThilapAmokkhA paMca aNagArA sAmAiyamAiyAI coddasa puvvAIM ahinaMti bahUNi vAsANi domAsiyAe saMlehaNAra attANaM jhosettA jassAe kIrai naggabhAve jAva tamaTThamArAheti 2 anaMte jAva kevalavaranANadaMsaNe samuppanne jAva siddhA / (136) tae NaM sA dovaI ajjA suvvayANaM ajjiyANaM aMtie sAmAiyamAiyAI ekkArasa aMgAI ahijbai 2 bahUNi vAsANi mAsiyAe saMlehaNAe AloiyapaDikkaMtA kAlamAse kAlaM kizvA baMbhaloe uvavannA / tattha NaM atthegaiyANaM devANaM dasa sAgarovamAiM ThiI pannattA / tattha NaM duvassa vi devassa dasasAgarovamAI ThiI pannattA / se NaM bhaMte ! duvae deve tAo jAva mahAvidehe vAse jAva aMtaM kAhi / evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM solasamassa nAyajjhayaNassa ayamaTThe pannatte ttibemi | || solasamaM nAyajjhayaNaM samataM // 16 //
Page #214
--------------------------------------------------------------------------
________________ 201 -XVII.1371 nAyAdhammakahAo 201 // sattarasamaM ajjhynnN|| ___(137) jai NaM bhaMte ! samaNeNaM0 solasamassa nAyajjhayaNassa ayamaDhe pannatte sattarasamassa nAyajjhayaNassa ke aDhe pannatte ? evaM khalu jaMbU ! veNaM kAleNaM 2 hatthisIse nAmaM nayare hotthA vaNNao / tattha NaM kaNagakeU nAmaM rAyA hotyA vaSNao / tattha NaM hatthisIse nayare bahave saMjuttAnAvAvANiyagA parivasaMti aDDA jAva bahujaNassa aparibhUyA yAvi hotthA! tae NaM tesiM saMjuttAnAvAvANiyagANaM annayA kayAi egayao jahA arahanae jAva lavaNasamuI aNegAiM joyaNasayAI ogADhA yAvi hotthA / tae NaM tesiM jAva bahUNi uppAyasayAI jahA mAkaMdiyadAragANaM jAva kAliyavAe ya tattha samucchie / tae NaM sA nAvA teNaM kAliyavAeNaM AdhuNijjamANI 2 saMcAlijamANI 2 saMkhohijamANI 2 tatthaiva paribhamai / tae NaM se nijAmae naTThamaIe nasuIe naTThasanne mUDhadisAbhAe jAe yAvi hotthA na jANai kayaraM disaM vA vidisaM vA poyavahaNe avahie ttikadu ohayamaNasaMkappe jAva jhiyAyai / tae NaM te bahave kucchidhArA ya kaNNadhArA ya ganbhellaMgA ya saMjuttAnAvAvANiyagA ya jeNeva se nijAmae teNeva uvAgacchaMti 2 evaM vayAsI-kinnaM tumaM devANuppiyA ! ohaya maNasaMkappe jhiyAyasi ? tae NaM se nijAmae te bahave kucchidhArA ya 4 evaM vayAsI-evaM khalu ahaM devANuppiyA ! naTThamaIe jAva avahiecikaTU to ohayamaNasaMkappe / tae te kaNNadhArA ya 4 tassa nijAmayassaMvie eyamaDhaM socA nisamma bhIyA 4 vhAyA kayabalikammA karayala jAva bahUNaM iMdANa ya khaMdhANa ya jahA mallinAe jAva uvAyamANA 2 ciTThati / tae NaM se nijAmae tao muMhuttarassa laddhamaIe 3 amUDhadisAmAe jAe yAvi hotyaa| tae NaM se nijAmae te bahave kucchidhArA ya 4 evaM vayAsI-evaM khalu ahaM devANuppiyA ! laddhamaIe jAva amUDhadisAbhAe jAe / amhe NaM devANuppiyA ! kAliyadIvaMteNaM sNchuuddhaa| esa NaM kAliyadIve Alokai / tae NaM te kucchidhArA ya 4 tassa nijAmagassa aMtie eyamaDhaM socA haTTatuTThA payakkhiNANukUleNaM vAraNaM - 26
Page #215
--------------------------------------------------------------------------
________________ 202 nAyAdhammakahAo [XVII.137jeNeva kAliyadIve teNeva uvAgacchaMti 2 poyavahaNaM laMbeMti 2 egaTThiyAhiM kAliyadIvaM uttaraMti / tattha NaM bahave hiraNNAgare ya suvaNNAgare ya rayaNAgare ya vairAgare ya bahave tattha Ase pAsaMti kiM te ? harireNusoNisuttaga AiNNaveDho / tae NaM te AsAo vANiyae pAsaMti tesiM gaMdha AghAyaMti bhIyA tatthA uvviggA uvviggamaNA tao aNegAI joyaNAI unbhamaMti / te NaM tattha pauragoyarA parataNapANiyA nibbhayA niruzviggA suhaMsuhaNaM viharati / tae NaM te saMjuttAnAvAvANiyagA anamannaM evaM vayAsI-kinnaM amhaM devANuppiyA! AsehiM ? ime gaM bahave hiraNNAMgarA ya suvaNNAMgarA ya rayaNAgarA ya vayarAgarA ya / taM seyaM khalu amhaM hiraNNassa ya suvaNNassa ya rayaNassa ya vayarassa ya poyavahaNaM bharittae ttikaTu annamannassa eyamajhupaDisuNeti2hiraNNassa ya suvaNNassa ya rayaNassa ya vayarassa ya taNassa ya kaTThassa ya annassa ya pANiyassa ya poyavahaNaM bhareMti 2 dakkhiNANukUleNaM vANaM jeNeva gaMbhIrapoyapaTTaNe teNeva uvAgacchaMti 2 poyavaNaM laMbeMti 2 sagaDIsAgaDaM sajjeti 2 te hiraNaM jAva varaM ca egaThiyAhiM poyavahaNAo saMcAreMti 2 sagaDIsAgaDaM saMjoeMti jeNeva hatthisIse nayare teNeva uvAgacchaMti 2 hatthisIsayassa nayarassa bahiyA aggujANe satthanivesaM kareMti 2 sagaDIsAgaDaM moeMti 2 mahatthaM jAva pAhuDaM geNhaMti 2 hatthisIsaM ca nayaraM aNuppavisaMti 2 jeNeva se kaNagakeU teNeva uvAgacchaMti 2 jAva uvaNeti / tae NaM se kaNagakeU tesiM saMjuttAvANiyagANaM taM mahatthaM jAva paDicchai 2 te saMjuttAvANiyagA evaM vayAsI - tunbhe Na devANuppiyA ! gAmAgara jAva AhiMDaha lavaNasamuhaM ca abhikkhaNaM 2 poyavahaNeNaM ogAheha / taM atthiyAi tthaM kei bhe' kahiMci accherae dihapuvve ? tae NaM te saMjuttAvANiyagA kaNagakeuM evaM vayAsI - evaM khalu amhe devaannuppiyaa| iheva hathisIse nayare parivasAmo taM caiva jAva kAliyaMdIvaMteNaM sNdduuNddhaa| tattha NaM bahave hiraNogarA ya jAva bahave tattha Ase / kiM te ? harireNu nAva aNegAI joyaNAI unbhamaMti / tae NaM sAmI ! amhehiM kAliyadIve
Page #216
--------------------------------------------------------------------------
________________ 208 -XVII.197] nAyAdhammakahAo ve AsA accherae didvapuSve / tae NaM se kaNagaMkeU tesi saMjuttANaM aMtie eyamaDhe socA te saMjuttae evaM vayAsI - gacchaha NaM tumbhe devANuppiyA! mama koDaMbiyapurisehiM sAvaM kAliyadIvAo te mAse aanneh| vaeNaM te saMjuttAvANiyagA kaNagakeuM evaM vayAsI - evaM sAmi tti ANAe viNaeNaM vayaNaM paDisuNeti / tae NaM se kaNagakeU koDuMbiyapurise sadAvei 2 evaM vayAsI - gacchaha gaM tumbhe devANuppiyA ! saMjuttaehiM nAvAvANiyaehiM saddhiM kAliyadIvAo mama Ase ANeha / tevi paDisuNeti / tae NaM te koDubiyA sagaDIsAgaDaM sajeti 2 tattha NaM bahUNaM vINANa ya vallakINa ya bhAmarINa ya kacchabhINa ya bhaMbhANa ya chabbhAmarINa ya vicittavINANa ya annesiM ca bahUNaM soyaMdiyapAuggANaM davvANaM sagaDIsAgaDaM bhareMti 2 bahUNaM kiNhANa ya jAva subilANa ya kaTTakammANa ya 4 gaMthimANa ya 4 jAva saMghAimANa ya annesiM ca bahUNaM cakkhidiyapAuggANaM danvANaM sagaDIsAgaDaM bhareMti 2 bahuNaM koTThapuDANa ya keyaipuDANa ya Ava agnesiM ca bahaNaM ghANidiyapAuggANaM davANaM sagaDIsAgaDaM bhareMti 2 bahussa khaMDassa ya gulassa ya sakarAe ya macchaMDiyAe ya pupphuttarapaumuttara0 annesi ca jibhidiyapAuggANaM davvANaM sagaDIsAgaDaM bhareMti 2 annesiM ca bahaNaM koyavANa ya kaMbalANa ya pAvArANa ya navatayANa ya malayANa ya masUrANa ya silAvaTTANa ya jAva haMsaganmANa ya annasiM ca phAsiMdiyapAuggANaM davANaM sagaDIsAgaDaM bhareti 2 sagaDIsAgaDaM joyaMti 2 jeNeva gaMbhIrae poyaTThANe teNeva uvAgacchati sagaDIsAgaDaM moyaMti 2 poyavahaNaM sabjeti 2 tesiM ukiTThANaM sahapharisarasarUvagaMdhANaM kaTThassa ya taNassa ya pANiyassa ya taMdulANa ya samiyassa ya gorasassa ya jAva annasiM ca bahUNaM poyavahaNapAuggANaM poyavahaNaM bhareti 2 dakkhiNANukUleNaM vAeNaM jeNeva kAliyadIve teNeva uvAgacchaMti 2 poyavahaNaM laMbeMti 2 tAI ukiTThAI sahapharisarasarUvagaMdhAI egaTThiyAhiM kAliyadIvaM uttAreMti 2 jahiM jahiM caNaM te AsA AsayaMti vA sayaMti vA ciTuMti vA turyati vA tahiM tahiM ca NaM te koDuMbiyapurisA tAo vINAo ya jAva cittavINAo ya
Page #217
--------------------------------------------------------------------------
________________ 204 nAyAdhammakahAo [XVII.138annANi bahUNi soyaMdiyapAuggANi ya davvANi samudIremANA ThaveMti tesiM ca pariperaMtaNaM pAse ThaveMti nicalA nipphaMdA tusiNIyA ciTThati / jatya jattha te AsA AsayaMti vA nAva tuyadRti vA tattha tattha NaM te koDuMbiyA bahUNi kiNhANi ya kaTTakammANi ya jAva saMghAimANi ya anANi ya bahUNi cakkhidiyapAuggANi ya davvANi ThaveMti tesiM pariparaMteNaM pAsae ThaveMti 2 nicalA nipphaMdA tusiNIyA ciTThati / jatya jatya AsA AsayaMti tattha tattha te NaM tesiM bahUNaM kohapuDANa ya annasiM ca ghANidiyapAuggANaM davvANaM puMje ya niyare ya kareMti 2 tesiM pariperate tattha tattha ciTThati / jattha jattha gaM te AsA AsayaMti 4 tattha tatva gulassa jAva annasiM ca bahUNaM jibhidiyapAuggANaM davvANaM puMje ya niyaire ya kareMti 2 viyarae khaNaMti 2 gulapANagassa khaMDapANagassa paurapANagassa annesiM ca baDhaNaM pANagANaM viyarae bhareMti 2 tesiM pariperaMteNaM pAsae ThaveMti jAva ciTThati / jahiM jAhiM ca NaM te AsA tahiM tahiM ca te bahave koyavayA jAva silAvayA annANi ya phAsiMdiyapAuggAI atthuyapaJcatthuyAI ThaveMti 2 tersi pariperateNaM jAva ciTThati / tae NaM te AsA jeNeva te ukkiTThA sahapharisarasarUvagaMdhA teNeva uvAgacchaMti / tattha NaM atyaMgaiyA AsA apuvvA NaM ime sahapharisarasarUvagaMdhA tikaTu tesu ukiDesu saddapharisarasarUvagaMdhesu amucchiyA 4 tesiM ukkiTThANaM saha jAva gaMdhANaM dUraMdUreNaM avakkamati 2 te NaM tattha pauragoyarA paurataNapANiyA nibbhayA niruviggA suhaMsuheNaM viharaMti / evAmeva samaNAuso ! jo amhaM niggaMtho vA niggaMthI vA sahapharisa jAva no sajjai se NaM ihaloe ceva bahUNaM samaNANaM 4 aJcaNije jAva vIIvaissai / (138) tattha NaM atthegaiyA AsA jeNeva ukkiTThA sahapharisarasarUvagaMdhA teNeva uvAgacchaMti 2 tesu ukkiDesu sahesu 5 mucchiyA jAva ajhovavannA Aseviu payattA yAvi hotthA / tae NaM te AsA te ukiDe sahe 5 AsevamANA rohiM bahUhiM kUDehi ya pAsehi ya galaesu ya pAesu ya bajhati / tae NaM te koDaMbiyA te Ase giNhaMti 2 egaThiyAhiM
Page #218
--------------------------------------------------------------------------
________________ -XVII.138] nAyAdhamma hAo poyavahaNe saMcariti 2 taNassa ya kassa ya jAva bhareMti / tae NaM te saMjuttA dakkhiNANukUleNaM vAraNaM jeNeva gaMbhIrae poyapaTTaNe teNeva uvAgacchati 2 poyavahaNaM laMbeti 2 te Ase uttAreMti 2 jeNeva hatthisIse nayare jeNeva kaNagakeU rAyA teNeva uvAgacchaMti 2 karayala jAva vaddhAveMti te Ase uvarNeti / tae NaM se kaNagakeU tesiM saMjuttAvANiyagANaM ussukkaM viyarai 2 sakArei saMmANei 2 paDivisajjei / tae NaM se kaNagakeU koTuMbiyapurise sahAvei 2 sakArei saMmANei 2 paDivisabbe / taNaM se kaNagakeU rAyA Asamaddae sahAvei 2 evaM vayAsI - tunbhe NaM devANuppiyA ! mama Ase viNaeha / tae NaM te AsamaddagA tahatti paDisurNeti 2 te Ase bahUhiM muhabaMdhehi ya kaNNabaMdhehi ya nAsA baMdhehi ya vAlabaMdhehi ya khurabaMdhehi ya kaDagabaMdhehi ya khaliNabaMdhehi ya ahilANabaMdhehi ya paDiyANehi ya aMkaNAhi ryaM vittappahArehi ya layappahArehi ya kasappahArehi ya chivappahArehi ya vijayaMti kaNagakeussa ranno uvarNeti / taNaM se kaNa te Asamaddae sakArei 2 paDivisajjei / tae NaM te AsA bahUhiM muhabaMdhehi ya jAva chirvApahArehi ya bahUNi sArIramANasAI dukkhAI pArveti / evAmeva samaNAuso ! jo amhaM niggaMtho vA niggaMthI vA pavvaie samANe iTThesu sahapharisarasarUvagaMdhesu sajjai rajjaI gijjhai mujjhai ajjhoSavaJcai se NaM ihaloe ceva bahUNaM samaNANaM bahUNaM samaNINaM jAva sAviyANaM hIlaNijje jAva aNupariyaidRi / 205 (gAhA ):- kalaribhiyamahurataM tItalatAlavaMsakau~dA bhirAmesu / sasu rajjamANA ramaMti soiMdiyavasaTTA ||1|| soiMdiyaduddatattaNassa aha ettio havai doso / dIvigaruyamasahaMto vahabaMdhaM tittiro patto // 2 // thaNajahaNavayaNakaracaraNanayaNagavviyavilAsiyagaesu / rUvesu rajjamANA ramaMti cakkhidiyavasaTTA // 3 // cakkhidiyaduddatattaNassa aha ettio havai doso / jaM jalagaMmi jalaMte paDai payaMgo abuddhIo ||4|| agaruvarapavaradhUvaNauuya mallANulevaNavidhIsu / gaMdhesu ratnamANA ramaMti ghANidiyavasaTTA // 5 // ghArNidiyaduiMtacaNassa aha ettio havai doso / jaM osahi
Page #219
--------------------------------------------------------------------------
________________ 206 . nAyAdhammakahAo PXVI1.138gaMdheNaM bilAo niddhAvaI urago // 6 // tittakaDuyaM kasAyaM aMbira mahuraM bahukhajapejalejhesu / AsAyaMmi u giddhA ramaMti jibhidiyavasaTTA // 7 // jibhidiyaduhaMtattaNassa aha etio havai doso / jaM galalaggukkhitto phurai thalavirelio maccho // 8 // uubhayamANasuhehi ya savibhavahiyayamaNanivvuikarehiM / phAsesu ranamAgA ramaMti phAsiMdiyavasaTTA // 9 // phAsiMdiyaduiMtattaNassa aha ettio havai doso / jaM khaNai matthaya kuMjarassa lohaMkuso tikkho // 10 // kalaribhiyamahuravaMtItalatAlavaMsakauhAbhirAmesu / sahesu je na giddhA vasaTTamaraNaM na te marae // 11 // thaNajahaNavayaNakaracaraNanayaNagavviyavilAsiyagaIsu / rUvesu je na rattA vasaTTamaraNaM na te marae // 12 // agaravarapavaradhUvaNauuyamallANulevaNavihIsu / gaMdhesu je na giddhA vasaTTamaraNaM na te marae // 13 // tittakaDuyaM kasAyaM mahuraMbabahukhajapejalejjhesu / AsAyaMmi na giddhA vasaTTamaraNaM na te marae // 14 // uubhayamANasuhesu ya savibhavahiyayamaNanivvuikaresu / phAsesu je na giddhA vasahamaraNaM na te marae // 15 // saddesu ya bhaddayapAvaesu soyavisayaM uvAgaesu / tuTeNa va ruTeNa va samaNeNa sayA na hoyavvaM // 16 // rUvesu ya bhahayapAvaesu cakkhuvisayaM uvagaesu / tuTeNa va ruTeNa va samaNeNa sayA na hoyavvaM // 17 // gaMdhesu ya bhahayapAvaesu ghANavisayamuvagaesu / tuTeNa va ruTeNa va samaNeNa sayA na hoyavvaM // 18 // rasesu ya bhahayapAvaesu jinbhavisayamuvagaesu / tuTeNa va ruTeNa va samaNeNa sayA na hoyavvaM // 19 // phAsesu ya bhayapAvaesu kAyavisayamuvagaesu / tuTeNa va ruTeNa va samaNeNa sayA na hoyavvaM // 20 // evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM sattarasamasa nAyajjhayaNassa ayamaDhe pannatte tibemi / // sattarasamaM nAyajjhayaNaM samattaM // 17 // - -
Page #220
--------------------------------------------------------------------------
________________ -XVIII.139] nAyAdhammaka hAo // aTThArasamaM ajjhayaNaM // (139) jai NaM bhaMte! samaNeNaM0 sattarasamassa ayamaTThe pannatte aTThArasamassa ke aTThe pannatte ? evaM khalu jaMbU ! teNaM kAleNaM 2 rAyagihe nAmaM nayare hotthA vaNNao / tattha NaM dhaNe nAmaM satthavAhe hotthA bhaddA bhAriyA / tassa NaM dhaNassa satyavAhassa puttA bhaddAe attayA paMca satthavAhadAragA hotthA taMjahA - dhaNe dhaNapAle dhaNadeve dhaNagove dhaNarakkhae / tarasa NaM ghaNassa satthavAhassa ghUyA bhaddAe attayA paMcanhaM puttANaM aNumaggajAiyA suMsumA nAmaM dAriyA hotthA sUmAlapANipAyA / tassa NaM - ghaNassa satthavAhassa cilAe nAmaM dAsaceDe hotthA ahINapaMcidiyasarIre bhaMsobacie bAlakIlAvaNakusale yAvi hotthA / tae NaM se dAsaceDe susumAe dAriyAe bAlaggAhe jAe yAvi hotthA susumaM dAriyaM kaDIe ginhai 2 bahUhiM dAraehi ya dAriyAhi ya DiMbhaehi ya DiMbhiyAhi ya kumAraehi ya kumAriyAhi ya sArddhaM abhiramamANe 2 viharai / tae NaM se cilAe dAsaceDe tesiM bahUNaM dArayANa ya 6 appegaiyANaM khullae avaharai evaM vaTTae AMDoliyAo tiMdUsae porcullae sauDollae / appegaiyANaM AbharaNamallAlaMkAraM avaharai appegaie Ausai evaM avahasai nicchoDei nibbhacchei tajbe appegaie tAlei / tae NaM te bahave dAragA ya 6 royamANA ya 5 sANaM sANaM ammApiUNaM nivedeti / tae NaM tesiM bahUNaM dAragANa ya 6 ammApiyaro jeNeva dhaNe satthavAhe teNeva uvAgacchati 2 ghaNaM 2 bahUhiM khicANi yAhi ya ruMTaNAhi ya upAlaMrbhaNAhi ya khijjamANA ya ruMTamANA ya uvAlaMbhamANA ya dhaNassa 2 eyamahaM nivedeti / tae NaM se dhaNe 2 cilAyaM dAsaceDhaM eyamahaM bhucco bhujjo nivAreha no ceva NaM cilAe dAsaceDe uvaramai / tae NaM se cilAe dAsaceDe tesiM bahUNaM dAragANa ya 6 appegaiyANaM khullae avaharai jAva tAlei / tae NaM te bahave dAragA ya 6 royamANA ya jAva ammApiUNaM nivedeti / tae NaM te AsuruttA 5 jeNeva ghaNe 2 (teNeva uvAgacchaMti)' 2 bahUhiM khijjaNAhi jAva eyamaGkaM nivedeti / tae NaM se ghaNe 2 bahUNaM dAragANaM 6 ammApiUNaM aMtie eyamaGkaM socA 207
Page #221
--------------------------------------------------------------------------
________________ nAyAdhammaka hAo [XVIII.139 Asurutte cilAya dAsaceDhaM uccAvayAhiM AusaNAhiM Ausai uddhaMsaha nibbhichei nicchoDei tabbei uccAvayAhiM tAlaNAhiM vAlei sAo gihAo nicchubhai / (140) tae NaM se cilAe dAsaceDe sAo gihAo nicchUDhe samANe rAyagihe nayare siMghADaga jAva pahesu devakulesu ya sabhAsu ya pavAsu ya jUyakhalaesu ya vesAgharaesu ya pANagharaesu ya suhaMsuheNaM parivai / tae NaM se cilAe dAsaceDe aMNohaTTie aNivArie sacchaMdamaI sairappayArI majjappasaMgI cojrjappasaMgI jUyappasaMgI vesappasaMgI paradArappasaMgI jAe yAvi hotthA / tae NaM rAyagihassa nayarasa adUrasAmaMte dAhiNapuratthime disIbhAe sIhaguhA nAmaM corapallI hotthA visamAgarikaDagakolaMbasanniviTThA vaMsI kalaMkapAgAraparikkhittA chinnaselavisamappavayapharihovagUDhA egaduvArA aNegakhaMDI viditajaNa niggamappavesA anbhitarapANiyA sudullabhajalaparaMtA subahussavi kUviyabarlassa Agayassa duppahaMsA yAvi hotthA / tattha NaM sIhaguhAe corapallIe vijae nAmaM coraseNAvaI parivasai ahammie jAva ahamma U samuTThie bahunagaraniggayajase sUre 2 daDhappahArI sAhasie sahavehI / se NaM tattha sIhaguhAe corapallIe paMcanhaM corasayANaM AhevacaM jAva viharai / tae NaM se vijae takkare seNavaI bahUNaM corANa ya pAradAriyANa gaThiyANa saMdhiccheyagANa ya khattakhaNagANa ya rAyAvagArINa 208 ya aNadhAragANa ya bAlaghAyagANa ya vIsaMbhaghAyagANa ya jUyakArANa ya khaMDarakkhANa ya annesiM ca bahUNaM chinnabhinnabAhirAhayANaM kuMDage yAvi hotthA / tae NaM se vijae coraseNAvaI rAyagihassa dAhiNapuratthimaM jaNavayaM bahUhiM gAmaghAehi ya nagaraghAehi ya gogahaNehi ya baMdiggrahaNehi ya paMthakuTTaNehi yakhattakhaNaNehi ya uvIlemANe 2 viddhaMsemANe 2 nityaNaM niddhaNaM karemANe viharai / tae NaM se cilAe dAsaceDae rAyagihe bahUhiM atyAbhisaMkIhi ya cojjAbhisaMkIhi ya dArAbhisaMkIhi ya dhaNaehi ya jUyakarehi ya parabhavamANe 2 rAyagihAo nagarAo
Page #222
--------------------------------------------------------------------------
________________ 209 -XVIIIII nArAdhamAkAmo niggacchai 2 jeNeva sohaguhA coramallI meva uvAgacchai 2 vijaya coraseNAvaI uvasaMpanjittANaM viharai / tae NaM se cilAe dAsaceDe vijayassa coraseNAvaissa agge asilahiggAhe jAe yAvi hotthA / jAhe vi ya NaM se vijae coraseNAvaI gAmaghAyaM vA DAva paMthakoTi vA kAuM vaccai vAhe vi ya NaM se cilAe dAsaceDe subahuMpi' kRviyabalaM hayamahiya jAva paDisehei 2 puNaravi laddhaDhe kayakaje aNahasamagge sIhaguhaM corapalliM havvamAgacchai / tae NaM se vijae coraseNAvaI cilAyaM takaraM bahUo coravivAo ya cauramaMte ya coramAyAo ya coranigaDIo ya sikkhAvei / tae NaM se vijae coraseNAvaI annayA kayAi kAladhammuNA saMjutte yAvi hotthA / vae NaM nAI paMcacorasayAI vijayasa coraseNAvaissa mahayA 2 iDDIsakArasamudaeNaM nIharaNaM kareMti 2 bahUiM loiyAiM mayakiccAI kareMti 2 jAva vigayasoyA jAyA yAvi hotthA / tae NaM tAI paMcacorasayAiM annamannaM sahAveMti 2 evaM vayAsI - evaM khalu amhaM devANuppiyA ! vijae coraseNAvaI kAladhammuNA saMjutte / ayaM ca NaM cilAe takkare vijaeNaM coraseNAvaiNA bahUo coravijjAo ya jAva sikkhAvie / taM seyaM khalu amhaM devANuppiyA ! cilAyaM takaraM sIhaguhAe corapallIe coraseNAvaittAe abhisiMcittae cikaTu annamannassa eyamahaM paDhisuNeti 2 cilAyaM sIhaguhAe corapallIe coraseNAvaittAe abhisiMcaMti / tae NaM se cilAe coraseNAvaI jAe ahammie jAba vihrh| vae NaM se cilAe coraseNApaI coranAyage jAva kuDaMge yAvi hotthA / se NaM tatthaM sIhaguhAe corapallIe paMcaNDaM corasayANa ya evaM jahA vijazro taheva savvaM jAva rAyagihassa nayarassa dAhiNapurathimillaM jaNavayaM jAva nitthANaM niddhaNaM karemANe vihri| ___(141) tae NaM se cilAe coraseNAvaI annayA kayAi vipulaM asaNaM 4 uvakkhaDAvei 2 te paMca corasae Amatei tao pacchA vhAe kayabalikamme bhoyaNamaMDavaMsi tehiM paMcahiM corasaehiM saddhiM vipulaM asaNaM 4 suraM ca jAva pasannaM ca AsAemANe 4 viharai jimiyamucuttakhagae
Page #223
--------------------------------------------------------------------------
________________ 210 nAyAdhammakahAo XVIII.141. te paMca corasae vipuleNaM dhUvapuSphagaMdhamallAlaMkAreNaM sakkArei sammANei 2 evaM vayAsI-evaM khalu devANuppiyA ! rAyagihe nayare dhaNe nAmaM satthavAhe aDDe0 / tassa NaM dhUyA bhahAe attayA paMcaNhaM puttANaM aNumaggajAiyA susumA nAma dAriyA hotthA ahINA jAva surUvA / taM gacchAmo NaM devANuppiyA! dhaNarasa satthavAhassa gihaM vilupAmo / tumbhaM vipule dhaNakaNaga jAva silappavAle mamaM suMsumA dAriyA / tae NaM te paMca corasayA cilAyassa paDisuNeti / tae NaM se cilAe coraseNAvaI tehiM paMcahiM corasaehiM saddhiM allacamma durUhai 2 paJcAvaraNhakAlasamayAMsa paMcahiM corasaehiM saddhiM sannaddha jAva gahiyAuhapaharaNA mAiyagomuhiphalaehiM nikkiTThohiM asilaTThIhiM asaMgaehiM toNehiM sajjIvehiM dhaNUhiM samukkhittehiM sarohiM samulIliyAhiM dIhAhiM osAriyAhiM urughaMTiyAhiM chippaMtUrehiM vajamANehiM mahayA 2 ukkiTThasIhanAya jAva samuharavabhUyaM piva karemANAM sIhaguhAo corapallIo paDinikkhamaMti 2 jeNeva rAyagihe nayare teNeva uvAgacchaMti 2 rAyagihassa adUrasAmaMte egaM mahaM gaihaNaM aNuppavisaMti 2 divasaM khavemANA ciTThati / tae NaM se cilAe coraseNAvaI addharattakAlasamayaMsi nisaMtapaDinisaMtasi paMcahiM corasaehiM saddhiM mAiyagomuhiehiM phalaehiM jAva mUiyAhiM urughaMTiyAhiM jeNeva rAyagihe nayare purathimille duvAre teNeva uvAgacchai udagabatthiM parAmusai AyaMte cokkhe paramasuibhUe tAlugghADaNivijaM AvAhei 2 rAyagihassa duvArakavADe udaeNaM acchoDei 2 kavADaM vihADei 2 rAyagihaM aNuppavisai 2 mahayA 2 saheNaM ugghosemANe 2 evaM vayAsI - evaM khalu ahaM devANuppiyA ! cilAe nAmaM coraseNAvaI paMcahiM corasaehiM saddhiM sIhaguhAo corapallImo ihaM havvamAgae dhaNassa satthavAhassa gihaM ghaaukaame| taM"je NaM naviyAe mAuyAe duddhaM pAukAme se NaM nigacchau ttikaTu jeNeSa dhaNassa satthavAhassa gihe teNeva uvAgacchai 2 dhaNassa gihaM vihADei / tae NaM se dhaNe cilAeNaM coraseNAvaiNA paMcahiM corasaehiM saddhiM gihaM ghAijamANaM pAsai 2 bhIe tatthe 4 paMcahiM puttehiM saddhiM egaMtaM avakamai /
Page #224
--------------------------------------------------------------------------
________________ -XVIL.14] nAyAdhammakahAko 211 vaeNaM se cilAe coraseNAvaI dhaNassa satthavAhassa gihaM ghAei 2 subahuM ghaNakaNagaM nAva sAvaejjaM susumaM ca dAriyaM geNhai 2 rAyagihAo paDinikkhamai 2 jeNeva sIhaguhA teNeva pahArettha gmnnaae| (142) tae NaM se dhaNe satthavAhe jeNeva sae gihe teNeva uvAgacchai 2 subahu dhaNakaNagaM susumaM ca dAriyaM avahAriyaM jANittA mahatthaM 3 pAhuDaM gahAya jeNeva nagaraguttiyA teNeva uvAgacchai 2 taM mahatthaM pAhuDaM uvaNei 2 evaM vayAsI - evaM khalu devANuppiyA! cilAe coraseNAvaI sIhaguhAo corapallIo ihaM havvamAgamma paMcahiM corasaehiM saddhiM mama gihaM ghAettA subahuM dhaNakaNagaM susumaM ca dAriyaM gahAya jAva paDigae / taM icchAmi NaM devANuppiyA! suMsumAe dAriyAe kUvaM gamittae / tubhaMNaM devANuppiyA! se vipule dhaNakaNage mamaM susumA dAriyA / tae NaM te nagaraguttiyA dhaNassa eyamaDhe paDisuNeti 2 sannaddha jAva gahiyAuhapaharaNA mahayA 2 ukkiTTha jAva samuddaravabhUyaM piva karemANA rAyagihAo niggacchaMti 2 jeNeva cilAe core teNeva uvAgacchaMti 2 cilAeNaM coraseNAvaiNA saddhiM saMpalaggA yAvi hotthA / tae NaM te nagaraguttiyA cilAyaM coraseNAvaI hayamahiya jAva paDiseheMti / tae NaM te paMcacorasayA nagaraguttiehiM hayamahiya jAva paDisehiyA samANA taM vipulaM dhaNakaNagaM vicchaDmANA ya vippakiramANA ya savvao samaMtA vippalAitthA / tae NaM te nagaraguttiyA vipulaM dhaNakaNagaM geNhaMti 2 jeNeva rAyagihe teNeva uvAgacchati / vae NaM se cilAe taM corasennaM tehiM nagaraguttiehiM hayamahiyA pavarabhIe jAva tatye susumaM dAriyaM gahAya egaM mahaM AgAmiyaM dIhamaddhaM aDaviM annuppvitu| taeNaM dhaNe satthavAhe susumaMdAriyaM cilAeMNaM aDavImuhaM avahIramANi pAsittANaM paMcahiM puttehiM saddhiM appachaTTe sannaddhabaddha0 cilAyassa payamaggavihiM aNugacchamANe abhiganate hakAremANe pukAremANe abhitanjemANe abhitAsemANe piTThao aNugacchai / tae NaM se cilAe taM dhaNaM satyavAhaM paMcahiM puttehiM saddhiM appachaTheM sannaddhabaddhaM samaNugacchamANaM pAsai 2 atthAme 4 jAhe no saMcAei susumaM vAriyaM
Page #225
--------------------------------------------------------------------------
________________ 912 nAyAdhammakahAjo [XVIII.142nivAhittae tAhe saMte taMte paritate nIluppalagavalaM asiM parAmusai 2 susumAe dAriyAe uttamaMga chiMdai 2 taM gahAya taM AgAmiyaM aDaviM aNuppaviDhe / lae NaM se cilAe tIse agAmiyAe aDavIe. taNhAe chuhAe abhibhUe samANe pamhaTTadisAbhAe sIhaguhaM corapalliM asaMpatte aMtarA ceva kaalge| evAmeva samaNAuso! jAva pavvaie samANe imassa orAliyasarIrassa tAsavassa jAva viddhaMsaNadhammassa vaNNaheuM vA bAva AhAraM AhArei se gaM ihaloe ceva bahUNaM samaNANaM 4 hIlaNije jAva aNupariyaTTissai jahA va se cilAe tkkre| tae NaM se dhaNe satthavAhe paMcahi pustahiM appachaThe cilAyaM tIse agAmiyAe savdhao samaMtA paripADemANe 2 saMte saMte paritate no saMcAei cilAyaM coraseNAvaI sAhatthi gimihattae~ / se Ne tao paDiniyattai 2 jeNeva sA suMsumA bAliyA cilAeNaM jIviyAo varoviyA teNeva uvAgacchai 2 susumaM dAriyaM cilAeNaM jIviyAo vavaroviyaM pAsai 2 pairasuniyattevva caMpagapAyave0 / tae NaM se dhaNe satthavAhe appachaDe Asatthe kUvamANe kaMdamANe vilavamANe mehayA 2 saddeNaM kuhukuhussa parunne sucirakAlaM bAhappamokkhaM karei / tae gaM se dhaNe satyavAhe paMcahiM puttehiM appachaTTe cilAyaM tIse AgAmiyAe savvao samaMtA paridhADemANe taNhAe chuhAe ya parabhaMte samANe tIse AgAmiyAe aDavIe savvao samaMtA udagassa maggaNagavesaNaM karei 2 saMte saMte paritaMte niviNNe samANe tIse AgAmiyAe udagaM aNAsAemANe meNeva susumA jIviyAo vavaroviyA teNeva uvAgacchai 2 jeheM puttaM dhaNe sahAvei 2 evaM kyAsI - evaM khalu puttA! suMsumAe dAriyAe aTThAe cilAyaM takaraM savvao samaMtA parighADemANA tahAe chuhAe ya abhibhUyA samANA imIse AgAmiyAe aDavIe udagassa maggaNagavesaNaM karebhANA no ceSa Na padaNaM AsAdemo nae paM udagaM aNAsAemANA no saMcAemo rAyagiha saMpAvitae / khaNNaM tumbhe mamaM devANuppiyA! jIviyAo vavaroha mama maMsaM ca soNivaM ca AhAreha veNaM AhAreNaM apardhaddhA samANA- to pacchA imaM AgAmiyaM aDaviM nittharihiha
Page #226
--------------------------------------------------------------------------
________________ 218 -XVIII.143] nAyAdhammakahAo rAyagihaM ca saMpAvihaha mittanAi abhisamAgacchihaha atthassa ya dhammassa ya puNNassa ya AbhAgI bhavissaha / tae NaM se jeThe putte dhaNeNaM satthavAheNaM evaM vuce samANe dhaNe 2 evaM vayAsI-tumme NaM tAo ! amhaM piyA gurujaNayadevayabhUyA ThIvakA paiTThavakA saMrakkhagA saMgovagA / taM kahaNaM amhe tAo / tumbhe jIviyAo vavarovemo tunbhaM NaM maMsaM ca sobhiyaM ca AhAremo ? taM tubbhe gaM tAo ! mamaM jIviyAo vavaroveha maMsaM ca soNiyaM ca AhAraha AgAmiyaM aDaviM nittharahaha taM caiva sadhvaM maNaha bApa atthassa bhAva AbhAgI bhavissaha / tae NaM dhaNaM satyavAhaM doce putte evaM vayAsI-mA NaM tAo! amhe jeha~ bhAyaraM gurudevayaM jIviyAo pavarovemo / tumbhe NaM vAo ! mamaM jIviyAoM vavaroveha jAva AbhAgI bhavissaha evaM jAva paMcame putte / tae NaM se dhaNe satyavAhe paMcaputtANaM hiyaicchiyaM jANittA te paMcaputce evaM vayAsI - mA NaM amhe puttA ! egamavi jIviyAo vavarovemo / esa NaM suMsumAe dAriyAe sarIre nippANe jAva jIvavippajaDhe / taM seyaM khalu puttA ! amhaM suMsumAe dAriyAe maMsaM ca soNiyaM ca AhArettae / tae NaM amhe teNaM AhAreNaM avarthaddhA samANA rAyagihaM saMpAuNissAmo / tae NaM te paMcaputtA dhaNeNaM satyavAheNaM evaM vuttA samANA eyamaTuM paDisuNeti / tae NaM dhaNe satthavAhe paMcahiM puttehiM saddhiM arANiM karei 2 saragaM karei 2 saraeNaM araNiM mahei 2 AggiM pADei 2 Aggi saMdhukkhei 2 dAruyAiM pakkhivai 2 aggi panAlei 2 susumAe dAriyAe maMsaM ca soNiyaM ca AhArei / teNaM thAhAreNaM avarthaddhA samANA rAyagihaM nayaraM saMpattA mittanAiniyaga0 abhisamannAgayA tassa ya viulassa dhaNakaNagarayaNa jAva AbhAgI jaayaa| vaeNaM se dhaNe satthavAhe susumAe dAriyAe bahUI loiyAI mayakiccAI jAva vigayasoe jAe yAvi hotthaa| ___(143) teNaM kAleNaM 2 samaNe bhagavaM mahAvIre guNasilae ceie samosaDhe / taeNaM dhaNe satyavAhe saputte dhamma soccA pavvaie ekkArasaMgavI mAsiyAe saMlehaNAe sohamme uvavanne mahAvidehe vAse sijjhihii /
Page #227
--------------------------------------------------------------------------
________________ nAyAdhammakahAo XVIII.14sjahA vi ya NaM jaMbU! dhaNeNaM satthavAheNaM no vaNNahesaM vA no rUvaheuvA no balaheDa vA no visayaheuM vA suMsumAe dAriyAe maMsasogie pAhArie nannatya egAe rAyagihaM sapAMvaNaTThayAe evAmeva smnnaauso| jo amhaM niggaMtho vA niggaMthI vA imassa orAliyasarIrassa vaMtAsavassa pittAsavassa sukkAsavassa soNiyAsavassa jAva avassavippajahiyavvassa no vaNNahe vA no rUvaheGa vA no balahe vA no visaraheuM vA AhAra AhArei nannatya egAe siddhigamaNasaMpASaNaTThayAe se Na ihabhave ceva bahUNaM samANaM bahUNaM samaNINaM bahUNaM sAvayANaM bahUNaM sAviyANaM aJcaNijje jAva viiiivissi| ..evaM khalu jaMbU! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThArasamassa ayamahe pannatte tti bemi / // aTThArasamaM nAyajmayaNaM sama // 18 // .
Page #228
--------------------------------------------------------------------------
________________ 21 -XIX.145] nAyAdhammakahAo // egUNavIsaimaM ajjhynnN|| (144) jaiNaM bhaMte / samaNeNaM0 aTThArasamasa nAyajjhayaNassa ayamahe pannace egUNavIsaimassa ke aDhe pannatte? evaM khalu jaMbU ! teNaM kAleNaM 2 iheva jaMbuddIve 2 puzvavidehe' sIyAe mahAnaIe uttarille kUle nIlavaMtassa dAhiNeNaM uttarillassa sIyAmuhavaNasaMDassa paJcatthimeNaM egaselagassa vakkhArapavvayassa purathimeNaM ettha NaM pukkhalAvaI nAmaM vijae pannatte / tattha NaM puMDarigiNI nAmaM rAyahANI pannattA navajoyaNavitthiNNA duvAlasajoyaNAyAmA jAva paJcakkhaM devalogabhUyA pAsAIyA darasaNIyA abhiruvA pddiruuvaa| tIse NaM puMDarigiNIe nayarIeM uttarapurathime disIbhAe naliNivaNe nAmaM unANe hotthA / tattha gaM puMDarigaNIe rAyahANIe mahApaume nAmaM rAyA hotyaa| tassa NaM paumAvaI nAmaM devI hotthA / tassa gaMmahApaubhassa rano puttA paramAvaIe devIe attayA duve kuMmArA hotthA taM jahA-puMDarIe ya kaMDarIe ya sukumAlapANipAyA0 / puMDarIe juvarAyA / teNaM kAleNaM 2 therogamaNaM mahApaume rAyA niggae dhamma soccA puMDarIyaM rajje ThavettA pavvaie puMDarIe rAyA jAe kaMDarIe juvraayaa| mahApaume aNagAre codasapuvvAI ahijai / tae NaM therA bahiyA jaNavayavihAraM viharati / tae NaM se mahApaume bahUNi vAsANi nAva siddhe / (145) tae NaM therA annayA kayAi puNaravi puMDarigiNIe rAyahANIe naliNavaNe ujANe samosaDhA / puMDarIe rAyA niggae / kaMDarIe mahAjaNasahaM socA jahA mahAbalo jAva pjjuvaasi| therA dhamma parikaheMti puMDarIe samaNovAsae jAe jAva paDigae / tae NaM kaMDarIe uThAe uThei 2 bAva se jaheyaM tumbhe vayaha jaM navaraM puMDarIyaM rAyaM ApucchAmi tae NaM jAva pavvayAmi / ahAsuhaM devANuppiyA ! tae NaM se kaMDarIe jAva there vaMdai namasai 2 therANaM aMtiyAo paDinikkhamai 2 tameva cAugghaMTa AsarahaM durUhai mAva paccoruhai jeNeva puMDarIe rAyA teNeva uvAgacchai karayala jAva puMDarIyaM rAyaM evaM vayAsI - evaM khalu mae therANaM aMtie dhamme nisaMte se dhamme abhiruie / tae NaM jAva pavvaittae / tae Na se
Page #229
--------------------------------------------------------------------------
________________ 216 nAyAdhammakahAo [xix puMDarIe kaMDarIyaM evaM vayAMsI-mANaM tuma bhAuyA ! iyANiM muMDe jAva pavvayAhi / ahaM NaM tumaM mahArAyAbhiseeNaM abhisiMcAmi / sae NaM se kaMDarIe puMDarIyassa ranno eyamaDheM no ADhAi jAva tusiNIe saMciTThai / vaeNaM puMDarIe rAyA kaMDarIyaM docaMpi taJcapi evaM payAsI jAva tusiNIe. saMciTThai / tae NaM puMDarIe kaMDarIyaM kumAraM jAhe no saMcAei bahahiM AghavaNAhi ya pannavaNAhi ya 4 vAhe akAmae ceva eyamahU~ aNumanitthA jAva nikkhamaNAmiseeNaM abhisiMcai jAva therANaM sIsabhikkhaM dalayai pavvaie aNagAre nAe ekArasaMgavI / tae NaM gherA bhagavaMto annayA kayAi puMDarigiNIo nayarIo naliNivaNAo umANAo paDinikkhamaMti 2 bahiyA jaNavayavihAraM viharati / ' (146) tae NaM tassa kaMDarIyassa aNagArassa sehiM aMtehi ya paMtehi ya jahA selagassa jAva dAhavakaMtIe yAvi viharai / tae NaM theya annayA kayAi jeNeva poMDarigiNI teNeva uvAgacchaMti 2 naliNIvaNe smosddhaa| puMDarIe niggae dhammaM suNei / tae NaM puMDarIe rAyA dhamma soccA jeNeva kaMDarIe aNagAre teNeva uvAgacchai 2 kaMDarIyaM vaMdai namasai 2 kaMDarIyassa aNagAsssa sarIragaM savvAbAhaM sarogaM pAsai 2 jeNeva therA bhagavaMto teNeva uvAgacchai 2 there bhagavaMte baMdai namasai 2 evaM vayAsIahaNNaM bhave ! kaMDarIyassa aNagArassa ahApavattehiM osahabhesanehiM jAva tigicchaM aauNttaami| taM tubbhe gaM maMte ! mama jANasAlAsu samosaraha / tae NaM therA bhagavaMto puMDarIyassa paDisuaiti bhAva uvasaMpajisANaM viharati / tae NaM puMDarIe mahA maMDue selagassa jApa baliyasarIre jAe / sae NaM theya magavaMto puMDarIyaM rAyaM ApucchaMti 2 bahiyA jaNavayavihAra viharati / tae NaM se kaMDarIe tAo royAyaMkAo vippamukke samANe taMsi maNunaMsi asaNapANakhAimasAimaMsi mucchie giddhe gaDhie ajhoSavanne no saMcAei puMDarIyaM ApucchicA bahiyA abbhujjaeNaM jAva viharittae tatva osanne jAe / tae NaM se puMDarIe imIse kahAe laddhaDhe samANe hAe aMteura. pariyAlasaMparikhuDe jeNeva kaMDarIe aNagAre teNeva uvAgacchai 2
Page #230
--------------------------------------------------------------------------
________________ 217 -XIX.146] nAyAdhammakahAo kaMDarIyaM tikkhutto AyAhiNapayAhiNaM karei 2 vaMdai namasai 2 evaM vayAsI - dhannesi NaM tumaM devANuppiyA ! kayatthe kayapuNNe kylkkhnne| suddhe NaM devANuppiyA ! tava mANussae jammajIviyaphale je NaM tumaM ranaM ca jAva aMteuraM ca vichaDettA vigovaittA jAva pavvaie / ahaNNaM ahanne apuNNe akayapuNNe rajje ya jAva aMteure ya mANussaesu ya kAmabhogesu mucchie jAva ajjhovavanne no saMcAemi jAva pavvaittae / taM dhannesi NaM tumaM devANuppiyA jAva jIviyaphale / tae NaM se kaMDarIe aNagAre puMDarIyassa eyamadvaM no ADhAi jAva saMciTThai / tae NaM se kaMDarIe poMDarIeNaM doghaMpi tacaMpi evaM vutte samANe akAmae avasavase lajAe gAraveNa ya puMDarIyaM Apucchai 2 therehiM saddhiM bahiyA jaNavayavihAraM viharai / tae NaM se kaMDarIe therehiM saddhiM kaMci kAlaM uggaMuggeNaM viharittA sao pacchA samaNattaNaparitaMte samaNattaNaniviNe samaNattaNanibhacchie samaNaguNamukkajogI therANaM aMtiyAo saNiyaM 2 paJcosakkai 2 jeNeva puMDarigiNI nayarI jeNeva puMDarIyassa bhavaNe teNeva uvAgacchai 2 asogavaNiyAe asogavarapAyavassa ahe puDhavisilApaTTagaMsi nisIyai 2 ohayamaNasaMkappe jAva jhiyAyamANe saMciTThai / tae NaM tassa poMDarIyassa aMbaMdhAI jeNeva asogavaNiyA teNeva uvAgacchai 2 kaMDarIyaM aNagAraM asogavarapAyavassa ahe puDhavisilApaTTagaMsi ohayamaNasaMkappaM jAva jhiyAyamANaM pAsai 2 jeNeva puMDarIe rAyA teNeva uvAgacchai 2 puMDarIya rAyaM evaM vayAsI - evaM khalu devANuppiyA ! tava piyabhAue kaMDarIe aNagAre asogavaNiyAe asogavarapAyavassa ahe puDhavisilApaTTe ohayamaNasaMkappe jAva jhiyAyai / tae NaM se puMDarIe ammadhAIe eyamaDhe soccA nisamma taheva saMbhaMte samANe uThAe uThei 2 aMteurapariyAlasaMparivuDe jeNeva asogavaNiyA jAva kaMDarIyaM tikkhutto evaM vayAsI-dhannesi NaM tumaM devANuppiyA jAva pavvaie / ahaM NaM adhanne 3 jAva apavvaittae / taM dhannesi NaM tuma devANuppiyA jAva jIviyaphale / tae NaM kaMDarIe puMDarIeNaM evaM vutte samANe tusiNIe saMciTThai doccapi taJcapi nAva 28
Page #231
--------------------------------------------------------------------------
________________ 218 nAyAdhammakahAo [XIX,149ciTThai / tae NaM puMDarIe kaMDarIyaM evaM vayAsI - aTTho bhaMte ! bhogehiM ? haMtA! attttho| tae NaM se puMDarIe rAyA koDuMbiyapurise sahAvei 2 evaM vayAsI-khippAmeva bho devANuppiyA! kaMDarIyassa mahatthaM jAva rAyAbhiseyaM uvaTTaveha jAva rAyAbhiseeNaM abhisiMcai / (147) tae NaM se puMDarIe sayameva paMcamuTThiyaM loyaM karei sayameva cAujjAmaM dhamma paDivajjai 2 kaMDarIyassa saMtiyaM AyArabhaMDaga geNhai 2 imaM eyArUvaM abhiggahaM abhigiNhai - kappai me there vaMditA namaMsittA therANaM aMtie cAujjAmaM dhamma uvasaMpajittANaM tao pacchA AhAraM AhArittae tikaTu imaM eyArUvaM abhiggahaM abhigiNhittANaM puMDarigiNIo paDinikkhamai 2 puvvANuputviM caramANe gAmANugAma duijjamANe jeNeva therA bhagavaMto teNeva pahArettha gmnnaae| (148) tae paM tassa kaMDarIyassa ranno taM paNIyaM pANabhoyaNaM AhAriyassa samANassa aijAgaraeNa ya aibhoyaNappasaMgeNa ya se AhAre no sammaM pariNae / tae NaM tassa kaMDarIyassa ranno taMsi AhAraMsi apariNamamANaMsi puvvarattAvarattakAlasamayasi sarIragaMsi veyaNA pAubbhUyA ujjalA viulA pagADhA jAva durahiyAsA pittajjaraparigayasarIre dAhavakaMtIe yAvi viharai / tae NaM se kaMDarIe rAyA raje ya raTe ya aMteure ya jAva ajhovavanne aTTaduhaTTavasaTTe akAmae avasavase kAlamAse kAlaM kiJcA ahe sattamAe puDhavIe ukkosakAlaTThiiyaMsi narayaMsi neraiyattAe uvvnne| evAmeva samaNAuso ! jAva pavvaie samANe puNaravi mANussae kAmabhoe AsAei jAva aNupariyaTTirasai jahA va se kaMDarIe rAyA / (149) tae NaM se puMDarIe aNagAre jeNeva therA bhagavaMto teNeva uvAgacchai 2 there bhagavaMte vaMdai namasai 2 therANaM aMtie docaMpi cAujjAmaM dhamma paDivanai chaTThakkhamaNapAraNagaMsi paDhamAe porisIe sajjhAyaM karei 2 jAva aDamANe sIyalukkhaM pANabhoyaNaM paDigAhei 2 ahApajattamittikaTu paDiniyattei jeNeva therA bhagavaMto teNeva uvAgacchaI 2 bhattapANaM paDidaMsei 2 therehiM bhagavaMtehiM abbhaNunAe samANe
Page #232
--------------------------------------------------------------------------
________________ -XIX,150] nAyAdhammakahAo 219 amucchie 4 bilamiva pannagabhUeNaM appANeNaM taM phAsuesaNijaM asaNaM 4 sarIrakoTagasi pakkhivai / tae NaM tassa puMDarIyassa aNagArassa taM kAlAikaMtaM arasaM virasaM sIyalukkhaM pANabhoyaNaM AhAriyassa samANassa puvvarattAvarattakAlasamayaMsi dhammajAgariyaM jAgaramANassa se AhAre no sammaM pariNamai / tae NaM tassa puMDarIyassa aNagArassa sarIragaMsi veyaNA pAunbhUyA ujjalA jAva durahiyAsA pittajjaraparigayasarIre dAhavakaMtIe viharai / tae NaM se puMDarIe aNagAre atthAme abale avIrie apurisakkAraparakkame karayala jAva evaM vayAsI- namotthu NaM arahaMtANaM bhagavaMtANaM jAva saMpattANaM / namotthu paMtherANaM bhagavaMtANaM mama dhammAyariyANaM dhammovaesayANaM / puvi pi ya NaM mae therANaM aMtie savve pANAivAe paJcakkhAe jAva micchAdasaNasalle paJcakkhAe jAva AloiyapaDikkate kAlamAse kAlaM kiccA savvaTThasiddhe uvavanne / tao aNaMtaraM uvvaTTittA mahAvidehe vAse sijjhihii'jAva savvadukkhANamaMtaM kAhii / evAmeva samaNAuso! jAva pavvaie samANe mANussaehiM kAmabhogehiM no sajai no rajjai jAva no vipaDighAyamAvajjai se NaM ihabhave ceva bahUNaM samaNANaM bahUNaM samaNINaM bahUNaM sAvagANaM bahUNaM sAviyANaM aJcaNijje vaMdaNijne pUNijje sakAraNijje sammANaNijje kallANaM maMgalaM devayaM ceiyaM pabruvAsaNijje tikaTu paraloe vi ya NaM no Agacchai bahuNi daMDaNANi ya muMDaNANi ya tajjaNANi ya tAlaNANi ya jAva cAuraMtaM saMsArakaMtAraM jAva vIIvaissai jahA va se puMDarIe aNagAre / evaM khalu jaMbU ! samaNeNaM AigareNaM titthagareNaM sayaMsaMbuddheNaM jAva siddhigainAmadhenaM ThANaM saMpatteNaM egUNavIsaimassa nAyajjhayaNassa ayamaDhe pannatte / evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva siddhigainAmadhenaM ThANaM saMpatteNaM chaTThassa aMgassa paDhamassa suyakkhaMdhassa ayamaDhe pannatte tti bemi ! (150) tassa NaM suyakkhaMdhassa egUNavIsaM ajjhayaNANi egosaragANi egUNavIsAe divasesu samappaMti / // egUNavIsaimaM ajjhayaNaM samattaM / / // nAyAdhammakahANaM paDhamo suyakkhaMdho samatto //
Page #233
--------------------------------------------------------------------------
________________ 220 nAyAdhammakahAo PIL.1.151 // doce suyakkhaMdhe // // paDhamaM ajjhayaNa // (151) teNaM kAleNaM teNaM samaeNaM rAyagihe nAmaM nayare hotthA vnnnno| tassa NaM rAyagihassa nayarassa bahiyA uttarapurasthime disImAe tattha NaM guNasilae nAma ceie hotthA vnnnno| teNaM kAleNaM 2 samaNassa bhagavao mahAvIrassa aMtevAsI ajasuhammA nAma therA bhagavaMto jAisaMpannA kulasaMpannA jAva cohasapunvI caunANovagayA paMcahiM aNagArasaehiM saddhiM saMparikhuDA puvvANupurdiva gharamANA gAmANugAmaM dUijamANA suhaMsuheNaM viharamANA jeNeva rAyagihe nayare jeNeva guNasilae ceie jAva saMjameNaM tavasA appANaM bhAvamANA viharati / parisA niggayA dhammo kahio parisA jAmeva disi pAunbhUyA tAmeva disi paDigayA / teNaM kAleNaM 2 ajasuhammassa aMtevAsI ajajaMbU nAmaM aNagAre jAva pajjuvAsamANe evaM vayAsI-jai NaM bhaMte ! samaNeNaM nAva saMpatteNaM chaTThassa aMgassa paDhamassa suyakkhaMdhassa nAyANaM ayamaDhe pannatte doccassa NaM bhaMte ! suyakkhaMdhassa dhammakahANaM samaNeNaM 0 ke aDhe pannatte ? evaM khalu jaMbU ! samaNeNaM0 dhammakahANaM dasa vaggA pannattA taMjahA:-camarassa aggamahisINaM paDhame vagge / balissa vairoyaNiMdassa vairoyaNaranno aggamahisINaM bIe vgge| asuriMdavajiyANaM dAhiNilANaM iMdANaM aggamaihisINaM taIe vgge| uttarillANaM asuriMdavajiyANaM bhavaNavAsiiMdANaM aggamahisaNaM cautthe vagge / dAhiNillANaM vANamaMtarANaM iMdANaM aggamahisINaM paMcame vagge / uttarillANaM vANamaMtarANaM iMdANaM aggamahisINaM chaThe vagge / caMdassa aggamahisINaM sattame vgge| sUrassa aggamahisINaM aTThame vgge| sakkassa aggamahisINaM navame vagge / IsANassa ya aggamahisINaM dasame vagge / jai NaM bhaMte ! samaNeNaM dhammakahANaM dasa vaggA pannattA paDhamassa gaM bhaMte ! vaggassa samaNeNaM0 ke aDhe pannatte ? evaM khalu jaMbU ! samaNeNaM0 paDhamassa vaggarasa paMca ajjhayaNA pannattA taMjahA- kAlI rAI rayaNI vijjU mehA / jai NaM bhaMte ! samaNeNaM0 paDhamassa vaggassa paMca ajjhayaNA pannattA paDhamassa NaM
Page #234
--------------------------------------------------------------------------
________________ -113.151] mAyAdhammaka hAo bhaMte ! ajjhayaNassa samaNeNaM 0 ke aTThe pannatte 1 evaM khalu jaMbU ! teNaM kAle 2 rAyagihe nayare guNasilae ceie seNie rAyA cellaNA devI sAmI samosaDhe parisA niggayA jAva parisA pajjuvAsai / teNaM kAleNaM 2 kAlI devI camaracaMcAe rAyahANIe kAlavaDeMsargabhavaNe kAlaMsi sIhAsaNaMsi cauhiM samANiyasAhassIhiM cauhiM mayahariyAhiM saparivArAhiM tihiM parisAhiM sattahiM aNiehiM sattahiM aNiyAhivaIhiM solasahi AyarakkhadevasAhassIhiM annehi ya bahUhiM kAlavarDisayabhavaNavAsIhiM asurakumArehiM devehi devIhiM ya sArddha saMparivuDA mahayAhaya jAva viharai imaM ca NaM kevalakappaM jaMbuddIvaM 2 viuleNaM ohiNA AbhoemANI 2 pAsai aittha samaNaM bhagavaM mahAvIraM jaMbuddIve dIve bhArahe vAse rAyagihe nayare guNasilae ceie ahA paDirUvaM uggahaM ogiNhittA saMjameNaM tavasA appANaM bhAvemANaM pAsai 2 haTThatuTThacittamANaMdiyA pIimaNA jAva hiyayA sIhAsaNAo abbhuTThei 2 pAyapIDhAo paccaruhai 2 pAuyA omuyai 2 titthagarAbhimuhI sattaTTha payAI aNugacchai 2 vAmaM jANaM aMcei 2 dAhi jANuM dharaNiyalaMsi nihaTTu tikkhutto muddhANaM dharaNiyalaMsi nivesa I Isi paccunnamai 2 kaDagatuDiyathaMbhiyAo bhuyAo sAharai 2 karayala jAva kaTTu evaM vayAsI - namotthu NaM arahaMtANaM jAva saMpattANaM / namotthu NaM samaNassa bhagavao mahAvIrassa jAva saMpAviukAmassa / vaMdAmi NaM bhagavaMtaM tatthagayaM ihagayA pAsau me samaNe 3 tatthagae ihagayaM tikaTTu vaMdai namasai 2 sIhAsaNavaraMsi puratthAbhimuddA nisaNNA / tae NaM tIse kAlIe devIe imeyArUve jAva samuppajjitthA taMjahA - seyaM khalu me samaNaM 3 vaMdittA jAva pajjuvAsittae ttikaTTu evaM saMpehei 2 AbhiogiyA devA sahAvei 2 evaM vayAsI - evaM khalu devANuppiyA ! samaNe 3 evaM jahA sUriyAbhova ANattiyaM dei jAva divvaM suravarAbhigamaNajoggaM kareha 2 jAva paJcapiha | devi taheva karettA jAva paJcappiyaMti navaraM joyaNasahassavitthiNNaM jANaM sesaM taddeva / taddeba nAmagoyaM sAhei taheva naTTavihiM uvadaMsei jAva paDigayA / bhaMte tti bhagavaM goyame samaNaM 3 vaMdai namaMsai 2 evaM vayAsI - kAlIe 221
Page #235
--------------------------------------------------------------------------
________________ 223 nAyAdhammakahAo [II.i.151NaM bhaMte ! devIe sA divvA deviDDI 3 kahiM gayA ? kuuddaagaarsaalaadidvNto| aho NaM bhaMte ! kAlI devI mahiDDiyA 3 / kAlIe NaM bhaMte ! devIe sA divvA deviDDI 3 kinnA laddhA kinnA pattA kinnA abhisamannAgayA ? evaM jahA sUriyAbhassa jAva evaM khalu goyamA ! teNaM kAleNaM 2 iheva jaMbu. hIve 2 bhArahe vAse AmalakappA nAma nayarI hotthA vaNNao / aMbasAlavaNe ceie / jiyasattU rAyA / tattha NaM AmalakappAe nayarIe kAle nAma gAhAvaI hotthA aDDe jAva aparibhUe / tassa NaM kAlassa gAhAvaissa kAlasirI nAmaM bhAriyA hotthA sukumAla jAva surUvA / tassa NaM kAlassa gAhAvaissa dhUyA kAlasirIe bhAriyAe attayA kAlI nAmaM dAriyA hotyA vaDDA vaDukumArI juNNA juNNakumArI paDiyapuyatthaNI niviNNavarA varaparivajiyA vi hotthaa| teNaM kAleNaM 2 pAse arahA purisAdANIe Aigare jahA vaddhamANasAmI navaraM navahatthussehe solasahiM samaNasAhassIhiM aTThattIsAe ajiyAsAhassIhiM saddhiM saMparibuDe jAva aMbasAlavaNe samosaDhe / parisA niggayA jAva pajjuvAsai / tae NaM sA kAlI dAriyA imIse kahAe laTThA samANA haTTa jAva hiyayA jeNeva ammApiyaro teNeva uvAgacchai 2 karayala jAva evaM vayAsI - evaM khalu ammayAo ! pAse arahA purisAdANIe Aigare jAva viharai / taM icchAmi NaM ammayAo! tubbhehiM abbhaNunnAyA samANI pAsassa NaM arahao purisAdANIyassa pAyavaMdiyA~ gamittae / ahAsuhaM devANuppiyA ! mA paDibaMdhaM karehi / tae NaM sA kAlI dAriyA ammApiIhiM abbhaNunnAyA samANI haTTa jAva hiyayA bahAyA kayabalikammA kayakouyamaMgalapAyacchittA suddhappAvesAI maMgalAI vatthAI pavaraparihiyA appamahagyAbharaNAlaMkiyasarIrA ceDiyAcakkavAlaparikiNNAM sAo gihAo paDinikkhamai 2 jeNeva bAhiriyA uvaTThANasAlA jeNeva dhammie jANappavare teNeva uvAgacchai 2 dhammiyaM jANapavaraM durUDhA / tae NaM sA kAlI dAriyA dhammiyaM jANappavaraM evaM jahA dovaI tahA pajjuvAsai / tae NaM pAse arahA purisAdANIe kAlIe dAriyAe tIse ya mahaimahAliyAe parisAe dhammaM kahei / tae NaM sA kAlI dAriyA
Page #236
--------------------------------------------------------------------------
________________ -11.1.151] nAyAdhammakahAo pAsassa arahao purisAdANIyassa aMtie dhammaM socA nisamma haTTa jAva hiyayA pAsaM arahaM purisAdANIyaM tikkhutto vaMdaha namasai 2 evaM vayAsIsadahAmi gaM bhaMte ! niggaMthaM pAvayaNaM jAva se jaheyaM tumbhe vayaha jaM navaraM devANuppiyA! ammApiyaro ApucchAmi tae NaM ahaM devANuppiyANaM aMtie jAva pavvayAmi / ahAsuhaM devaannuppie| tae NaM sA kAlI dAriyA pAseNaM arahayA purisAdANIeNaM evaM vuttA samANI haTTa jAva hiyayA pAsaM arahaM vaMdai namasai 2 tameva dhammiyaM jANappavaraM durUhai 2 pAsassa arahao purisAdANIyassa aMtiyAo aMbasAlavaNAo ceiyAo paDinikkhamai 2 jeNeva AmalakappA nayarI teNeva uvAgacchai 2 AmalakappaM nayariM majhamajjheNaM jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchai 2 dhammiyaM jANappavaraM Thavei 2 dhammiyAo jANappavarAo paJcoruhai 2 jeNeva ammApiyaro teNeva uvAgacchai 2 karayalapariggahiyaM jAva evaM vayAsI - evaM khalu ammayAo! mae pAsassa arahao aMtie dhamme nisaMte / se vi ya dhamme icchie paDicchie abhiruie / tae NaM ahaM ammayAo ! saMsArabhauviggA bhIyA jammaNamaraNANaM icchAmi NaM tubbhahiM abbhaNunnAyA samANI pAsassa arahao aMtie muMDA bhavittA AgArAo aNagAriyaM pavvaittae / ahAsuhaM devANuppie ! mA paDibaMdhaM karehi / tae NaM se kAle gAhAvaI viulaM asaNaM 4 uvakkhaDAvei 2 mittanAiniyagasayaNasaMbaMdhipariyaNaM AmaMtei 2 tao pacchA pahAe jAva vipuleNaM pupphavatthagaMdhamallAlaMkAreNaM sakkArei sammANei 2 tasseva mittanAiniyagasayaNasaMbaMdhipariyaNassa purao kAliyaM dAriyaM seyApIehiM kalasehiM NhAvei 2 savvAlaMkAravibhUsiyaM karei 2 purisasahassavAhiNiM sIyaM durUhei 2 mittanAiniyagasayaNasaMbaMdhipariyaNeNaM sAddhiM saMparikhuDe saviDDIe jAva raveNaM AmalakappaM nayariM majhamajheNaM niggacchai 2 jeNeva aMbasAlavaNe ceie teNeva uvAgacchai 2 chattAie titthagarAie pAsai 2 sIyaM ThAvei 2 kAliyaM dAriyaM sIyAo paccoruhai / tae NaM taM kAliyaM riyaM ammApiyo purao kAuM jeNeva pAse arahA purisAdANIe
Page #237
--------------------------------------------------------------------------
________________ 224 nAyAdhammakahAo [II.1.151teNeva uvAgacchaMti 2 vaMdati namasaMti 2 evaM vayAsI - evaM khalu devANuppiyA ! kAlI dAriyA amhaM dhUyA iTThA kaMtA jAva kimaMga puNa pAsaNayAe ? esa NaM devANuppiyA ! saMsArabhauvviggA icchai devANuppiyANaM aMtie muMDA bhavittA jAva pavvaittae / taM eyaM NaM devANuppiyANaM sissiNibhikkhaM dlyaamo| paDicchaMtu NaM devANuppiyA ! sissiNibhikkhaM / ahAsuhaM devANuppiyA ! mA paDibaMdhaM / tae NaM sA kAlI kumArI pAsaM arahaM vaMdai namasai 2 uttarapurasthimaM disIbhAgaM avakkamai 2 sayameva AbharaNamallAlaMkAraM omuyai 2 sayameva loyaM karei 2 jeNeva pAse arahA purisAdANIe teNeva uvAgacchai 2 pAsaM arahaM tikkhutto vaMdai namasai 2 evaM vayAsI - Alitte NaM bhaMte ! loe evaM jahA devANaMdA nAva sayameva pavAveuM / tae NaM pAse arahA purisAdANIe kAliyaM sayameva pupphacUlAe ajAe sissiNiyattAe dalayai / tae NaM sA pupphacUlA ajA kAliM kumAri sayameva pavvAvei jAva uvasaMpannittANaM viharai / tae NaM sA kAlI ajA jAyA iriyAsamiyA jAva guttabaMbhayAriNI / tae NaM kAlI ajA puSphacUlAe ajAe aMtie sAmAiyamAiyAI ekkArasa aMgAI Ahijjai bahUhi cauttha jAva viharai / tae NaM sA kAlI ajA annayA kayAi sarIrabAusiyA jAyAvi hotthA / abhikkhaNaM 2 hatthe dhovei pAe dhovei sAMsaM dhovei muhaM dhovei thaNaMtarANi dhovei kakkhaMtarANi dhovei gujjhaMtarANi dhovei jattha jattha vi ya NaM ThANaM vA senaM vA nisIhiyaM vA ceei taM puvvAmeva anbhukkhittA tao pacchA Asayai vA sayai vA / tae NaM sA puSphacUlA annA kAliyaM ajaM evaM vayAsI-no khalu kappai devANuppie ! samaNINaM niggaMthINaM sarIrabAusiyANaM hotte| tumaM ca NaM devANuppie ! sarIrabIusiyA jAyA abhikkhaNaM 2 hatthe dhovasi jAva AsayAhi vA sayAhi vA / taM tuma devANuppie ! eyarasa ThANassa Aloehi jAva pAyacchittaM paDivajAhi / tae NaM sA kAlI ajA pupphacUlAe ajAe eyamajhu no ADhAi bAva tusiNIyA saMciTThai / tae NaM tAo pupphacUlAo ajAo kAliM abda
Page #238
--------------------------------------------------------------------------
________________ -II.1.151] nAyAdhammakahAo 225 samikkhaNaM 2 hIti niMdati khiseMti garahaMti avamannaMti, abhikkhaNaM 2 aiyamaDheM nivAreti / tae NaM tIse kAlIe ajAe samaNIhiM niggaMthIhiM abhikkhaNaM 2 hIlijamANIeM jAva vArijamANIe imeyArUve ajjhathie bAva samuppajitthA / jayA NaM ahaM agAravAsamajhe vasitthA tayA Na ahaM sayaMvasA / jappabhiI ca NaM ahaM muMDA bhavittA agArAo aNagAriyaM pavvaiyA tappabhiI ca NaM ahaM paravasA jAyA / taM seyaM khalu mama kalaM pAuppabhAyAe rayaNIe jAva jalate pADikkayaM uvassayaM uvasaMpajittANaM viharittae ttikaTu evaM saMpehei 2 kallaM jAva jalaMte pauDikaM uvassayaM geNhai tattha NaM aNivAriyA aNohaTTiyA sacchaMdamaI abhikkhaNaM 2 hatthe dhovei jAva Asayai vA sayai vA / tae NaM sA kAlI ajA pAsatthA pAsatthavihArI osannA osannavihArI kusIlA kusIlavihArI ahAchaMdA ahAchaMdavihArI saMsattA saMsattavihArI bahUNi vAsANi sAmaNNapariyAgaM pAuNai 2 addhamAsiyAe saMlehaNAe appANaM jhUsei 2 tIsaM bhattAI aNasaNAe cheei 2 tassa ThANassa aNAloiyaapaDikaMtA kAlamAse kAlaM kiccA camaracaMcAe rAyahANIe kAlavaDiMsae bhavaNe uvavAyasabhAe devasayaNijjasi devadUsaMtariyA aMgulassa asaMkhejabhAgamettAe ogAhaNAe kAlIdevittAe uvvnnaa| tae NaM sA kAlI devI ahuNovavannA samANI paMcavihAe pajjattIe jahA sUriyAmo jAva bhAsAmaNapajjattIe / tae NaM sA kAlI devI cauNhaM sAmANiyasAhassINaM jAva annasiM ca bahuNaM kAlavaDeMsagabhavaNavAsINaM asurakumArANaM devANa ya devINa ya AhevaJcaM jAba viharai / evaM khalu goyamA ! kAlIe devIe sA divvA deviDDI 3 laddhA pattA abhismnnaagyaa| kAlIe NaM bhaMte / devIe kevaiyaM kAlaM ThiI pannattA ? goyamA ! aDDAijAiM paliovamAiM ThiI pannattA / kAlI gaMbhaMte ! devI tAo devalogAo aNaMtaraM uvaTTittA kahiM gacchihii kahiM uvavajihii ? goyamA! mahAvidehe vAse sijjhihii jAva aMtaM kAhii / evaM khalu jaMbU ! samaNeNaM ava saMpaceNaM paDhamassa vaggassa paDhamajjhayapassa ayamaDhe pannatte ttibemi / ___ 29
Page #239
--------------------------------------------------------------------------
________________ 226 nAyAdhammakahAo [II.1.153(152) (i) jai NaM bhaMte / samaNeNaM0 dhammakahANaM paDhamasa kAgasa paDhamajjhayaNassa ayamaDhe pannatte biiyassa NaM bhaMte ! ajjhayaNassa samaNeNaM jAva saMpatteNaM ke aDhe pannatte? evaM khalu jaMbU ! veNaM kAleNaM 2 rAyagihe nayare guNasilae ceie sAmI samosaDhe parisA niggayA jAva pajuvAsai / veNaM kAleNaM 2 rAI devI camaracaMcAe rAyahANIe evaM jahA kAlI taheva AgayA . naTTavihiM uvadaMsittA paDigayA / bhattetti bhagavaM goyame puthvabhavapucchA / evaM khalu goyamA! teNaM kAleNaM 2 AmalakappA nayarI aMbasAlavaNe caie jiyasattU rAyA rAI gAhAvaI rAisirI bhAriyA rAI dAriyA pAsassa samosaraNaM rAI dAriyA jaheva kAlI taheva. nikkhaMtA taheva sarIrabAusiyA taM caiva samvaM jAva aMtaM kaahii| evaM khalu jaMbU! biIyajjhayaNassa nikkhevao // jai NaM bhaMte taiyajjhayaNassa ukkhevao / evaM khalu jaMbU ! rAyagihe nayare guNasilae ceie evaM jaheva rAI taheva rayaNI vi navaraM AmalakappA nayarI rayaNe gAhAvaI rayaNasirI bhAriyA rayaNI dAriyA sesaM taheva jAva aMtaM kAhii / evaM vijU vi AmalakappA nayarI vijU gAhAvaI vijjusirI bhAriyA vijU dAriyA sesaM taheva / evaM mehA vi AmalakappAe nayarIe mehe gAhAvaI mehasirI bhAriyA mehA dAriyA sevaM taheva / evaM khalu jaMbU samaNeNaM jAva saMpatteNaM dhammakahANaM paDhamassa vaggassa ayamaDhe pannatte / ___(153) (ii) jai NaM bhaMte ! samaNeNaM0 docassa vaggassa ukkhevo| evaM khalu jaMbU ! samaNeNaM0 doccassa vaggassa paMca ajjhayaNA pannattA taMjahA-suMbhA nisuMbhA raMbhA niraMbhA mynnaa| jai NaM bhaMte! samaNeNaM0 dhammakahANaM doccassa vaggassa paMca ajjhayaNA pannattA doccassa NaM bhaMte ! vaggassa paDhamajjhaSaNassa ke aDhe pannatte? evaM khalu jaMbU ! teNaM kAleNaM 2 rAyagihe nayare guNasilae ceie sAmI samosaDhe parisA niggayA jAva panjuvAsai / teNaM kAleNaM 2 suMbhA devI balicaMcAe rAyahANIe suMbhabaDeMsae bhavaNe suMbhaMsi sIhAsaNaMsi kAlIgamaeNaM jAva naTTavihiM uvadaMsettA jAva paDigayA / puthvabhavapucchA / sAvatthI nayarI koTTae ceie jiyasattU
Page #240
--------------------------------------------------------------------------
________________ -II.iv.155] nAyAghammakahAo 227 rAyA suMbhe gAhAvaI suMbhasirI bhAriyA suMbhA dAriyA sesaM jahA kAlIe navaraM adbhuTThAI paliovamAiM ThiI / evaM khalu jaMbU ! nikhevao ajjhayaNassa / evaM sesAvi cattAri ajjhayaNA sAvatthIe navaraM / mAyA piyA sarisanAmayA / evaM khalu jaMbU! nikkhevao biiyavaggassa / ___(154) (iii) uklevo taiyavaggassa / evaM khalu jaMbU! samaNeNaM0 taiyavaggassa caupannaM ajjhayaNA pannattA taMjahA - paDhame : ajjhayaNe jAva caupannattime ajjhayaNe / jai NaM bhaMte ! samaNeNaM0 dhammakahANaM taiyavaggassa cauppannaM ajjhayaNA pannattA paDhamassa NaM bhaMte ! ajjhayaNassa samaNeNaM ke aDhe pannatte ? evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM rAyagihe nayare guNasilae ceie sAmI samosaDhe parisA niggayA jAva pajuvAsai / teNaM kAleNaM 2 alA devI dharaNAe rAyahANIe alAvaDeMsae bhavaNe alaMsi sIhAsaNasi evaM kAlIgamaeNaM jAva naTTavihiM uvadaMsettA pddigyaa| puvvabhavapucchA / vANArasIe nayarIe kAmamahAvaNe ceie aMle gAhAvaI alasirI bhAriyA IlA dAriyA sesaM jahA kAlIe navaraM dharaNaaggamahisittAe uvavAo sAiregaM addhapaliovamaM ThiI sesaM thev| evaM khalu nikkhevao paDhamajjhayaNasta / evaM kamasotarAM soyAmaNI iMdA ghaNayA vijjuyA vi / savvAo eyAo dharaNassa agamahisIo / ee cha ajjhayaNA veNudevassa vi avisesiyA bhANiyavvA / evaM jAva ghosassa vi ee ceva cha ajjhayaNA / evameve dAhiNilANaM iMdANaM cauppannaM ajjhayaNA bhavaMti savvAo vi vANArasIe kAmamahAvaNe ceie / taiyavaggassa nikkhevago / (155) (iv) cautthassa ukkhevgo| evaM khalu jaMbU ! samaNeNaM0 dhammakahANaM cautthavaggassa cauppannaM ajjhayaNA pannattA taMjahA- paDhame anjhayaNe jAva cauppannaime ajjhayaNe / paDhamassa anjhayaNassa ukkhevago / evaM khalu jaMbU ! teNaM kAleNaM 2 rAyagihe samosaraNaM jAva parisA paJjuvAsai / teNaM kAleNaM 2 rUyA devI rUyANaMdA rAyahANI rUyagavaDeMsae bhavaNe rUyagaMsi sIhAsaNaMsi jahA kAlIe tahA navaraM putvabhave caMpAe puNNabhadde ceie rUyagagAhAvaI rUyagasirI bhAriyA rUyA dAriyA sesaM taheva
Page #241
--------------------------------------------------------------------------
________________ nAyAdhammaka hAo [II.vii.158 navaraM bhUyAnaMdA aggamadisittAe ubabAo desUNaM paliovamaM ThiI / nikkhevao / evaM khalu surUyA vi rUyaMsA vi rUyagAvaI vi. rUpakaMtA vi rUpabhA vi / eyAo ceva uttarillANaM iMdANaM bhANiyavvAo jAba mahAghosassa / nikkhevao cautthavaggassa / 228 (156) (v) paMcamavaggassa ukkhevao / evaM khalu jaMbU ! jAva battIsaM ajjhayaNA pannattA taMjahA - kamalA kamalappabhA ceva uppalA ya sudaMsaNA / rUvavaI bahurUvA surUvA subhagA vi ya // 1 // puNNA bahuputtiyA ceba uttama bhAriyA vi ya / paumA vasumaI ceva kaNagA kaNagappabhA // 2 // vaDeMsA ke UmaI caiva vairaseNA raippiyA / rohiNI navamiyA ceva hirI pupphabaI vi ya // 3 // bhuyagA bhuyagavaI ceva mahAkacchA parAiyA | sughosA vimalA ceva surasarAya sarassaI // 4 // ukkhevao paDhamajjhayaNassa / evaM khalu jaMbU ! teNaM kAleNaM 2 rAyagihe samosaraNaM jAva parisA pajjuvAsa / te kANaM 2 kamalA devI kamalAe rAyaddANIe kamalavarDesa bhavaNe kamalaMsi sIhAsaNaMsi sesaM jahA kAlIe taheva navaraM puvvabhave nAgapure nayare sahasaMbavaNe ujjANe kamalassa gAhAvairasa kamalAsarIe bhAriyAe kamalA dAriyA pAsassa aMtie nikkhatA kAlassa pisAyakumAriMdassa aggamahisI addhapaliovamaM ThiI / evaM sesA vi ajjhayaNA dAhiNillANaM vANamaMtariMdANaM bhaNiyavvAo nAgapure sahasaMbavaNe ujjANe mAyApiyaro dhUyA sarisanAmayA ThiI addhapaliovamaM / paMcamo vaggo samatto / (157) (vi) chaThTho vi vaggo paMcamavaggasariso navaraM mahAkAya INa uttarillANaM iMdANaM aggamahisIo / puvvabhave sAgee nayare uttarakuruujjANe mAyApiyaro dhUyA sarisanAmayA / sesaM taM caiva / chaThTho vaggo samatto / I (158) (vii) sattamassa vaggassa ukkhevao / evaM khalu jaMbU ! jAba cattAri ajjhayaNA pannattA taMjahA - sUrappabhA AyavA azcimAlI pabhaMkarA / paDhamajjhayaNassa ukkhaivao / evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM sabagihe samosaraNaM jAva parisA pajjuvAsai / teNaM kAleNaM 2 sUrappabhA devI sUraMsi vimANaMsi sUrappamaMsi sIhAsaNaMsi sesaM jaddA kAlIe tahA
Page #242
--------------------------------------------------------------------------
________________ 229 -II.x.161} nAyAdhammakahAo navaraM putvabhavo arakkhurIe nayarIe sUrappabhassa gAhAvaissa sUrasirIe bhAriyAe sUrappabhA dAriyA sUrassa aggamahisI ThiI addhapaliovamaM paMcahiM vAsasaehi abbhahiyaM sesaM jahA kAlIe / evaM sesAo vi savvAo arakkhurIe nayarIe / sattamo vaggo samatto / (159) (viii) aTThamassa ukkhevao / evaM khalu jaMbU ! jAva cattAri ajjhayaNA pannattA taMjahA - caMdappabhA dosinAmA acimAlI pbhNkraa| paDhamajjhayaNassa ukhevo| evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM rAyagihe samosaraNaM jAva parisA panjuvAsai / teNaM kAleNaM 2 caMdappamA devI caMdappamaMsi vimANaMsi caMdappamaMsi sIhAsaNaMsi sesaM jahA kAlIe navaraM putvabhavo mahurAe nayarIe bhaMDivaDeMsae ujANe caMdappabhe gAhAvaI caMdasirI bhAriyA caMdappabhA dAriyA caMdassa aggamahisI ThiI addhapaliovamaM pannAsavAsasahassehiM abbhahiyaM / sesaM jahA kAlIe / evaM sesAo vi mahurAe nayarIe mAyApiyaro dhUyA srisnaamaa| aTThamo vaggo samatto / __(160) (ix) navamassa ukkhevo| evaM khalu jaMbU ! jAva aTTha ajjhayaNA pannattA taMjahA - paumA sivA saI aMjU rohiNI namiyA i ya / ayalA accharA // paDhamajjhayaNassa ukkhevo| evaM khalu jaMbU ! teNaM kAleNaM 2 rAyagihe samosaraNaM jAva parisA pajuvAsai / teNaM kAleNaM 2 paumAvaI devI sohamme kappe paumavaDeMsae vimANe sabhAe suhammAe paumAMsa sIhAsaNaMsi jahA kAlIe evaM aTTha vi anjhayaNA kAlIgamaeNaM nAyavvA navaraM sAvatthIe dojaNIo hathiNAure dojaNIo kaMpillapure dojaNIo sAee dojaNIo paume piyaro vijayA mAyarAo savvAo vi pAsassa aMtiyaM pavvaiyAo sakassa aggamahisIo ThiI satta paliovamAI mahAvidehe vAse aMtaM kAhiMti / navamo vaggo smtto| ____(161) (x) dasamassa ukhevao / evaM khalu jaMbU ! jAva aTTha ajjhayaNA pannattA taMjahA- kaNhA ya kaNharAI rAmA taha rAmarakkhiyA vasU yaa| vasuguttA vasumittA vasuMdharA ceva IsANe // 1 // paDhamajjhayaNassa ukkhevo| evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM rAyagihe samosaraNaM jAva
Page #243
--------------------------------------------------------------------------
________________ 230 nAyAdhammakahAo [Hz.ler, parisA paJjuvAsai / teNaM kAleNaM 2 kaNhA devI IsANe kappe kaNhavareMsara vimANe sabhAe suhammAe kaNhaMsi sIhAsaNaMsi sesaM jahA kAlIe evaM aTTa vi ajjhayaNA kAlIgamaeNaM nAyavvA navaraM puvvabhavo vANArasIe nayarIe dojaNIo rAyagihe nayare dojaNIo sAvatthInayarIe dojaNIo kosaMbIe nayarIe dojaNIo rAme piyA dhammA mAyA savvAo vi pAsasa arahao aMtie. pavvaiyAo pupphacUlAe ajAe sissiNiyacAe IsANassa aggamahisIo ThiI navapaliovamAiM mahAvidehe vAse sijjhihiMti bujhihiMti muzcihiMti savvadukkhANaM aMtaM kAhiti / evaM khalu jaMbU ! nikkhevago dasamavaggassa / dasamo vaggo samatto / (162) evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM Aigare titvagareNaM sayaMsaMbuddheNaM purisottameNaM purisasIheNaM bAva saMpatte dhammakahANaM ayamaDhe pnntte| dhammakahA suyakkhaMdho smmtto| dasahi vaggehiM nAyAdhammakahAo sammattAo / / // bIo suyakkhaMdho samato // // nAyAdhammakahAo smttaao||
Page #244
--------------------------------------------------------------------------
________________ VARIANT READINGS [A. B. C. E. are the MSS. collated. P. stands for the Agamodaya Samiti Edition, Com.-commentary.] [Page ] 1. C. caIe, 2.0. balasaMpanne rUvasaMpanne viNayanANasaMpanne daMsaNa... saMpale. 3.0. 'lome. 4.0. 'macaravaya' and omits naya. 5.C. B. degcaritta only. 6. B. nagarI. 7. C. ceIe. [Pages] 1.C. Aya. 2. C. omits purimuttameNa...loguttameNa. 3 & 4.C. omits. 5.0. jiNaeNaM. 6.C.B.A. khaMdeg. 7-8. C. omits. 9. A.B: mA. 10. C. maMDue. 11. C. sUMsa. B. susu0. 12. C. omits. [Page 8] 1. C. T. 2. O has throughout "Pt. 3. B. A. naga. 4:0. mayadeg A. samA. 5. C. kamma.; B. kammaiyA. 6.0. cuvi B. camvi. 7. C.B. kuTaM. 8.0: viyatra. 9. 0. 'ka'. 10. C. bhatta'. 11.0. 'hAU; A: dhAUdhavala 12. B.A. 'satya'. 13. C. puma0. 14. P. vaMdana; Com. notes the v. L. caMdana0. [Page 4] 1.0. B. A. deggaMdha. 2. A. changes 'kiraNa' to rayaNa. 3. C.degTTI. 4. C.degya. 5. C.uva. 6. C. meM. 7.0. kAraM. 8. C.B. degsiyA. 9.C.yaMba.. 10. C.samUssiya; A.B. samasaviya: 11. A.B.rubhadeg. 12. Comits gaMbhIra; A.B.omit rimiyadeg. 13.C. TI. 14. A. B. si. 15. C. ke si dhamma jAva; B. kesimaM jAva. 16. A.B. Generally read simiNa for sumiNa. [Page 5] 1: B. aNupavi. 2. B.E.mi; C.E. omit degrimiya. 3. C.E. urAlA. 4.C. tumbhe. 5. A.B.E. omit. 6. A.B.E. devI. 7. B.E. kAragA. 8. C. devANuppie, 9. C. splits the Cpd. and has different sentences. 10. C. rAya'. 11.0. vaDe. 12. C.A. omit. E. tilaga. 13.A.B. vinaya. 14. E. viula'. 15. E. devAguppiyA after each word. 16. C. vada. 17.0. hamiheti ti. [Page 6] 1. C. koTaMbiya; E. koDa: 2.0. guru. 3. C.E.gaMdha. * C.E. eva; B. evammA. 5.0.degpaMDare; B.E. ahapaMDare. 6. P.guMjaddharAga'. 7.P. jAsuyaNa'; Com. reads degjAsumiNa. 8. B. deggare. 9. E. diNakaraparaMparoyAra'; B. diNakaraparaMpArAbAraparadaMmi; C.diNakarakarapharasaparovayAra: 10. C.khaci; E.khaie. 11. C. gupagAsavika . 12. E. degyara; C.degkara. 13. B. 'jujhaH. 14. C. degmAI'; B. mAdi 15. E. maha; B. madadeg: 16: C. vaya%; E. omits. 17. C. abhige: 18: C. ammi: 19. C.pi. 20. C.E.agmi. 21.5.nimmalaguNehiM for nimmAehiM. 22...cuviH. 23. C.B. ava 60. [Page 7] 1:E.jAlAkulAmi0, B.samutta'.
Page #245
--------------------------------------------------------------------------
________________ nAyAdhammaka hAo .. 2. E. omits. 3. C. generally reads sukamAla. 4. E. B. kAsAila". 5. E. piNa. 6. C. muDa; cf. cuviha supra. 7. C. E. omit vimala. 8. C. "seta N; B.A.siMtadeg. 9.B. reMTadeg. 10. Ereads umao before this. 11. C. E. koDaM. 12. C. deg pAla ; 13. E. viviha for viva and joins it to the next word. 14. E. narinde after this. 15. B.E, bhAge. 16. E. deg maNikaNagarayaNa 0. 17. C.B. omit maubha. [ Page 8] 1. E. sutasthadhArae pArae. 2. E. sumiNalakkhaNa. 3. E. suviNalavakhaNa. 4. E. suviNalakkhaNa; C. sumiNalakkhaNadeg 5. E. sahiMto. 6. E. mila. 7. E. suviNa deg 8 E samiNalakkhaNa 9. E. saMlaveMti B. saMlArveti [ Page 9]. 1.C.omits. 2. B.A. deg usahadeg 3. E. deg bhuvanadeg 4. C. siMhiM. 5. C. E. cattAri . 6. C. egaM. 7. E sAmI after this. 8. C. payAhi ; E payAhisi. 9. E. mete. 10. C. viyate 11. B. C. degvipula 12. C. badaha [ Page 10] 1. C. ardeg. 2. E tadeg. 3. C. dohada 4. B. E. Dole. 5. E. mehe. 6. Eomits.. 7.E.degjAe; B.degjAdeg. 8. E. nA. 9. C. degmadeg. 10. C. kesUya ; B. kaeNsUya. 11.C.. deg hiMgaloyadeg B. deg hiMgulu. 12. E. deg guliyadeg 13. C. deg subadeg. 14. B. deg sAmaga; E. "sAma'. 15. Edeg gaNa 16. E. saMsa; C. sikkideg 17. E. omits one ubari.. 18. E.degviyameiNi.. 19. C. velli ; E, velliya. 20. E. pakyadeg. 21. E.. kUDagadeg. 22. E. deg nimmakaDuyadeg 23. E. kuDaya Daya 24. C. Edegdeg [ Page 11].. 1. E. B. oNaya ... 2. Com. bhAmiyadeg 3. E. deg tAragaNa pahesa; B. tAragaNa 4. 6. C. pAva 7. E kinno for kiMte. 8. E. uciya'. 9. C. B. khaDDayadeg. 10. 12 E. saddhiM after this. 232 C. baMdha. 5. E. oilalA haga deg tiuyaoviya0 ; Com. pavara 11. E. B. va Asiyadeg. [Page 12] 1. E. reads avalaMbiyaM after this [Page 18] : 1. C. to. 2. C. cuvihAe; E cauvvihAe. 3. C. E. buddhIe [ Page 14] 1. E.. maNAmAhiM instead. 2. E. urAlAhiM kallANAhi [ Page 15] 1. C. paDilA - fug instead. 2. MSS: generally write umukka : 3. C. uppajjesu; E. samuppajjesu. 4. E. reads astha NaM after this. [ Page 16] 1. C.B.. degsohe; E. degsokkhe... 2. C. B. 'gamaNuguNajaNiya ; : 'gamaNuThANa 3. B. hA... E.; E. B. omit. 13. C. deg cumuha 14. C. 4. E.deggabbhadeg for 'majjhadeg 5. C. uDudeg 6. C. deg sammanta"; E. saMsanna : 7. C. E.B. gaMdha. 8. E. viguvitta ; B. vigumbita' 9: E. degto. 10. B. deg logaM.. 11. EyaraM instead 12. B. reads 'ya tassa' after this. 13. E. B. saMgideg : . 14. E. hiyaM icchiyaM. [Page 17 ].1. MSS write dohala as well as Dohala.. 2. C. always deg mAUyA 3. B. si. 4. C. gajjai; E. gacchacha. 5. C. pAvasadeg. 6. C.degU. 7. C. deg mAUyAe, 8. C. B. dhAriNIe devIe 8. C. koTaMdeg ; E.. koDa; B.. kozdeg. I. hare rotained koDuMbiya throughout. 9. C. eva...
Page #246
--------------------------------------------------------------------------
________________ Variant Readings 233 [ Page 18] 1. E. seyavaracAmara 2. C. degDiyA. 3. C nagara. 4. C. ceDhIsu ya jUesu ya etc ; E. coNhIsu; B. ceNTIsu. 5. C. B. E. viyaM. 6. E. bhoe . [ Page 19] 1. C. generally sukamAla. [ Page 20] 1. C. eva. 2. C. after this adds ukiTTaM amejnaM adejjaM. 3. E. B. avvAya . 4. E. B. sui. 5. E. gabbhagayassa. [ Page 21] 1. E. chAvaNi ai; B. vAvaNi. 2. C. davaDi. 3. B. akkaNi 4. C. hatthi. 5. E. hijna . 6. C. parigijjha'; E. gijja' ; B. paraMgijja. 7. C. bAlAvaNayaM. [ Page 22] 1. C. vattha N. 2 E, kaha. 3. C. rUvaM. 4. C. rU. 5. E. B. omit vattha. 6 B. 'viha. 7. C. 'pavara' for 'vayara . [ Page 23] 1. E. B. ANiyali. 2. C. uvavayANa. 3. C. degbhoe N. 4. C. E. uvaloe. [ Page 24] 1. C. deg saDDhe. 2. C. bu : E... [Page 25] 1. E.{lakkhaNao olagga ; 2. E. ceyagamaI; 3. E. pharasu. 4. B. mahima [Page 26] 1. E. saMphu ; 2. C. omits; 3. E. kAmabhoe for bhave; 4. C. anittie; 5. C. kesa ; 6. C. sarisavayAo; 7. E. ANilli . [ Page 27 ] 1. C. E. bave the whole Sentence ke NaM jANai ke puvviM etc; 2. C. B. omit sAra; 3. E. B. jAva after this ; 4. E. omits taM ; 5. C. saMbuddhe. [ Page 28] 1. C. eva ; 2. C. B. omit 'caM'; 3. E. asidhArAsaMcaraNatrayaM; 4. C. B. E. 'bu; 5. C. E. vIra [Page 29] 1. C. E. kumAre; 2. E. B. deg veDaM [ Page 30] 1. C. E. tubbhe; 2. C. E. cauppalA ; 3. E. seyapIyaehiM ; 4. C. rayaNamaurDa; 5. C. B. dadura [Page 31] 1. C. sAli ; 2. C. amma; 3. C. odhA; 4. B. duve u; 5. B. pAse ; E. pAsiM; 6. E. ohIra. [ Page 82] 1. B. kii ; 2. C. sarisavayANaM; 3. C. degNIyaM ; 4. C. vuttA samANA; 5. B. supplies the whole passage indicated by jAva, but again reads as in the text; 6. C. dhaNiyabaliyabaddha; 7. C. bhagavao. [ Page 38] 1. B. jammaNejaramaraNANaM; 2. E. evamagge ; B. emeva magge; 3. C. Very often writes amhA ; 4. Com. appasAre; 5. B. guru; 6. E. B. kha ; [ Page 34 ] 1. C. AyA ; 2. E. mame after this ; B. also mama above the line ; 3. E. aNagAraM instead ; 4. E. evameva; 5. E. aNagAre ; 6. E. paDicchai ; 7. E. From now on substitutes aNagAra for kumAra after meha; 8. C. bAra ; E. pAya; 9. C. sIsehiM ; 10. C. piTTe hi . [ Page 85] 1. E. adds after this : - ' saMthArAo AyayaMti', and omits rAo; 2. C. AgAravAsa; 3. C. rUtrayaM; E. saMtiyaM; 4. B. taM rayaNi; 5. C. B. E. majjhA; 6. E. pavvaie; C. B. omit; 7. C. nivvaiya; 8. E. B. saMkhaula; . P. saMkhadalaujjala'; 9. C. samae; 10. C. 'gattavare. [ Page 36] 1. C. pAgaTTI (DDI ? ) ; 2. C. paTTavahae ; 3. C. jUhAhivaI; 4. C. parivaTTie; Com. vaDDie; 5. C. ruI; 6. C. degDe'; 7. E. kuM. 8. C. degyaresu ya; 9. C. pAvasa; 10. C. omits maya; 11. E. and Com. "kimiva N; Com. degkimiNa; 12. C. 'vAiya' ; 13. C. pAyapaDiya'; B. 'pAyaDiya'; 14. C. vasaMtesu; 15. B. gimhamha unha ; Com. gimhaumha unha ; 16. B. saMvaTTaiesa ; 17. C. E. B. sIyaraM. [ Page 37] 1. E. B. llA ; 2. C. E. viNiTTharahe ; 3. E. pAe; 4. E. leDa; B. laMDa 5. E. jhuMjhie; B. Com. juMjie. They are Synonymous. 6. C. sU; 7. C. paliddhe; 8. C. omits the words ca NaM mahaM; 9. C. B. degttheNaM; 10. C. pAvie; 11. E. thira; 12 B. sudeg ; 13, C, 30
Page #247
--------------------------------------------------------------------------
________________ 284 nAyAdhammakahAo udyama'; E. B. udA; 14. B. adds tiuNA after this 3 Com. and P. tiulA; 15. B. hotthA; 16. E. vIsaM ; 17. C. omits; 18. C. gayavarajuvA 19. C. omits gaya; 20. E. tume mahAgabha eto. omits mehA. [Page 98] 1. C. rattuppalasUmA; E. uppalaratta; 2. C. B. degmaNa'; 3. C. pAliyAtaM ; B. pAliyattaya; 4. C. kaNeruhatthI; E. gaNiyAyAra'; 5. B.Com. saMtANa'; 6. C. kAiMsi. [Page 89] 1. B. khutre, 2. P. and Com. vivahaNa; Dict. notes vihavaNa%D vinAza ; 3. B. 'uddhata; 4.0. kaI; B. "pasudhAo; P. paMsu Com. notes this; 5. B. kusumakayacAmara; Com. notes the V. L. 'uuyakusuma,' his reading drops uuya; 6. B. 'samaya'; E. uuyasamaya'; 7. E. B. Com. "sihara'; Com. reads sirihara and notes the V. L.; C.. bhImaMtara'; 8. Com. reads AyavAlamahaMta and notes AyavAloya as V. L [ Page 40] 1. C. pAdapaghaMsa'; 2. B. dasodisiM; 3 C. adds cilagA after this, retaining cillalA also%3; 4. E. B. bhayavihuyA; 5. E. B. bhaNukhitte ; 6. C. generally rAyaMdiya; 7. E. valitatiya; 8. C. jhaMjhie; E. jhujhie; Cp. supra pege 37%; 9. P. Com. add acaMkamaNo vA; 10. B. kaDe; P.Com. ThANukhaMDe, 11. E. B. rayaMta' probably wrong for rayata; Com. rayayA"; P. rayata. [Page 41] 1. E. dAta (for patta) bad writing for degdaMta which is the Com.'s reading32. P. jAIsaMbharaNe; Com. notes 'puvvabhave, and reads as in the text; 3. C. ANaMdasaMpunnamehe ; E. ANaMdaMsaMputra ; 4. E. samUsaviyaM; 5.0. B. 'mAyAuttiyaM ; 6. E. kkhaha; 7. C. B. uttiya 8. E. B. paDicchai. [Page 42] 1. C. egArasa; 2. E. sohei ; 3. C. doccaae| 4.C. taccAe; 5 C. 'kaDUe; E. degkkaDae. [ Page 48 ] 1.0. egA; 2. E. B. paMcadasame; 3. C. udayaggeNaM; 4. 0. kaDikaDi; 5.0. B. tilaMDAsagaDiyA; E. tiladaDA; 6. E. bhAsabhassarAsi. [ Page 44] 1. E. B. Aru; 2.C. kaDAhIehiM; B. kaDAvehi; 3. E. mAsIsalehaNAjhUsiyassa; 4. P. ahaM; 5.0. kaDAiehiM. [Page 46] 1. C. Omits kaTTa; 2. E. B. evaM; 3. E. pAokagamaNakAlaM; 4.C. vAsAI; 5. E. B. aNu. [Page 46 ] 1. C. eyassa; 2. E. 'nvayAI ; 3. C. degpANayaaJcue; E. pANaccue; 4. C. omits mahA; 5. C. appopa. [ Page 47 ] 1. B. bitaya; C. biyassa; 2. C. Throughout deggehe as in chapter I; 3. B. tassa; 4. E, paDi; 5. C. B. E. jiNu'; 6. E. kiNhA; 7. P. dhaNNe throughout; 8.0. suka. [Page 48] 1. C. khudda; 2. C. Arasiya and omits 'ratta'; 3. C. E. pharasa; 4. O. payatta for paiNNa'; 5.C. pabhittae; B. pabhaie; 6. E. savvogAhI; Com. savvagAhI; 7. C. uvadie . E. uvvahie; 8. E, ami'; 9. B. jUva; 10. E. degsarapaMtiyAmu ya sarasarapaMtiyAsa ya. [ Page 49] 1. E. pamuyAmi ; P. payAyAmi ; 2. E. "mUle; B. mUlakakkha 3. C. B. aisara; 4. E. B. nivesiyANaM ; C. nivesei2 vesiyANaM; 5. E.C. dhanne NaM; The Mss. sometimes spell it thus, but usually it is 'dhaNa,' and so for the sake of uniformity, I have retained single 'Na' throughout; 6. P. pupphavatya; 7.C. saddha; 8. C. Invariably writes
Page #248
--------------------------------------------------------------------------
________________ Variant Readings 235 degdeg for 'ga; for giha also, it writes geha; 9. C. mahA; 10. E. jANu; 11. C. payAmi; 12. C. uvAyaM; 13. E. B. uvavA; C. uvAyattae; 14. C. bahU ( Usually C. writes bahUya for bahUI ); 15. C. uvAyaM ; 16. P. isar [ Page 50]1. C. sADagA ; E. paDagasADiyA ; 2. B. tattheva ; 3. P. reads tAiM after this ; 4. E. omits vattha; 5. E. B. omit; 6. C. mahA; 7. B. deggacchai; 8. C. jakkhA instead ; 9. B. uvavA; 10. P. pupphavattha' ; 11. E. B. parideg [ Page 51] 1. C. uvarNeti ; E. viNayaMti ; 2. C. te ; 3. E. nAgaramahilAe ; 4. C. generally rAyaMdideg ; 5. E. uvAya; - 6. C. hoU. [ Page 52] 1. C. degkAreNaM; E. "kAre saMmu ; 2. E. ddA ; 3. E. jIviya ; 4. C. taheva ; 5. C. E. suyaM; 6. C. pavitti; 7. C. nivAe; E. omits; P. hate; The com.. however, reads ' nIe '; hate is obviously wrong. None of the five Mss. read hate ; 8. E. avakhitte. [ Page 68 ] 1. C. caMpagalayA ya; but it is obviously wrong; 2. C. generally writes Hg; Dict. notes this Spelling also, but I have retained muhutta throughout ; 3. C. degyaM ; 4. P. Com. baddhavammiyakavayA; 5. E. jIviya; 6. C. maggaNama; 7. E. nivAe : [ Page 54] 1. C. ukkhiriemANA - but the Dict, does not note this word ; E. pakkhivamANe ; B. pakera ; 2. B. rAyA ; E. amace ; 3. P. etthaTTe instead; Com. nannattha ; 4. E. viNivA' ; 5. B. niyagasayaNa; 6. C. dA; 7. C. bahU. ya; 8. C. lahUyaMsi ; 9. D. saMpalamge; 10. E. cAragasAlA; 11. E cAragasAlaM; 12. E. 'DAve'; 13. B. bhAyaNAi; 14. B. gacchaNhaM-probably a formation from gacchaha + NaM; 15. C. piMDaM; 16. C. liM; 17. B. bhAyaNAI; E. omits this and the next word ; 18. E. etto. [ Page 55] 1. C. kara' ; 2. C. paDadeg ; 3. C. eyaM instead ; E. omits; 4. C. piMDaM; E. piMDagaM; 5. E. B. bhamANa; 6. C. TThavAvehi; 7. C. ma; 8 A gheNe vijaeNaM [ Page 56] 1. E. B. degpiMDayaM; C. piMDaM ; 2. C. kArA ; 3. C. addAyamaTTiyaM; 4. E. B. sarIrakusalaM pucchati ; 5. C. purisA ; 6. C. bhavaMti ; 7. E. B. bhaigA ; C. bhAyayA ; 8. C. bhANejA; 9. E. bApphamocaNaM. [ Page 57 ] 1. C. rajja ; 2. C. moyAveti ; 3. B. saMghADiyae; E. ghoDiyae; 4. B. E. parabbhamANe; 5. C. uvavahitA; 6. P. reads after this -- dIhamarddha; 7. C. bujjhaMti instead ; 8. P. 'dhammaghosA nAmaM ' before this: But none of the five Mss. give it; 9. E anbha [ Page 58] 1. C. sarIraciMtA; 2. E. B. omit ' bala ' ; 3. E. vUhaNayAe; P. vahaNayAe; 4. C. 'pANANi; P. ''pADa ; 5. C. aNAyaM. [ Page 59] 1. Com. savvoue and notes savvouya; 2. P. vara for varNa' ; 3. C. pariyANae ; 4. C. piTTaMDI ; E. piTThavuMDIpaMDare ; 5. E. B. kiJcAI; 6. C. pavvayA; 7. Com. notes saMhicca; 8. C. cusaTThi This is a peculiarity of MS. 'C' to form such samdhis; 9. C. omits causaTThi [ Page 60]1. E. B. puvvAvaraNha ; 2. B. pAubbhUe; 3. E. B. 'kkhaDeha ; 4. C. kalayA ; ( kalaya = arjunavRkSa ); 5. E. C. se ; 6. E. me after this. [ Page 61]1. C. jANu; 2. E. vhAyAe; 3. B. paJcAvaraNhI ; 4. C. hattha aMgulIe; 5. E. B. deha ; 6. E. B. pakkha [ Page 62 ] 1. B. gacchaM
Page #249
--------------------------------------------------------------------------
________________ 236 nAyAdhammakahAo Cp. Supre; 2. B. satyAha; 3. C. uvavatteti ; E. ucchatteti; 4.C. uvavadvija'; E. uvaTTina'; 5. E. eva; 6. C. parA. [Page 6s ] 1. C. uvavaTTe'; 2.0. naDalaMga; B. naTullaMga ; E. NaMTullagaM; 3. C. E. B. se; 4. E. avayAriyapainna; 5. C. caMdapakhIyAkaiya. [Page 65 ] 1. E. paDi; 2. E. 'sayavatta; 3. C. varamAlUyA' 4. C. reads khuddA after this; 5. E. divA; 6. E. pacchannA; 7.C. dahAo; 8. C. B. uvi. [Page 66 ] 1. E. vi vilupaMti after this; 2. E. uvaTeti ; O. uvatteti; 3. E. niyaMgaM ; or probably wrong for niyagaM?; 4. E. javiNaM; 5. E. nikhuDhe; 0. nakhaDAveMti; B. nikkhuDeti. [Page 67] 1. C. nAya; 2. E. B. se instead; 3. C. B. from se to 'pariyaTTai-dropped and jAva instead. [Page 68] 1. E. B. pADI'; 2. C. anekataDaga; 3. C. 'pure for paure; Cp. cuviha for cauviha etc.; 4. B. savvouya; 5. E. NIpA; 6. B. satyAha; 7. B. sAyarapariperaM; 8. C. vayaNI throughout. [Page 69] 1. C. very often'kusama for kusuma'; 2.C. E. vayAsI instead; 3. C tahAbAra; 4. E. saMkulasaI; 5. C. E. mANA. [ Page 70] 1.C. kiNha'; 2. P. after this : navaraM nikkhamaNAbhiseyaM pAsAmo / tae NaM se thAkcAputte tusiNIe saMcidui / 3. C. paDihArAdeseNaM; 4. E. gaMdhahatyi'. [Page 71] 1. E. jIviyaM nissae instead; 2. E. paDi; 3.C. upAittae; E. uppAie; 4. E. annatya 5. E. kammANaM khaovasameNaM; 6. E. jammaNajarA: [Page 72] 1. C. B. durUDhA; 2. 0. samANA; 3.0. vuDA; 4.C. sIyA; 5. E. B. arihA; 6. C. satyavAhI instead; 7. C. pumAvaIe; 8. C. devIe. [Page 78 ] 1. C. B. saDDhe ; 2.6. "dhilA; 3. C. sUe throughout; 4. E. jaju; B. jajura; 5. E. 'jama'; 6. P. chattachalu ( karoDiyachaNNAla) yaMkusa'; 7.C. pattehi. [Page 74] 1. E. B. parivvAyae instead; 2. B. NIi; 3. P. kammagaMThIo; 4. C. payaH; 5. C. B. degya; 6. C. tae NaM (Probably for tavae NaM? ). [ Page 75] 1. C. liMpaMtassa ya%; 2.0. soe; 3. P. bIyassa; 4. C. sabhaMDa', 5.. pajjavAsei. [ Page 76 ] 1. C. degppi; 2. Mss. often write as siddhiM ; 3. C. je; 4. C. "savA; generally other MSS. not consistent3B [ Page 77] 1. E. B. hiraNNamAsA. [Page 78] 1. C. savvaM before this; 2. E. dalayai; 3. E. B. Nuvanne instead. ( Page 79 ) 1. E. B. kimanne; 2. E. hAre; 3. C. E. samaNA; 4. C. pumA; 5. C. tarase ya (for tArisahi?); 6. C. balehi instead. [ Page 80] 1. C. Always writes phAsU; 2. C. daMseti; 3. E. B. galla (Probably wrong for malla read in P.); 4.C. writes pAsatthavihArI instead of 23 E. pamattavihArI eto.; 5.C. omits uu. [ Page 81] 1. E. khelamattaosaha eto. 2. C. vaDiyassayaM; 3. C. "rae; 4.0. pIeti; 5. C. paDikkameyaM khAmami NaM. [Page 82] 1. C. B. te selagapAmokkhA paMca etc. 2. E. has separate sentences for each; 3. E. aMtevAsI after this [ Page 83] 1. E. B. guru; 2. E, viMTei; 3. E.B. aMtarA instead; 4. E. B. guruyabhAriyAe after this; 5. E. B. garuyabhAriyAe instead; 6. E. gaI (for "taladeg); C. always degpayaTThANA; 7. B. aha; 8. C. tesiM ; 9. C. paDhama luggasi;
Page #250
--------------------------------------------------------------------------
________________ Variant Readings 237 10. C. dharaNItalaAyavattAo; 11. C. salilapaya. [ Page 84] 1. B. dhaNe throughout; 2. E. B. videsatyaMsi. [ Page 85 ] 1. E. nisaNNe for 'varagae; 2.C. E. 'mittA; 3.C. pallagAo; 4.C.cutthaM. [Page 86] 1.C. ukkaya; E. B. 'nikkhae; 2. C. hariyapheraMDA; E. hariyapheruMDA; 3. E. puNaravi instead; 4. B. su; P. sUyANaM; 5. E. bhUyANaM ( for pUyANaM); 6.C. degdisiMsi; E. degdesaM saMThaveti; 7. E. vappati: B. vuppaMti; 8. E. B. ukkhaNiyahae; 9. E. lavaNa (?) talakarayalamalie; 10. E. puNaravi ; 11. C. kaDavA ; E. kuDuvA ; B. murajA instead; Com. muralA; 12. E. B. pallaMti; P. pakkhivaMti; [ Page 87 ] 1.C. omits; B. reads after this tava hatyasi dalayAmi again; 2. B. ehi. [Page 88] 1. B. and Com. samucchiyaM; 2. E. B. degjjhiyaM; 3. B. phAli; 4. E. muNDaM after this. [Page 89] 1. E. B. dalAti; 2. B. vaDDA; C. ThAviyaM. [ Page 90.] 1. E. B.kkhA: 2.C. mahabala throughout; MS. E. gives the whole description about the arrival of the monk ; throughout the chapter MS. E. supplies the coins which are merely referred to or omitted in other Mss.; 4. E. B. ThAvemi; 5. E. saMhicA (The passage is reproduced in Ch. III where it is samecca ). [ Page 91] 1. E. tao amhANa; 2. E. chappiyabAlavayaMse saha before this; 3. E. bhaMte instead; 4. E. B. tae NaM; 5. C. B. vIsAeNaM; E. vIsAhiM; 6. E. B. e ; 7. E. B. 9HTTdeg; 8. P. stat for HT 3; Com. notes 'eso'; 9. C. B. u and E. uvasate ater this. [Page 92] 1. E. B. suttA; 2. E-B. vigai3. E.therA bhagavaMto; 4. E. B.ttae. [Page 98] 1. E. vizuddha; 2. E. paMcAlarAyA; C. rAyAhivaI; 3. P. dvANaTThiesu; 4. C. sabasauNesu (probably for sava');5.C. sugAlasi; 6. B. P. (and Com.). 'hemaMtANaM cautthe mAse ahame pakkhe pharaguNasuddhe tassa NaM phagguNasuddhassa cautthi pakkheNaM; Com. notes the reading in the text; 7. E. mahAvimA ; 8. E. degvu; Com. notes this v. L.; 9.C.ddha; 10. C. do. [Page 94] 1. B. aho. [Page 96] 1. c. gA':2. P. ma; 3. E. 3. ga; 4. C. DaMDa; E. cauhiM. buddhI uvaveo for sAmadaMDa'; 5. C. cakkAya; 6. C. B. ' '; 7.C. tulaeha; E. B. olaeha. [Page 96] 1. E. B. niggacchada; 2. E. phalagadeg for paDalaga'; 3. E. kaDacchaya'; 4. E. adds this sentence from tae NaM at the bottom and reads 'gaMDaM vatthaM bhariyamehavanaM suppaNamaMDagaM suiraM kAlaM etc. [ Page 97] 1. C. atiyaM ; 2. MSS. read here mahilaM, but not regularly and conaistently; 3. C. pahA; 4.0. saMjuttA; 5. E. tattha ; 6. B. degkahAhiM saMlAve; 7.C.pArija (cche being dropped). [Page 98]1.E.degvviha;2.E. payassaya after this;3. P. tArisehiM instead ; 4.C. naMdayaMtA; 5. E. saMthuNatA; C.abhithuNa;6.C. vipphayAhiM ; E. omits3; 7. E. sammA; 8. C. abhinikkhittasi; 9. E. vAisuttaMtaresu jayaMtema; 10. E. vakkaM samudAha; 11. C. B. sAmavi; 12. C. degnANA ( for nAvA): 13. E. vAda'; B. degri'; Com. 'vari'; 14. 'gaNa; 15. E. B. degNehiM; 16. B. vippama 17. 'E. B. pakkhA ; 18. C. saMNubha'; E. saMchu; B. 'chU'; 19.0. E. B.
Page #251
--------------------------------------------------------------------------
________________ 238 nAyAdhammakahAo ma. [Page 99] 1. B. laMga: 2.C. AmU; E. B. Au'; 3. E. cipa? (for degcimiDhadeg); Com. 'cipiDa: 4. E. bhamuyaM; 5.C. daMta; 6. C. vaggata; 7. E. mAyacchamANaM; 8. B. kAlaMga; 9. E. B. caMcala'; 10. Com. avacchiya'; 11. E. lAlA; 12. Com. notes AmUsiya; 13.C. cammedre'; B. cammau8; Com. notes this; 14. E. 'cimi'; Com. civaDa'; 15. E. ghADabhaDa'; B. ghADUbhaDa'; P. Com. ghoDunma: 16. C. caMcalIya; 17. C. loyaNagga; 18. E. degnilAI; 19. E. 'ciddhaM; C. 'biMba instead%3 20. B. kara; 21.0. dhUghUvaMta'; E. ghuraghuvaMta'; 22. E. "tuMbhala'; B. kuMbhala'; Dict. does not note these words; 23. E. 'divya'; 24., C. bhukkha' for 'naha; 25. P.NivasaNaM; 26. C. B. 'vitata; 27.C. ANiddha. [ Page 100] 1. C. E. uvAtiNamANA; B. uvAtima'; 2. B. degkkhAe tikaTu; 3. B, tAla'; 4. C. vihAsa; 5. B. degvva; 6. Com. P. jeNaM. [Page 101] 1. B. 'tAlAI; 2. B. tAhe; 3. E. ceva after this; 4. E. B. sthime disIbhAe; 5. E. ppiyANaM; 6. C. diTThI; 7. B. khamesu; C. khAmemu; 8. E. mari. [Page 102 ] 1. P. poyapaTTaNe ; 2. C. B. 'ju; C. many times judeg but not always% 33. E. caMpA nayarI poyapaTTaNe; B. caMpAe poyapadraNe. [Page 109 11. E. diTThapugne 2. C. degmA; 3. P. caukkaMsi instead; 4. E. B. olayaMti; 5. E. "khadhe durUDhe ; 6. B. sIyA'; 7. E. B. vaMdiu. [Page 104] 1. B. Locative for Instrumental; 2. E. erisie; 3.C. etya; 4. E. imIse; 5. C. se; 6. E. eyamANaM. [ Page 106 ] 1. E. degsi; 2. B. sayAI; 3. E. niggacchaMti. [Page 10611.ba.pamoda: B.pauma2.Mss. use plural: 3. E. 'bhayaM: 4.E. nivva; 5. E. B. 'garadArae; 6. E. B. eya'; 7. Mss. have plural; 8. E. sve; B.rUbarUve. [Page 107 ] 1. B. viaDe ; 2. E. vilie; 3. B. viNDe 4. E. bhai5. E. B. cittasabha ; 6. E. gurUyaM rUve; 7. 5 jovaNanivvattie; 8. E. gAra; 9.0. chodA; 10. C. B. degNa. [Page 108] 1. B. paDi; 2. B 'gAra'; 3. C. chedA; 4. B. rUve after this 35. C. yare; E. bhAvabhaMDokyAre / 6. E. disa; 7. E. iyAvasahIo; 8. C. kanAaMte; 9. B. degphA. [Page 109] 1. B. tubhaM; 2.0. E. amhe; B. aha; 3. E. paNNavemi% 4. C. E. dhova; 5.0. iNamaTe; 6. E. tunbhaM pi; 7. MSS. dhova; 8. C. kanAte; 9.C. aMtoaMte'; 10. E. usually uDe. [Page 110] 1. B. aDahi; 2. C. 'sA'; 3. E. maha; 4. C. kiM; B. ke 5. E. saMvuDhe ; B. vuDDhe ; 6.C. taDAgaM; 7. E. 'passa'; 8. E.B. tume; 9. E. usually uvarohe. [Page 111] 1. E. aMtie after this32. E. hA; 3.B. amhaM after this; 4.C. savva; 5.0.ceva instead. [Page 118] 1. E.niggacchada 2.E. desamaggaM;B.desaggate; 3.E.B.nivaDiya;4. B.mithilaM;5.C.E.degseje (orrohAsaje?) B.rohosajje 6. E.NayAri instead;7. E.oruddhaM B.oraddhaM;8. E. virahANi ya after this; 9. E. Nama. [Page 118] 1. E.B. degssiyaM ;2. B. pave;3.C. B. rohAsajje or rohasejne? Cp. Supra; 4. E. taM before this; 5. E. Instru. for Loc.; B. also except in goot; 6. E. TE ; 7. E. Pas; 8. E. evaM khalu instead. [ Page 114 ] 1. B. duruva; 2.C. E. degjja'; 3. B. tumhe before this; 4. E. imAo; 5. E, aNagArA after this; 6.C. niva;
Page #252
--------------------------------------------------------------------------
________________ Variant Readings 239 7. B. cotthaM ; 8. E, B. tae; 9. E. battIsaM; 10. B. sayAI; 11. E. payAyA; 12. B. tha instead ; 13. E tumaM; 14. B. mha; C. madeg ; 15. C. ca; B. Omits; 16. E. vihADAvei; 17. E. chappiya rAyANo bAlavayaMsA; 18. E. pavvAha. [ Page 115] 1. C. amhe ; 2. E. jammaNajaramaraNANaM ; 3. P. yANaM 4. E. pavvAha; 5. E. mANase ; 6. B. jiya; 7. C. 'yatittae; 8. C. asIyaM ; E. asiyaM; 9. C. dalayaittae . [ Page 116 ] 1. E. Loc for Accu; 2. E. B. kAroM ; Com. notes kAyakoDiyANaM ; 3. E. B. vihAyaM. [ Page 117 ] 1. E. generally dANaM; 2. E ca after this ; 3. C. E. hi. [ Page 118 ] 1. E. B. Singular ; 2. E. dAhiNi ; 3. E. deviMde devarAyA after this ; 4. B. sAha; 5. E, puvIe saMpaTTiyA ; 6. E. tayANaMtaraM. [ Page 119] 1. E. pakkhivai ; B. pakhivasati ; 2. E. degniNAe ; 3. E. mANusagAo gihatthadhammAo and omits uttarie; 4. P. rAya; 5. E. arahassa; 6. E paJcAva; 7. E. rAjAno ; 8. C. savva [ Page 120] 1. E. kevaliM uppajjaittA ; 2. E. kiMsuka ; B. bhisamga ; 3. E. B. omit aTTha; 4. E. ajniyAsaMpayA hotyA; 5. C. omits the Cpd.; E. some confusion ; 6. C. curAsI ya; 7. E. ssAI ; 8. E. B. omit the Cpd. ; 9. E. B. chassayA; 10. B. paNavIsaM ; 11. C. kaDa; E. kara; 12. C. jugate kaDa; 13. B. duvAsa; Com. also; 14. C. pAogamaNutra ; 15. C. B. kevala ; 16. E. pakkheNaM after this ; 17. E. buddhe aMtagaDe parinivvuDe after this. [ Page 121] 1. 5. mAgaMdI ; B. mAyaMdA ; 2. C. pAlae; 3. C. B. lasaM pi; 4. E. Generally kyAsi; 5. C. bho; 6. E. te; C. bho; 7. E. B. mAgaMdiya Throughout; 8. E. aNujANittA. [ Page 122] 1. B. ayAle ; 2. C. samuchie ; E. cchie; 3. B. atiaTTi ; E. aNiyaTTi ; 4. E. jaNi; 5. E. bhaMja ; 6. E. ghuNA ; 7. B. galiyagabaMdhaNA laMbaNA ; 8. C. soyadeg ; 9. Mss and P. 'ghora; 10. P. 'choma' ; Dict. does not note chomaNa: But all Mss. write chomaNa; 11. C. bhaTTha; 12. E. dhAviya'; 13. E. 'gAra' ; B. 'kAra' ; 14. E. B. karakarassa; 15. E. paraNiyabhaMDa ; P. paDiyaM bhaMDadeg etc. ; 16. C. B. nivajjA ; E. NivejjA. [ Page 123] 1. B. phalagamakhaMDa ; 2. B. saMvULa ; 3. E. B. AsasaMti ; 4. E. B. nAlierA; 5. E. gattAI ; 6. E. B. sattaTTha'; '7. B. 'tAla' ; 8. E. ho. [ Page 124] 1. E. gaMDarata ' ; 2. E. mAuyAI; 3. E. pADemi; 4. B. etehi; E. teehiM; 5. E. pUiyaM; B. puiyaM; 6. E. pADe'; 7. C. B. uvi; Com. uppicchau; 8. B. udU; 9. E. dANeNa; 10. C. dadura; 11. C. B. ubbhara (?); .but bbha & jjha are very similar; 12. E, viMda; 13. C. uviggA generally; 14. B. udU. [Page 125] 1. B. deg vello ; 2. E. B. mayara ' ; 3. C. tae NaM; 4. C. 'phuDA', 5. E. saMmuhaM; B. sumuhi; Com. samuhiM ; 6. E. vayAsi; 7. C. mahuttaM ; 8. C. B. sayaM; 9. C. rayaM; 10. C. dhiyaM . [ Page 126] 1. B. vie; 2. C. kassAghAyaNe; Dict. does not give AghAyaNa; 3. E. AvaI; B. varti; 4. C. B. te ; many times, Mss. write a for se ; ( i e. Plural for Sing. ). Cp. also the Verbal forms: C. very often writes Plural for Sing. ). 5. C. B. E. 'ubu; 6. P. ohiNA after this. [ Page 127 ] 1. C. deg lahugaMsi ; 2. E vayAsi; 36
Page #253
--------------------------------------------------------------------------
________________ 240 nAyAdhammakahAo E. jakkha' instead; 4. P.bhe; 5. E. B. bhe; 6. P. ceiyaM : But : the Mss. write a and ca alike; ceiyaM makes no sense; 7. E. jakkhadeg instead. [ Page 128] 1.C.E. siddhi; This word is often thus wrongly spelt by Mss.; 2. B. paDi; 3. B. puTAto; 4. E. vidhuNAmi 5. E. NAha; 6. C.B. vattaMti; 7. E. tacaMpi after this; 8. B. paTuMsi; 9. E. paTTi; 10. C. sattaaTTa; 11. E. B. degtala'; 12. C. uvAgae; 13.0. mayaM. [Page 129 ] 1. C. B. degkhaDagaM; 2. C. sattaaTTa; 3. E. B. appa; 4. E. ppADemi; B. paDemi; 5. 0. aNADhemANA; E. degNADhAmANA; 6. E. lomehi ya before this; 7. E. jamiNaM; 8. E. dIvadevayA; 9. P. u after this ; 10. E. vaha; 11. & 12. B. salaliyaM; C. saliliyaM ; Com. salIlayaM. [Page 180] 1. C. ninya'; 2. B. savva; 3. E.B. sakalusA; 4. C. Nikachakka; E. Nicakka; 5. E. viNNaNa (?); Com. chiNNa-and explains as Fina which is from fout; 6. C. 4; E. forforata; 7. E. hanaM 8. B. tumeM; 9. E. omits; 10. E. 'risa'; 11. E. viviha; 12. E. B. sayAula; 13. E.B. ekA; 14. B. degviula (for vimala); 15. E.deglAgAra:16. B. sarisanayaNavayaNaM; 17.C. saddhAmi; 18. C.pi; 19. C. jAe (for jA te); E. jAo; 20. C. B. rAhiM; 21. E. B. omit degaNu; 22. E. deglAyaNNa; 23. C. Some confusion in this and the next Cpd.; 24. C. galahatyaNNoliyamaI; E. deggalaNoli ; B. galathaNo'; 25. E. B. degsaDDe; Com. "satyaM; 26. E. B.degdeg3; 27. E. pa; 28. E. AmurataM. [Page 181] 1. B. sarisa; E. purisa'; 2. B. pahi'; 3. C. tthi; 4.0. "lie; P. 'lao; 5. B. niravekkho; 6. B. niravekkheNa; 7. B. mahura' (for mauya); 8. C. siddhi; 9. C. bahUya; 10. E. B. degttAra; 11. E. degsamucchalaNaM; 12. B. gevhaNaM; 13. E. omits; C.vibhUyaM; B. bhogabhogAI bhUjamANA. [Page 182] 1. E. appAharaNaM; 2. E. viU; 3. E. writes the Sentence in full. [Page 188] 1. E. thoughout writes different sentences : nAma nayare hotthA / tassa NaM eto.; 2. E. hIyaMti; 3. B. paNi'; 4. E. diyAe. [Page 184] 1. E. B. kaha; 2. E. pattA muttapupphaphalA; 3.0.degkkhAo; 4. C. desaArA'; 5. C. B. sa. [Page 186]1. E. writes full sentences; 2. C. mahAsamaNo;3.0.jAlAkule; 4. B. iNamaTe; 5. E nisane (for varagae). [Page 196] 1. E. vissA; 2. E. maddaNijje; 3. C. vayaNijje; 4. E. B. throughout subbhi and dunbhi for surabhi snd durabhi 5. E. pAoga'; 6. E. B. degNA'; 7. E. degvAhi. [Page 187] 1. E. uvAiNA; 2. E. kAra; B. karA; 3. B. saMvAseti; E. saMvAsAvei; 4. B. ga'; E. gaMdeg; 5. E. saMvasA. [ Page 188] 1. E. pANijja; 2. C. bhatta; 3.0. E.tulbhe; 4. E. tumhe taiyA. [Page 189] 1. E. vayAsi; 2. C. jANiyA; 3.C. tunbhe; E. tumaM; 4. E. Reads taM before this; 5. C. bu; E. vu'; 6. B. degcchaMti. [ Page 140] 1. C. Always writes uvigge (single d);2.C. B. egao; E. pacchAgae ( for pacchA egayao); 3. C. tume. [ Page 141] 1. E. reads after this: tassa NaM rAyagihe sseNie NAmaM rAyA hotthA / teNaM kAleNaM 2 samaNe bhagavaM etc.......2.C. Throughout dadura; 3. E. degsaparivArAhi ; B. sarisAhiM ; 4. C. degkkhamaMte; 5. C. B.
Page #254
--------------------------------------------------------------------------
________________ Variant Readings 241 annayAi. [Page 149] 1. E. B. rovi'; E. pADaya'; 2. C. E. 'riNiM; B. rANi ; 3.C. E. B. jAe; 4.0. koNA (Single ka throughout); 5. E. degvatta (for patta); 6. B. mattha; E. mattha or (ccha?);P. maccha; 7. B. degsaduna; P.degsahanna 8. C. puri; 9. B. kAra; 10. C. E.B. degtima: 11. C.E. mANA: 12. C.E.bhaya, B. omits ; 13. C. na. [Page 143] 1. E.muyamaNo; C.muNamaNo; 2. E. kAra': 3. E. kiviNa'; 4. E. B. ettha; 5. There is some confusion here. E. karoDiyA ya vAyataNahArA; C. B. karoDikAravA; P. karoDiyA kAriyA taNahArA' etc; 6. C. B. malla; 7.C. B. degkusama'; 8. B. sAhamaNo; E. sovamANe; In line 1 on this page, Mss. write sohemANe; Com. sAhe. [ Page 144] 1. E. B. degkalaMbakaM ; 2. E. samUsasiya; 3. E. B. khAse; 4. C. arasA ; 5. E. kaMDU ya udare koTe; B. kaMDU udare koTe; 6. E. uvve; B. uvalevaNehi : C. uvvalaNAhi; 7. C. avadAvaNehi; B. dAvaNAhi. [Page 146] 1. E. Nehi; 2. C. nisvehi; B. nisvehi ; 3. E. sajjepuDa; 4. C. go; 5. E. reads after this : Aijjahi ya ; B. vellIhi ya; 6. Mss. maNiyAre after this; 7. E. B. viNimukke; 8. C. pIyapANiyaM; E. piyapANiyaM; 9. 0. esa; E. so; [Page 146] 1. E. sAlAo; 2. P. daNoM; 3. B. pAdeg; 4. E. sirasAvattaM matyae aMjaliM kaTTa for jAva. [Page 147 ] 1. E. jAvajjIvAe after this%3; 2. E. degpure; B. lIpure; 3. E. Nayare hotyA; B. Nagare hotyA; 4. E. writes complete sentences; 5. C. kalAyarassa; 6. B. attiyA; 7. C. usually poTilA and sometimes poTillA. [Page 148 ] 1. C. always kalAyarassa; E. kAlAyassa; B. kalAdassa; 2. C. E. B. generally omit dAraga; 3. C. E. B. 'mANi; 4. E. B. sveNa ; 5. C. degvAhi; 6. C. Always writes kalAyarassa, B. sometimes E. kalAyassa or dassa; but all Mss. also write kalAe. Thus there is no uniformity regarding the spelling of this word; 7. C. sattaaTTha; 8. C. omits ; E. B. vA instead; 9. E. saMkaM; 9. E. suMke. [Page 149 ] 1. C. hatyaaMgu; E. degliyAe; 2. C. hatthabhaMgu; 3. C. pAyaaMgu'; 4. | B. degsakkalIo; 5. E. aMgamaMgAI; B. aMgamaMgAya; 6. E. B. payAyAmi; E. reads taM after this; 7. C. E. B. 'si'; 8. C. annasuhadAyaNe; 9. P. sayameva; 10. E. 'vaDaMti. [Page 150 ] 1. B. 'hAya'; 2.C. tubhaM; 3. E. aMbo; P. teyaligihe after this; 4. E. B. degssiyaM; 5. E. B. hA; 6. C. pehei; 7. E. B. taM NaM; 8. C. nikkhaveti; 9. C. E. deglAo; 10. C. E. pehehi. [ Page 161] 1. E. maya; B. malliyaM ; 2.C. logahiyAI; E. logiyAI; 3. C. B. jAyA; 4. E. goyassa vi:5. E.darisaNaM : 6. E. nAva: 7. E.rAsi: 8. C. 'kaLa: 9. C. B. bahasuyA. [Page 152] 1. C. hiyavuDAvaNe ; 2.0. E. bhUya; 3.0. goliyA; 4. C. jANAhi instead; 5. E. hatthe before this; 6. E. chAeti instead; 7. E. B. yAraM; 8. B. uvade; 9. P. paDi (for parideg); 10. C. kuTaMba. [Page 158] 1. C. tubhaM; B. tume; 2. E. annayaresu ; B. aNuttaresa; 3. E. bodhe; 4. C. anataresu for anaMtaresu; E. aNuttarama; 5. B. saMpatte. [Page 154] 1.C. viyaMge hotthA; E. vigitthA; 2. P. degvadyAvae; 3. E. tae NaM; 4. E. jANaM; B. jo NaM; 5. C. rahe;
Page #255
--------------------------------------------------------------------------
________________ 242 nAyAdhammakahAo 6. Com. se; 7. P. pasAsemANe; 8. E. kumAra; 9. C.taM; B. omits; E. iyaM. [ Page 165] 1. B. se vaDDati; 2. E. B. mama after this%3; 3. C. jjhayaM; 4. C. jjhayaM rAyaM ; B. jjhayaM ; E. jjhayaM NaM; 5. E. paTTao. [Page 156] 1. E. sae before this; 2.C. oillA; E. (at the bottom in Com.)-oillA; 3. E. degliyAe silAe gI; 4. E. jjhAmie; 5. E. omits this sentence: and after this some words are not distinctly legible as the folios have stuck together: 6. E. omits: C. posehiM: 7. E. teyaliputteNaM before this; E. B. tAlauDage; 8. E. B. appA ; and E. mukkhe ; 9. C. puttaM. [Page 167] 1. E. varasaMti; B. varisaMti; 2. E. arane ; 3. E. B. omit; 4. E. tari; 5. E. B. pavahaNaM; 6. B. degNA; 7. E. vayAsI; 8. E. mumeNaM ajjhavasANe] after this%3; 9. Mss. omit putta: 10. E. paMcamaha; 11. E. degvaTTI. [Page 158] 1. B. dhaNNe throughout. [Page 169] 1. Mss. vayAsI; 2. Com. paMDurage; 3. Com. gihidhamme vA dhammaciMtae vA; 4. C. Ahiccha. [ Page 160] 1. B. nAivigiTehiM; 2. E. payANehiM instead ; 3. E. B. desagate 4. C. sasirIyA instead; 5. E. kavi ; 6. E. After this 'ThiccA tattha ( for satya). [Page 161] 1. E. no rajjei after this. [Page 182 ] 1. C. E. bhUe; 2. E. C. vArAe; 3. E. B.kkhaDe; 4. E. 'kkhaDei; 5. P. abhoja sfter this; 6. E. B. aha; 7. E. B. degliMbo';8. E. B. omit tAva; 9. E. B. tittA. [Page 169] 1. E. B. rA; 2. E. suhaMsaheNaM viharamANA after this; 3. E. uvagA; 4. C. rUyaM 5. P. nisiraNaTTayAe; 6.C. B. 'ggahage; 7. E. degsi; B. ssa; 8. E. tAo; 9. E. B. tittagaM. [Page 164].1. C. syaM ; 2. E. yaM; 3. E. vAyaM acittaM thaMDilaMsi egaMte; 4. C. sU; 5. C. mama taM; E. mamaM taM. [ Page 165] 1. B. degvadesa; 2. E. B. aMtiyaM ; 3. C. B. degiyaM ; 4. E. puvvA; 5. C. sA nAgasirI mAhaNI jAva nisiraitti after this; 6. E. viTe. [Page 166] 1. B. aha; 2. E. vigayasirI after this; 3. P.jAe instead; 4. C. yAiM; 5. C. NAI; 6. B. vahijjamANI before this ; 7. C. E. vu; [Page 167] 1. C. B. deha; E, dehiMvaliyAe; 2. E. B. naraema; 3. E. ukkosaM tettIsasAgaro'; 4. C. uvavaDhettA; 5. E. naraema ; B. narae; 6. C. B. omit; 7. B. payAyA; 8. C. suka; 9. C. amhA; 10. and 11. E. sukumA'; [ Page 168 ] 1. C. generally umukka; 2. C. kideg; 3. P. gihassa instead; 4. E. rUveNa; 5. E. degdhejjA; 6. E. omits ; C. B. si instead; 7. C. bhaNa after this; 8. B. mama after this. [Page 169] 1. C. Ue; 2. E. B. jAva instead; 3. E. B. paTTayaM ; 4. C. E. B. sI'; 5. E. B. omit aggi; 6. B. paDisaM; 7. C. tilagaM; B. taligaM. [Page 170] 1. C. always mahatta; 2. B. sayaNijaMsi; 3. E. apAsa; 4. C. talagAo; B. taligA; 5. E. aNu'; B. je; 6. C. gaNai ; B. avaMgaNai ; P. guNDai. [Page 171] 1. E. B. dosaM only; 2. C. tubbhe; B. tumeM; 3. C. tae NaM before this%3; . B. teNaM ; 4. C. sarappa; 5. E. pavesaM; B. jalappavesaM vA in addition to ppavAyaM vA; 6. B. ve; 7. C. kuMDa'; B. kuDaMtarie; E. degtarie; 8. C. valie;
Page #256
--------------------------------------------------------------------------
________________ Variant Readings 243 E. vilae; B. vilajie; 9. E. maNoramA; 10. C. E. daMDa; 11. E. 'ppave. [ Page 172] 1. C. E. ka; 2.0. uvaleheMti; 3. B. anbha; 4. E. gaMdhuvva: B. gaMdhu; 5. E.lae; B.deglAe; 6.C. talagaMsi; B. tilagaMsi. [Page 174] 1. B. vasi; 2. B. degvatiyAe; 3. C. E. rovei ; B. royai; 4. E. B. viyArA; 5. E. "mIo; 6. E. mahai7. E. degbAusiyA; B. pAusA; 8. E. udayatieNa. [ Page 176 ] 1. C. aNA; 2 C. dupae; B. dUvae; 3. B. dhaTThajaNe. [Page 176] 1. E. B. hou; 2. B. deghIyA; 3. Mss. Sometimes degdeg and sometimes 'va': I have henceforth retained a throughout; 4. '2' after dovaI stands for the word 'rAyavarakannA'; 5. E. B. Instr. for Loc.; 6. E. B. 'DAhe; 7. Some confusion here; C. ajjoyA (or pA?)e; E. ajjoyA (or pA?) eNaM; B. ajjoyA (or pA?) eNa; 8. E. B. varayAmi ; 9. E. B. ddha'; 10. E. maha. [Page 177] 1. E, dANiyaM; 2. E. dANi'; 3. E. mahI. [ Page 178] 1. B. khippAmeva bho instead; 2. E. kivaM; 3. C. ajannaM ; 4. E. sellaM ; 5. E. ghoSa'; 6. E. siMdhu'; 7. E. B. bhesaga'; 8. E. B. virADaM; 9. E. kiyaMga; B. kIyaggaM. [Page 179] 1. B. AgamaM; 2. E. Singular; 3. E. saMtuTThA. [Page 180] 1. C. bhatta; 2. E. B. paJcAvara; 3. B. dhaTTaja'; 4. B. nAmakaesa; 5. C. viharaha; 6. C.kie; 7.C. kalhaM. [ Page 181] 1. E. Nisei ; 2. niseDa: B. omits: 3. E. "mayaha: 4.C. B. kiDA: 5. E. bhaTaH 6. C. ddhaNi ; 7. C. B. dara. [ Page 189] 1. C. degsamatya'; 2. E. vikaMta; 3. E. B. omit dasa; 4. E. purisANaM teloka' etc.; 5. E. B. puNo; 6. E. omits; B. loti and omits hoi ; 7. E. vayai; 8. B. dhaTujjaNadeg always: 9. MSS. 'hai; 10. E. kareha; B. kAraveda : 11. E.kArI.; B. kAre. [Page 188] 1. E. B. khaMbha'; 2. E. B. sae AvAse; 3. E. se; 4. E. vhANei ; 5. B. kAraM. [Page 184] 1. E. B. 'tyovatthie; 2. C. B. sa; 3. C. E. DaMDakamaMDala; 4. B. kacchavIe;5. E. B. sela; 6. B. degabhi3; 7. B.degbhadeg; 8. C. degkoUhala; 9. P. and Com. ekamaNi-obviously wrong for pakkamaNiM ; 10. E. gagaNa mahi; 11. Com. thimiyameiNIyaM NinbharajanapadaM; 12. E. oloiyaramma; B. oloyaMte; 13. E. samAvayai3; 14. E. B. degpaJca. [Page 185] 1. There is hesitation among Mss. re. amara' or avara; 2. B. satimaM ( omits pi). [Page 186] 1. E. taM instead; B. eyaM; 2. C. ti vA; 3. E. piyattAe; 4. E. degTile; 5. C. uvaso; 6. C. maha; 7. E. ime; 8. E. saMo pAsAo. [ Page 187 ] 1.C. juha; 2.0. mahu'; 3. B. kayaM; 4.C. bahiyA ; 5. E. ukkhittA. [Page 188] 1. C. eva'; 2. E. jAva instead; 3. E. ukkhittA.: 4.C. karei ; E. kariti. [Page 189 ] 1. B. deguravaragae; 2.C. evaM ; 3. E. B. omit. [ Page 190] 1. B. tADeha; 2. C. B. saddhaM; 3. Not in Mss.; 4. P. sAhariyA; 5. C..mae; 6. E. samuddamajjhe; 7. E. jeNa; B. jo NaM; 8. C. saddha. [Page 191] 1. E. B. akka; 2. E. 'nAhA; B. 'NAhA; 3. B. dhIdeg for dhi; 4. E. ANamANe; 5. C. dArae; 6. E. .
Page #257
--------------------------------------------------------------------------
________________ 244 nAyAdhammakahAo Aka; B. aNukka; 7. B. avadA; 8. E. B. nicchU; 9. E. B. abhi ; 10. C. B. deguvadesa; 11. E. "vikappaNAvikappahi. [Page 192 ] 1. B. jujjhaha; E. jujjhihiha; 2. B. piccheha; E. pecchihiha; 3. E. ddhayapaDAgA%; B. degpaDAgA; 4.C. puma'; 5. E. taNu'; 6. C. yAnaM; B. vanaM ; P. vaNaM. [Page 198 ] 1.0. B. rohAsajje Cp. Supra; 2.C. kareNaM; 3. E. na yANasi; 4. E. uttama. purisANaM sfter this%3 5. E.maM for NaM; 6.C. "mANemANaM ; E. B. havvamANe only; 7. E. bhayamattha. [Page 194] 1. C. B. kimanne ; 2. There seem to be some confussion here; E. saddAi ; B. saddAi muNei (instead of bhaddA); P. also; 3. Mss. kimanne. [Page 195] 1. B. eyaM; 2. E. B. velAule; 3. E. paMcajanaM; 4. C. Agayassa; 5. E. na jANasi. [ Page 196] 1. E. TThiyA NAvaM; 2.E. muyaMti instead; 3. E. bhArga; 4.0. maha; 5. E. ussemo (1); 6.0. mumumUrei ; E. mumasUrei , P. cUrei instead. [Page 197] 1. EkoTeB. koDi: 2.0.vAivayaittA: E. B.vaittA: 3. E. vaccAi: P. notes jujjai; 4. E. anbhaivayaNA; B. apUI. [ Page 199 ] 1. C. B. ; 2. B. suraTThA instead; 3. E. vaMdae; 4. C. hatthi. [ Page 200] 1: P. eyamaTuM after this32. B. pacuvikkhaMti; 3. B. deggatiyaM; 4. MSS. settajaM; 5. B. aNavakakha'; 6. Mss. je; 7. E. Throughout-juhidvila; 8. C. duvaissa; B. duvatIssa. [ Page 201] 1. E. B. saMjattA; 2. E. saMja; 3. E. B uppAiya 4. E. samutthie; 5. E.Adhu(or pu?)niya'; 6. C. degsUII; 7. E. ganbhejagae; C. B. gabhellagA 8.C.ma;9. E. saMvUDhA; B.degbU; 10.C. degkai. [Page 202] 1. E. degyAe; 2. C. tae; 3. E. nagArA; above also; 4. B. poyavahaNapaTTaNe ; 5. E. egamaggadriyAhiM ; 6. E. iva instead%3 7. B. bho; 8. E. kahiM; 9. E. puvvadiTe; 10. E. B. saMvUDhA; 11. E. NNagArA throughout. [ Page 203] 1. E. soiMdiya; 2. B. Supplies the passage; 3. B. poyavahaNaTThANe; 4. E. u(tu?)TuMti. [Page 404] 1. E. B. soI; 2. E. tuTRti ; 3.0. nikare; 4. C. B. pora; E. porANagassa; 5. C. B. phAsiMdiya only; E. phAsiMdiyAiM; 6.C, B. 'gourA. [Page 205] 1. E. cAeMti: 2.0. poyavahaNe; 3. E. saMja; 4.C. B. avilANehi 5. P. velappahArehi ya after this; 6. P. citta (Probably wrong for vitta); 7. E. B. chivappa; 8. E. B. degTTissai; 9. E. degkakuhAhirAme; C. kavuhA. [Page 806] 1. P. kasAyaMbamahuraM; B. omits aviraM; 2. Mss. je; 3. C. virilliro ; 4. Com. suhesu ; 5. Com. 'karesu. [ Page 207] 1. C. sUsamA ; B. susamA ; E. susamA; I have retained susamA throughout; 2.C. ADeliyAo; E. AloDiiyAo;:.C. potullae; E. pottalae; 4. E. sADulae; C. laMgoTA instead; 5. E. khijjaNAhi; 6. E. B. uvalaMbhaNiyAhi ; 7. Mss. omit. [ Page 208] 1. E: nimaM; B. nirbhacchei ; 2. E. ciTThai instead ; 3.0. aNa; E. haDhi; 4. E. cora'; 5. E. koDaMba 6. E. pavesaphariso 50% 7. B. kUviyajaNassa; 8. B. takkaraseNA; P. coraseNA; 9.C. kuDaMgeyANaM vi; B kuMDage; 10. E. nippANaM; 11. E. bhAmANe; B. degbhamANe. [ Page 209] 1. E. degNAhivaiM2. B. pi hu; 3. C. B. tassa; 4. C. saddhaM.
Page #258
--------------------------------------------------------------------------
________________ Variant Readings 245 [ Page 210] 1. C. E. asaNeNaM 4; 2. C. saMsamA; E. - susamA; 3. C. puvvAva4. E. Nika; B. Nika; 5. E. asA'; 6.Com. 'lAsiyAhiM; 7. C. dIvA; E. B. dAvA; 8. C. chippaMtare; E. B. chippattarehi; 9. C. paccAvaraNhakAlasamayasi after this; 10. C. gehaM; E. gahavanaM NaM; 11. C. mui; 12.C. tAlaugghA ; E. tAlAlu'; B. tAlumaghANi'; 13. B. jo. [Page 211] 1. E. B. ha; 2. C. 'tayAse. [ Page 8121]. E.agA; 2.E.pamhu'; 3. E. degviyalliyA; B. degvieyAlayA; 4. E. phara'; 5. E. paMcahiM puttehiM ; 6.0. kuhassa2; 7.C. parabhamaMte; P. notes the V. L. paraddhate; 8. C. tae NaM; 9. B. avaddhadvA; P. avahiTThA ( 1 ). [Page 818 ] 1. E. hihaH2. C. E. duva'; B. ThA; 3. B. E. Nitthareha; 4. E. avatthaDA; B. avaTThA; 5. E. B. dhukke. [Page 815] 1. E. vAse after this; 2. E. bahiyA after this; 3. C. kuMDa-but not consistent; 4. E. gives the whole sentence 'dhammaghosA nAma etc. [Page 816] 1. B. mahayA 2; 2.0. rI; 3. E. sakaMpaM; 4. E. B. teicchaM;5. C. rogAtaMkAo; 6. samu. [Page 217] 1. E. 'ittA; 2. E B. viggo'; 3. E. 'vaTTha; 4. E. B. amma. [Page 818] 1... deha; B. AsAie. [Page 219] 1. B P. eka; (E. ekkAsarANi). [Page 220] 1. C. B. omits. [Page 21] 1. E. samaNe bhagavaM mahAvIre instead; 2. E. vaDiMsae vimANe ; 3. E. jattha; B. gattha; 4. C. E. niseiB. nimei; 5. C. Abhogiya. [Page 222] 1. C. 'putthaNI; B. paDipuccha (tya ?) NI3 E. paDiyatthaNI; 2. C. B. navassehe; 3. E diyaM; 4. E. parikkhittA. [Page 228 ] 1. C. degsuheNaM; 2.C. jaramara'; 3. C. chattAe; E. chatAhiIe; 4. B. rAIsae. [Page 224] 1. E. kAlisissiNiM; 2. E. sissiNi; 3. C. ceie; B. ve (or ce?) tei; 4. E. ajjiyaM 5. E. B. degpAu'; 6. C. E. B. degpAu'. [Page 226] 1. E. annamannaM instead; 2. C. B. vasittA; 3. B. paDikkaM ; C. pADiyaka; 4.C. chedei, 5. E. avatariyA only; 6. E. jaibhAga'; B: jAebhAga 7. E. uvva. [Page 226] 1. B. nirUM'; 2.E. vimANe instead. [Page 887] 1. E. dhUyA after this; B. cUya; 2. E. 'time; B. ime; 3. E. ilA; 4. E. ilA';5. C. ayale; 6. C. ailA Probably confunsion of the two spellings; B. alA; 7. E. sotarayA; P. kamAsaterA ?; 8.C. degdevassa visesA. [Page 228] 1. C. viU ya punnA (ttA?) 2. E. bahupuNNithA; 3. B. uttaramAyArayA vi ya; 4. C. tArayA; E. bhariyA viya; 5. C. phaDAiyA; B. phalAiyA; B. kacchakacchAvaIphaDAiya; 6. E. kAliMdANaM; 7. C. aikhurAe; B. arakkhae; 8. C. aikhurAe; B. "kkha. [Page 229] 1. E. bhaMDI; B.bhaMDI; C. omits bhaMDI ; 2. C. muI; B. sUtI ; 3. C. B. navamiyA. Pages No. 233-245, Printed at the Aryabhushan Press Poona4
Page #259
--------------------------------------------------------------------------
Page #260
--------------------------------------------------------------------------
_