________________
129
-IX.90]
नायापम्मकहाओ लवणसमुदं मझमझेणं वीईवयमाणे २ पासह २ आसुरुत्ता असिखेडेग गेहह २ सत्तट्ठ जाव उप्पयइ २ लाए उकिट्ठाए जेणेव माकंदिपदारया तेणेव उवागच्छाइ २ एवं वयासी-हं भो माकंदियदारगा अपत्थियपत्थिया! किण्यं तुम्भे जाणह ममं विप्पजहाय सेटएणं जक्षेणं सद्धिं लवण, समुई यज्झममझेणं बीईवयमाणा! तं एवमवि गए जइ णं तुम्भे मम अवयक्खह तो भे अस्थि जीविय। अह गं नाबयक्खह तो भे इमेणं नीलुप्पलगवल जाव एंडेमि । सए णं से माकंदियदारगा रयणदीवदेवयाए अंतिए एयमढे सोच्चा निसम्म अभीया अतत्था अणुब्धिग्गा अक्खुभिया असंभंता रयणदीवदेवयाए एयमह नो आदति नो परियाणंति नावयक्खंति अप्पाढीयमाणा अपरियाणमाणा अणवयक्खमाणा य सेलएणं जम्खणं सद्धिं लवणसमुई मझमझेणं वीईवयंति । तए पं सा रयण. दीवदेवया ते माकंदियदारया जाहे नो संचाएइ बहूहिं पंडिलोमेहि य उव सग्गेहि य चालित्तए वा खोभित्तए वा विपरिणामिचए वा ताहे महुरेहिं य सिंगारेहि य कलुणेहि य उक्सग्गेहि य उवसग्गेउं पयचा यावि होत्था - हं भो माकंदियदारगा! जई गं तुन्भेहिं देवाणुप्पिया ! मए सार्द्ध हसियाणि य रमियाणि य ललियाणि य कीलियाणि य हिंडियाणि च मोहियाणि य ताहे णं तुब्भे सम्वाई अगणेमाणा ममं विप्पजहाय सेलएणं सद्धिं लवणसमुहं मझमज्झेणं वीईवयह । तए पां सा रयणदीवदेवया जिणरक्खियस्स मणं ओहिणा आभोएइ २ एवं वयासी - निच्चपि य णं अहं जिणपालियस्स अणिट्ठा ५ । निशं मम जिणपालिए अणिढे ५ । निश्चपि य कं अहं जिणरक्खियरस इट्ठा ५ । निश्चंपि य णं ममं जिणरक्खिए इढे ५ । जइ णं ममं जिणपालिए रोयमाणि कंदमाणिं सोयमाणिं तिप्पमाणिं विलवमाणिं नावयक्खइ किण्णं तुमपि जिणरक्खिया ! ममं रोयमाणिं जाव नावयक्खसि ? तए णं:-सा पवररयणदीवस देवया ओहिणां जिणर. क्खियस्स मणं । नाऊणं वैधनिमित्तं उवरिं माकंदियदारगाणे दोण्हंपि॥१॥ दोसकलिया सलिलयं नाणाविहचुण्णवासमीसियं दिव्वं । घाणमण