________________
128 नायाधम्मकहाओ
[ix.90 वयासी - अम्हे तारयाहि अम्हे पालयाहि । तए णं से सेलए जक्खे ते माकंदियदारए एवं वयासी - एवं खलु देवाणुप्पिया! तुम्भं मए सद्धिं लवणसमुहं मझमझेणं वीईवयमाणाणं सा रयणदीवदेवया पावा चंडा रुद्दा खुद्दा साहसिया बहूहिं खरएहि य मउएहि य अणुलोमेहि य पडिलोमेहि य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसग्गं करेहिइ । तं जइ णं तुब्भे देवाणुप्पिया ! रयणदीवदेवयाए एयमढे आढाह वा परियाणह वा अवयक्खह वा तो भे अहं पिट्ठाओ विहूंणामि । अह णं तुम्भे रयणदीवदेवयाए एयमद्वं नो आढाह नो परियाजह नो अवयक्खह तो भे रयणदीवदेवयाए हत्थाओ साहत्थिं नित्थारेमि। तए णं ते माकंदियदारगा सेलगं जक्खं एवं वयासी - जं णं देवाणुप्पिया वईस्संति तस्स णं उववायवयणनिदेसे चिहिस्सामो। तए णं से सेलए जक्खे उत्तरपुरथिमं दिसीभागं अवक्कमइ २ वेउब्वियसमुग्याएणं समोहणइ २ संखेज्जाई जोयणाई दंडं निस्सरइ दोच्चंपि वेउव्वियसमुग्घाएणं समोहणइ २ एगं महं आसरुवं वेउव्वइ २ ते माकंदियदारए एवं वयासी - हं भो माकंदियदारया ! आरुह णं देवागुप्पिया ! मम पिटुंसि । तए णं ते माकंदियदारया हट्ठा सेलगस्स जक्खस्स पणामं करेंति २ सेलगस्स पिटुं दुरूढा । तए णं से सेलए ते माकंदियदारए दुरूढे जाणित्ता सत्तअट्ठतालप्पमाणमेत्ताई उर्दू वेहासं उप्पयइ २ ताए उकिट्ठाए तुरियाए चवलाए चंडाए दिव्वाए देवयाए देवगईए लवणसमुहं मझमज्झण जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव चंपा नयरी तेणेव पहारेत्थ गमणाए । ___(90) तए णं सा रयणदीवदेवया लवणसमुई तिसत्तखुत्तो अणुपरियट्टइज तत्थ तणं षा जाव एडेइ जेणेव पासायवडेंसए तेणेव उवागच्छई २ ते माकंदियदारया पासायवडेंसए अपासमाणी जेणेव पुरथिमिल्ले वणसंडे जाव सव्वओ समंता मग्गणगवेसणं करेइ २ तेसिं माकंदियदारगाणं कत्थइ सुई वा ३ अलभमाणी जेणेव उत्तरिल्ले एवं चेव पञ्चस्थिमिल्ले वि जाव अपासमाणी ओहिं पउंजइ ते माकंदियदारए सेलएणं सद्धिं