________________
230
नायाधम्मकहाओ [Hz.ler, परिसा पञ्जुवासइ । तेणं कालेणं २ कण्हा देवी ईसाणे कप्पे कण्हवरेंसर विमाणे सभाए सुहम्माए कण्हंसि सीहासणंसि सेसं जहा कालीए एवं अट्ट वि अज्झयणा कालीगमएणं नायव्वा नवरं पुव्वभवो वाणारसीए नयरीए दोजणीओ रायगिहे नयरे दोजणीओ सावत्थीनयरीए दोजणीओ कोसंबीए नयरीए दोजणीओ रामे पिया धम्मा माया सव्वाओ वि पासस अरहओ अंतिए. पव्वइयाओ पुप्फचूलाए अजाए सिस्सिणियचाए ईसाणस्स अग्गमहिसीओ ठिई नवपलिओवमाइं महाविदेहे वासे सिज्झिहिंति बुझिहिंति मुश्चिहिंति सव्वदुक्खाणं अंतं काहिति । एवं खलु जंबू ! निक्खेवगो दसमवग्गस्स । दसमो वग्गो समत्तो ।
(162) एवं खलु जंबू ! समणेणं भगवया महावीरेणं आइगरे तित्वगरेणं सयंसंबुद्धेणं पुरिसोत्तमेणं पुरिससीहेणं बाव संपत्ते धम्मकहाणं अयमढे पन्नत्ते। धम्मकहा सुयक्खंधो सम्मत्तो। दसहि वग्गेहिं नायाधम्मकहाओ सम्मत्ताओ ।।
॥ बीओ सुयक्खंधो समतो ॥ ॥ नायाधम्मकहाओ समत्ताओ॥