________________
नायाधम्मक हाओ
[XVI.117
घडगं च से एगंते एडेह २ अलंकारियकम्मं कारेह २ व्हायं कयबल - कम्मं जाव सव्वालंकारविभूसियं करेह २ मणुन्नं असणं ४ भोयाबेह मम अंतियं उवणेह । तए णं से कोडुंबियपुरिसा जाब पडिसुर्णेति २ जेणेव से दमगपुरिसे तेणेव उवागच्छंति २ तं दमगपुरिसं असणेणं ४ उवंप्पलोभंति २ सयं गिहं अणुष्पवेसिंति २ तं खंडमल्लगं खंडघडगं च तस्स दमगपुरिसस्स एगंते एर्डेति । तए णं से दमगपुर से तंसि खंड - मल्लगंसि खंडघडगंसि य एडिज्जमाणंसि महया २ सद्देणं आरसइ । तणं से सागरदत्ते तस्स दमगपुरिसस्स तं महया २ आरसियस सोचा निसम्म कोडुंबिय पुरिसे एवं वयासी - किन्नं देवाणुप्पिया ! एस दमगपुरिसे महया २ सहेणं आरसइ ? तए णं ते कोटुंबियपुरिसा एवं वयासी - एस णं सामी ! तंसि खंडमल्लगंसि खंडघडगंसि य एडिज - माणंसि महया २ सहेणं आरसइ । तए णं से सागरदत्ते २ ते कोडुं - बियपुरिसे एवं वयासी - मा णं तुब्भे देवाणुप्पिया ! एस तं खंडगं जाव एडेह पासे से ठवेह जहा णं पत्तियं भवइ । ते त ठाति २ तस्स दमगस्स अलंकारियकम्मं करेंति २ सयपागसहस्सपागेहिं तेल्लेहिं अभिर्गेति अभिंगिए समाणे सुरभिणा गंधवट्टएणं गायं उबट्टेति २ उसिणोदगेणं गंधोदएणं ण्हाणेंति सीओदगेणं ण्हाणेंति पम्हलसुकुमाल गंधकासाइए गायाई उति २ हंसलक्खणं पडगसाडगं परिर्हेति २ सव्वालंकारविभूसियं करेंति २ विपुलं असणं ४ भोयावेंति २ सागरदत्तस्स समीवे उवर्णेति । तए णं से सागरदत्ते २ सूमालियं दारियं हायं जाव सव्वालंकारविभूसियं करेत्ता तं दमगपुरिसं एवं बयासी - एस णं देवाणुप्पिया ! मम धूया इट्ठा। एयं णं अहं तव भारियत्ताए दलयामि भद्दियाए भद्दओ भवेज्जासि । तए णं से दमगपुरिसे सागरदत्तस्स एयमहं पडिसुणेइ २ सूमालियाए दारियाए सार्द्धं वासघरं अणुविस सूमालिया दारियाए सद्धिं तलिमंसि निवज्जइ । तए णं से दमपुर से सूमालियाए इमं एयारूवं अंगफासं पडिसंवेदेइ सेसं जहा सागरस्स जात्र सयणिज्जाओ अब्भुट्ठेइ २ वासघराओ निग्गच्छइ २ खंड
172