SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ 173 -XVI.118] नायाधम्मकहाओ मल्लगं खंडघडगं च गहाय मारामुक्के विव काए जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए । तए णं सा सूमालिया जाव गए णं से दमगपुरिसे तिकट्टु ओहयमणसंकप्पा जाव झियायइ। ..(118) तए णं सा भद्दा कल्लं पाउप्पभायाए दासचेडिं सदावेइ जाव सागरदत्तस्स एयमह्र निवेदेइ । तए णं से सागरदत्ते तहेव संभंते समाणे जेणेव वासघरे तेणेव उवागच्छइ २ सूमालियं दारियं अंके निवेसेइ २ एवं वयासी-अहो णं तुमं पुत्ता ! पुरापोराणाणं कम्माणं जाव पञ्चणुभवमाणी विहरसि। तं मा णं तुमं पुत्ता ! ओहयमणसंकप्पा जाव झियाहि । तुमं णं पुत्ता ! मम महाणसंसि विपुलं असणं ४ जहा पोटिला जाव परिभाएमाणी विहराहि । तए णं सा सूमालिया दारिया एयमद्वं पडिसुणेइ २ महाणससि विपुलं असणं ४ जाव दलमाणी विहरइ । तेणं कालेणं २ गोवालियाओ अजाओ बहुस्सुयाओ एवं जहेव तेयलिणाए सुध्वयाओ तहेव समोसढाओ तहेव संघाडओ जाव अणुपविढे तहेव जाव सूमालिया पडिलाभेत्ता एवं वयासी - एवं खलु · अजाओ ! अहं सागरस्स अणिट्ठा जाव अमणामा । नेच्छइ णं सागरए दारए मम नामं वा जाव परिभोगं वा । जस्स जस्स वि य णं देज्जामि तस्स तस्स वि य णं अणिट्ठा जाव अमणामा भवामि । तुम्भे य णं अजाओ ! बहुनायाओ एवं जहा पोटिला जाव उवलद्धे णं जेणं अहं सागरस्स दारगस्स इट्ठा कंता जाव भवेजामि । अन्जाओ तहेव भणंति तहेव साविया जाया तहेव चिंता तहेव सागरदत्तस्स आपुच्छइ जाव गोवालियाणं अंतियं पव्वइया । तए णं सा सूमालिया अजा जाया इरियासमिया जाव गुत्तबंभयारिणी बहुहिं चउत्थछट्ठम जाव विहरइ । तए णं सा सूमालिया अज्जा अन्नया कयाइ जेणेव गोवालियाओ अजाओ तेणेव उवागच्छइ २ वंदइ नमसइ २ एवं वयासी - इच्छामि णं अजाओ! तुब्भेहिं अब्भणुन्नाया समाणी चंपाए बाहिं सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछट्टेणं अणिक्खितेणं तवोकम्मेणं सूराभिमुही आयावेमाणी विहरित्तए । तए णं ताओ गोवालियाओ अजाओ सूमालियं एवं वयासी-अम्हे णं अजो !
SR No.022584
Book TitleNayadhammakahao
Original Sutra AuthorN/A
AuthorJinshasan Aradhana Trust
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy