________________
नायाधम्मकहाओ
[I.15अद्धासणेणं उवनिमंतेइ मत्थयंसि अग्याइ । इयाणिं ममं सेणिए राया नो आढाइ नो परियाणइ नो सक्कारेइ नो सम्माणेइ नो इट्ठाहिं कताहिं पियाहिं मणुन्नाहिं ओरालाहिं वग्गूर्हि आलवइ संलवइ नो अद्धासणेणं उवनिमंतेइ नो मत्ययंसि अग्घायइ कि पि ओहयमणसंकप्पे झियायइ। तं भवियव्वं णं एत्य कारणेणं । तं सेयं खलु ममं सेणियं रायं एयमट्ठ पुच्छित्तए । एवं संपेहेइ २ जेणामेव सेणिए राया तेणामेव उवागच्छइ २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धावेइ २ एवं वयासी - तुब्भे गं ताओ! अन्नया ममं एज्जमाणं पासित्ता आढाह परियाणह जाव मत्थयंसि अग्घायह आसणेणं उवनिमंतेह । इयाण ताओ ! तुब्भे ममं नो आढाह नाव नो आसणेणं उवनिमतेह किं पि ओहयमणसंकप्पा जाव झियायह । तं भवियव्वं ताओ एत्य कारणेणं । तओ तुम्मे ममं ताओ एयं कारणं अगूहेमाणा असंकमाणा अनिण्हवेमाणा अपच्छाएमाणा जहाभूयमवितहमसंदिद्धं एयमहं आइक्खह । वए णं अहं तस्स कारणस्स अंतगमणं गमिस्सामि । तए णं से सेणिए राया अभएणं कुमारेणं एवं वुने समाणे अभयं कुमार एवं क्यासी-एवं खलु पुत्ता! तव चुल्लमाउयाए धारिणीदेवीए तस्स गब्भस्स दोसु मासेसु अइकंतेसु तइयमासे वट्टमाणे दोहलकालसमयसि अयमेयारूवे दोहले पाउन्भवित्था - धन्ना
ओ णं ताओ अम्मयाओ तहेव निरवसेसं भाणियध्वं जाव विणेति । तए णं अहं पुत्ता धारिणीए देवीए तस्स अकालदोहलस्स बहूहिं
आएहि य उवाएहिं जाव उप्पत्तिं अविंदमाणे ओहयमणसंकप्पे जाव झियामि तुमं आगयं पि न याणामि । तं एएणं कारणेणं अहं पुत्ता! ओहय जाव झियामि । तए णं से अभए कुमारे सेणियस्स रण्णो अंतिए एयमढे सोच्चा निसम्म हट्ट जाव हियए सेणियं रायं एवं वयासी- मा णं तुम्भे ताओ ओह्य जाव झियायह । अहं णं तहा करिस्सामि जहा णं मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवस्स अकालडोहलस्स मणोरहसंपत्ती भविस्सइ त्तिक? सोणयं रायं ताहिं