________________
13
-I.15]
नायाधम्मकहाओ णं से सेणिए राया धारिणिं देवि सवहसावियं करेइ २ एवं वयासीकिं णं तुम देवाणुप्पिए ! अहमेयस्स अट्ठस्स अणरिहे सवणयाए तो णं तुमं ममं अयमेयारूवं मणोमाणसियं दुक्खं रहस्सीकरेसि । तए णं सा धारिणी देवी सेणिएणं रन्ना सवहसाविया समाणी सेणियं रायं एवं वयासी-एवं खलु सामी! मम तस्स उरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे अकालमेहेसु डोहले पाउब्भूए - धन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मयाओ जाव वेभारगिरिपायमूलं आहिंडमाणीओ दोहलं विणेति । तं जइ णं अहमवि जाव दोहलं विणेज्जामि । तए णं हं सामी ! अयमेयास्वसि अकालदोहलंसि अविणिज्जमाणसि ओलुग्गा जाव अट्टल्झाणोवगया झियायामि । तए णं हं कारणेणं सामी ! ओलुग्गा जाव झियायामि । तए णं से सेणिए राया धारिणीए देवीए अंतिए एयमढ़ सोच्चा निसम्म धारिणी देवी एवं वयासी-मा णं तुमं देवाणुप्पिए ! ओलुग्गा जाव झियाहि । अहंणं वहा करिस्सामि जहा णं तुम्भं अयमेयारूवस्स अकालदोहलस्स मणोरहसंपत्ती भविस्सइ तिकटु धारिणी देवी इट्ठाहिं कंताहिं पियाहिं मणुनाहिं मणामाहिं वग्गूहि समासासेइ २ जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ सीहासणवरगए पुरस्थाभिमुहे सन्निसण्णे धारिणीए देवीए एयं अकालडोहलं बहुहिं आएहि य उवाएहि य उप्पत्तियाहि य वेणइयाहि य कम्मियाहि य पारिणामियाहि य चउविहाहिं बुद्धीहिं' अणुचिंतेमाणे २ तस्स दोहलस्स आयं वा उवायं वा ठिइं वा उप्पत्तिं वा अविंदमाणे ओहयमणसंकप्पे जाव झियायइ ।
(15) तयाणंतरं च णं अभए कुमारे पहाए कयबलिकम्मे जाव सव्वालंकारविभूसिए पायवंदए पहारेत्थ गमणाए । तए णं से अभयकुमारे जेणेव सेणिए राया तेणेव उवागच्छइ सेणियं रायं ओहयमणसंकप्पं जाव झियायमाणं पासइ अयमेयारूवे अज्झथिए चिंतिए पथिए मणोगए संकप्पे समुप्पजित्था – अन्नया ममं सेणिए राया एज्जमाणं पासित्ता आढाइ परियाणाइ सक्कारेइ सम्माणेइ आलवइ संलवइ