________________
12
नायाधम्मकाओ
[ I. 14
माणी दीणा दुम्मणा निराणंदा भूमिगयदिट्ठीया ओहयमणसंकप्पा जाव झियाइ । तए णं तीसे धारिणीए देवीए अंगपडियारियाओ अग्भितरियाओ दासचेडियाओ धारिणीं देवीं ओलुग्गं जाव झियायमाणिं पासंति २ एवं वयासी - किन्नं तुमे देवाणुप्पिए । ओलुग्गा ओलुग्गसरीरा नाव झियायसि ? तए णं सा धारिणी देवी ताहिं अंगपडियारियाहिं अग्भितरियाहिं दासबोडियाहिं य एवं वृत्ता समाणी ताओ चेडियाओ नो आढाइ नो परियाणाइ अणाढायमाणी अपरियाणमाणी तुसिणीया चिट्ठइ । तए णं ताओ अंगपडियारियाओ अभितरियाओ दासचेडीओ धारिणि देविं दोच्चं पि तच्चं पि एवं वयासी - किन्नं तुमे देवाणुप्पिए ! ओलुग्गा ओलुग्गसरीरा जाव झियायसि ? तए णं सा धारिणी देवी ताहिं अंगपडियारियाहिं अब्भितरियाहिं य दासचडीहिं दोच्चं पि तच्चं पि एवं वृत्ता समाणी नो आढाइ नो परियाणाइ अणाढायमाणी अपरियाणमाणी तुसिणीया संचिट्ठइ । तए णं ताओ अंगपडियारियाओ दासचेडियाओ य धारिणीए देवीए अणाढाइज्जमाणीओ अपरिजाणिज्जमाणीओ तहेव संभंताओं समाणीओ धारिणीए देवीए अंतियाओ पडिनिक्खमंति २ जेणेव सेणिए राया तेणेव उवागच्छंति २ करयलपरिग्गहियं जाव कट्टु जएणं विजएणं वद्धावेंति २ एवं वयासी - एवं खलु सामी ! किंपि अज्ज धारिणी देवी ओलुग्गा ओलुग्गसरीरा जाव अट्टज्झाणोवगया झियाय । तए णं से सोणए राया तासिं अंगपडियारियाणं अंतिए एयमहं सोच्चा निसम्म तहेव संभंते समाणे सिग्धं तुरियं' चवलं वेइयं जेणेव धारिणी देवी तेणेव उवागच्छइ २ धारिणं देविं ओलुग्गं ओलुग्गसरीरं जाव अट्टज्झाणोवगयं झियायमाणिं पासइ २ एवं वयासीकिन्नं तुमं देवाणुप्पिए । ओलुग्गा ओलुग्गसरीरा जाव अट्टज्झाणोवगया झियायसि ? तए णं सा धारिणी देवी सोणिएणं रन्ना एवं वुत्ता समाणी नो आढाइ जाव तुसिणीया संचिट्ठइ । तए णं सेणिए राया धारिणि देविं दोच्चं पि तच्चं पि एवं वयासी - किन्नं तुमं देवाणुप्पिए! ओलुग्गा जाव झियायसि ? तणं सा धारिणी देवी सेणिएणं रन्ना दोच्चं पि तच्चं पि एवं बुत्ता समाणी नो आढाइ नो परियाणाइ तुसिणीया संचिट्ठइ । तए