________________
-1.14] नायाधम्मकहाओ
11 संकुलेसु उद्दाइंतरत्तइंदगोवयथोवयकारुण्णविलविएसु उन्नयतणमंडिएसु दहुरपयंपिएसु संपिंडियदरियभमरमहुयरिपहकरपरिलिंतमत्तछप्पयकुसुमासवलोलमहुरगुंजंतदेसभाएसु उववणेसु परिसामियचंदसूरगहगणपणट्ठनक्खत्ततारगपहे इंदाउहबंद्धचिंधपट्टमि अंबरतले उड्डीणबलागपंतिसोहंतमेहवन्दे कारंडगचक्कवायकलहंसउस्सुयकरे संपत्ते पाउसंमि काले व्हायाओ कयबलिकम्माओ कयकोउयमंगलपायच्छित्ताओ किं' ते वरपायपत्तने र.. मणिमेहलहारैरइयउवचियकडगखुडुयविचित्तवरवलयभियभुयाओ कुंडलउज्जोवियाणणाओ रयणभूसियंगीओ नासानीसासवायवोझं चक्खुहरं वण्णफरिससंजुत्तं हयलालापेलवाइरेयं धवलकणयखचियंतकम्म आगासफलिहसरिसप्पमं अंसुयं पवरपरिहियाओदुगुल्लसुकुमालउत्तरिज्जाओ सव्वोउयसुरभिकुसुमपवरमल्लसोहियसिराओ कालागरुपवरधूवधूवियाओ सिरीसमाणवेसाओ सेयणयगंधहत्थिरयणं दुरूढाओ समाणीओ सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चंदप्पवयरवेरुलियविमलदंडसंखबुददगरयअमयमहियफेणपुंजसन्निगासचउचामरवालवीजियंगीओ सेणिएणं रना सद्धिं हत्थिखंधवरगएणं पिट्ठओ २ समणुगच्छमाणीओ चाउरंगिणीए सेणाएँ महया हयाणीएणं गयाणिएणं रहाणिएणं पायत्ताणीएणं सव्विड्डीए सव्वज्जुईए जाव निग्घोसनाइयरवेणं रायगिहं नयरं सिंघाडगतिगचउक्कचच्चरचउँम्मुहमहापहपहेसु आसित्तैसित्तसुइयसंमज्जिओवलित्तं जाव सुगंधवरगंधियं गंधवट्टिभूयं अवलोएमाणीओ नागरजणेणं अभिनंदिज्जमाणीओ गुच्छलयारुक्खगुम्मवल्लिगुच्छोच्छाइयं सुरम्मं वेभारगिरिकडगपायमूलं सव्वओ समंता आहिँडेमाणीओ २ डोहलं विणयंति । तं जइ णं अहमवि मेहेसु अब्भुग्गएसु जाव दोहलं विणिज्जामि । ___(14) तए णं सा धारिणी देवी तंसि डोहलंसि अविणिज्जमाणांस असंपत्तदोहला असंपुण्णदोहला असंमाणियदोहला सुक्का भुक्खा निम्मंसा ओलुग्गा ओलुग्गसरीरा पमइलदुब्बला किलंता ओमंथियवयणनयणकमला पंडुइयमुही करयलमलियव्व चंपगमाला नित्तेया दीणविवण्णवयणा जहोचियपुप्फगंधमल्लालंकारहारं अणभिलसमाणी कीडारमणकिरियं परिहावे