________________
10
नायाधम्मकहाओ
[1.13अब्भुढेइ २ ता जेणेव धारिणी देवी तेणेव उवागच्छइ २ त्ता धारिणं देवि एवं वयासी-एवं खलु देवाणुप्पिए सुमिणसत्थंसि बायालीसं सुमिणा जाव एग महासुमिणं जाव भुज्जो २ अणुवृहेइ । तए णं सा धारिणीदेवी सोणियस्स रन्नो अंतिए एयमहूँ सोच्चा निसम्म हट्ठ जाव हियया तं सुमिणं सम्म पडिच्छइ २ जेणेव सए वासघरे तेणेव उवागच्छइ २ व्हाया कयबलिकम्मा जाव विपुलाई जाव विहरइ । __(13) तए णं तीसे धारिणीए देवीए दोसु मासेसु वीईक्तसे तेइए मासे वट्टमाणे तस्स गब्भस्स दोहलकालसमयसि अयमेयारूवे अकालमेहेसु दोहले पाउब्भवित्था- धन्नाओ णं ताओ अम्मयाओ सपुण्णाओ ताओ अम्मयाओ कयत्थाओ कयपुण्णाओ कयलक्खणाओ कयविहवाओ सुलद्धे णं तासिं माणुस्सए जम्मजीवियफले जाओ णं मेहेसु अन्झुग्गएसु अब्भुज्जएसु अब्भुन्नएसु अब्भुट्ठिएसु सगज्जिएसु सविज्जुएसु सफुसिएसु सथाणिएसु धंतधोयरुप्पपट्टअंकसंखचंदकुंदसालिपिट्ठरासिसमप्पभेसु चिकुरहरियालभेयचंपगसणकोरंटसरिसवपउँमरय. समप्पभेसु लक्खारससरसरत्तकिंसुयजासुमणरत्तबंधुजीवगजाइहिंगुलयसरसकुंकुमउरब्भससरुहिरइंदगोवगसमप्पभसु बरहिणनीलगुलियासँगचासपिच्छभिंगपत्तसासँगनीलुप्पलनियरनवसिरीसकुसुमनवसहलसमप्पभेसु जच्चजणभिंगभेयरिट्ठगभमरावलिगवलगुलियकज्जलसमप्पभेसु फुरंतविज्जुयसगज्जिएसु वायवसविपुलगंगणचवलपरिसकिरेसु निम्मलवरवारिधारापयलियपयंडमारुयसमाहयसमोत्थरंतउँवरिउवरितुरियवासं पवासिएसु धारापहकरनिवायनिव्वावियं मेइणितले हरियगगणकंचुए पल्लविय पायवगणेसु बैंल्लिवियाणेसु पसरिएसु उन्नएसु सोहग्गमुवागएसु वेभारगिरिप्पवायतडकडंगविमुक्केसु उज्झरेसु तुरियपहावियपल्लोट्टफेणाउलं सकलुसं जलं वहंतीसु गिरिनईसु सज्जज्जुणनीवकुडयकंदलसिलिंधकलिएसु उववणेसु मेहरसियट्टतुट्ठचिट्ठियहरिसवसपमुक्तकंठकेकारवं मुयंतेसु बरहिणेसु उउवसमयजणियतरुणसहयरिपणच्चिएसु नवसुराभिसिलिंधकुडर्यकंदलकलंबगंधद्धणिं मुयंतेसु उववणेसु परहुयरुयरिभिय