________________
-1.12]
नायाधम्मकहाओ अभिगयट्ठा सेणियस्स रन्नो पुरओ सुमिणसत्थाई उच्चारेमाणा एवं पयासी-एवं खलु अम्हं सामी ! सुमिणसत्थंसि बायालीसं सुमिणा वीसं महासुमिणा बावत्तरिं सव्वसुमिणा दिहा। तत्थ णं सौमी ! अरहंतमायरो वा चकवट्टिमायरो वा अरहंतसि वा चकवटुिंसि वा गन्भं वकममाणसि एएसिं तीसाए महासुमिणाणं इमे चोद्दस महासुमिणे पासित्ता णं पडिबुझंति तं जहा-गयवसहसीहअभिसेयदामससिदिणयरं झयं कुंभं । पउमसरसागरविमाणभवणरयणुच्चय सिहिं च ॥१॥ वासुदेवमायरोवा वासुदेवंसि गम्भं वक्कममाणंसि एएसिं चोहसण्हं महासुमिणाणं अन्नयरे सर्त महासुमिणे पासित्ता णं पडिबुझंति । बलदेवमायरो वा बलदेवंसि गम्भं वक्कममाणंसि एएसिं चोइसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुविणे पासित्ता णं पडिबुझंति। मंडलियमायरो वा मंडलियसि गम्भं वकममाणंसि एएसिं चोइसण्हं महासुमिणाणं अन्नयरं महासुमिणं पासित्ता णं पडिबुज्झति । इमे य सामी धारिणीए देवीए एंगे महासुमिणे दिखे। तं उराले णं सामी ! धरिणीए देवीए सुमिणे दिखे नाव आरोग्गतुहिदीहाउकल्ाणमंगल्लकारए णं सामी ! धारिणीए देवीए सुमिणे दिहे। अत्थलाभो सामी ! सोक्खलामो सामी ! भोगलाभो सामी ! पुत्तलाभो' रजलाभो । एवं खलु सामी ! धारिणीदेवी नवण्हं मासाणं बहुपडिपुण्णाणं जाव दारगं पंयाहिई। से वि य णं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जोव्वणगमणुप्पत्ते सूरे वीरे विकत वित्थिण्णविउलबलवाहणे रज्जवई राया भविस्सइ अणगारे वा भावियप्पा । तं उराले णं सामी ! धारिणीए देवीए सुमिणे दिढे जाव आरोग्गतुहि नाव दिखे त्तिक? भुज्जो २ अणुव्हेंति । तए णं सेणिए राया तसिं सुमिणपाढगाणं अंतिए एयमटं सोचा निसम्म हट्ट जाव हियए करयल जाव एवं वयासी-एवमेयं देवाणुप्पिया ! जाव ज णं तुम्भे वयह त्तिकटु तं सुमिणं सम्मं संपंडिच्छइ २ ते सुमिणपाढए विपुलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेण य सक्कारेइ सम्माणेइ विपुलं जीवियारिहं पाइदाणं दलयइ पडिविसज्जेइ । तए णं से सेणिए राया सीहासणाओ