________________
नायाधम्मकाओ
[ 1.12
फासयं सुमउयं धारिणीए देवीए भद्दासणं रयावेइ २ ता कोडुंबिय - पुरिसे सहावेइ २ चा एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! अहंगमहानिमित्तसुचत्थैपाढए विविहसत्थकुसले सुर्मिणपाढए सद्दावेह २ त्ता एयमाणत्तियं खिप्पामेव पच्चप्पिणह । तए णं ते कोडुंबियपुरिसा सेणिएणं रन्ना एवं वृत्ता समाणा हट्ठ जाव हियया करयलपरिग्गहियं दुसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं देवो तह त्ति आणाए विणणं वयणं पडसुर्णेति सेणियस्स रन्नो अंतियाओ पडिनिक्खमंति २ ता रायगिहस्स नगरस्स मज्झंमज्झेणं जेणेव सुमिणपाढगगिद्दाणि तेणेव उवागच्छंति २ त्ता सुमिणपाढए सहावेंति । तए णं ते सुमि - पाढगा सेणियस्स रन्नो कोडुंबिय पुरिसेहिं सद्दाविया समाणा हट्ठ जाव हियया व्हाया कयबलिकम्मा जाव पायच्छित्ता अप्पमहग्घाभरणालंकियसरीरा हरियालियसिद्धत्थय कयमुद्धाणा सएहिं संप६ि गिहिंतो पडिनिक्खमंति रायगिहस्स नगरस्स मज्झमज्झेणं जेणेव सेणियस्स भवणवडेंसगदुवारे तेणेव उवागच्छंति २ एगयओ मिलायंति २ सेणियस्स रन्नो भवणवडेंसगदुवारेणं अणुप्पविसंति २ ना जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छंति २त्ता सेणियं रायं जपणं विजएणं बद्धावेंति, सेणिएणं रत्न्ना अच्चियवंदियपूइयमाणियसक्कारियसम्माणिया समाणा पत्तेयं २ पुव्वन्नत्थेसु भासणेसु निसीयंति । तए णं सेणिए राया जवणियंतरियं धारिणि देविं ठवेइ २ ता पुप्फफलपडिपुण्णहत्थे परेणं विणएणं ते सुमिर्णपाढए एवं वयासी - एवं खलु देवाणुप्पिया ! धारिणी देवी अज्ज तंसि वारिसगंसि सयणिज्जंसि जाव महासुमिणं पासित्ता णं पडिबुद्धा । तं एयसणं देवाणुप्पिया ! उरालस्स जाव सस्सिरीयस्स महासुमिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ । तए णं ते सुमिणपाढगा सेणियस्स नो अंतिए एयम सोच्चा निसम्म हट्ठ जाव हियया तं सुमिणं सम्मं ओगिण्हंति २ ईहं अणुप्पविसंति २ अन्नमन्त्रेण सद्धिं संचार्लेति २ ता सुमिणस्स लद्धट्ठा गहिया पुच्छियट्ठा विणिच्छियट्ठा
तरस