________________
-1.12]
नायाधम्मकहाओ २ ता समत्तजालाभिरामे विचित्तमणिरयणकोट्टिमतले रमणिज्जे व्हाणमंडवंसि नाणामणिरयणभत्तिचित्तंसि पहाणपीढंसि सुहनिसण्णे सुहोदगेहिं पुप्फोदएहिं गंधोदएदि सुद्धोदएहिं य पुणो पुणो कल्लाणगपवरमज्जणविहीए मज्जिए तत्थ कोउयसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हलसुकुमालगंधकासायलहियंगे अहयसुमहग्घदूसरयणसुसंवुए सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावण्णगविलेवणे आविद्धमणिसुवण्णे कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तसुकयसोहे पिणिर्द्धगेविज्जे अंगुलेज्जगललियंगयललियकयाभरणे नानामणिकडगतुडियर्थभियभुए अहियरूवसस्सिरीए कुंडलुज्जोइयाणणे मउर्डदित्तसिरए हारोत्थयसुकयरइयवच्छे पालंबपलंबमाणसुकयपडउत्तरिज्जे मुहियापिंगलंगुलीए नाणामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसंतविरइयसुसिलिट्ठविसिट्ठलट्ठसंठियपसत्थआविद्धवीरवलए, किं बहुणा ? कप्परुक्खए चेव सुअलंकियविभूसिए नरिंदे सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामरवालवीइयंगे मंगलजयसहकयालोए अणेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुंबियमंतिमहामंतिगणगदोवारियअमच्चचेडपीढमदनगरनिगमसेडिसेणावइसत्यवाहदयसंधिवालसद्धिं संपरिबुडे धवलमहामेहनिग्गए विवे गहगणदिप्पंतरिक्खतारागणाण मज्झे ससि व्व पियदसणे नरवैई मज्जणघराओ पडिनिक्खमइ २ त्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ चा सीहासणवरगए पुरत्थाभिमुहे सन्निसणे । तए णं से सेणिए राया अप्पणो अदूरसामंते उत्तरपुरस्थिमे दिसीमाएँ अट्ठ महासणाई सेयवत्थपच्चत्थुयाई सिद्धत्थमंगलोवयारकयसंतिकमाई रयावेइ २ चा नाणामणिरयणमडियं अहियपेच्छणिज्जरूवं महग्यवरपट्टणुग्गयं सहबहुभत्तिसयचित्तठाणं ईहामियउसभतुरयनरमगरविहगवालगर्किनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचिचं सुखचियवरकणगपवरपरंतदेसभाग. अभितरियं जवणियं अंछावेइ २ 'शा अत्थरगमउअमसूरगउच्छइयं धवलवस्थपच्चत्युयं विसिटुं अंगसुह