________________
नायाधम्मकहाओ
[I.11संबद्धाहिं पसत्थाहिं धम्मियाहिं कहाहिं सुमिणजागरियं पडिजागरमाणी.विहरह। ... (12) तए णं से सेणिए राया पच्चूसकालसमयांस कोढुंबियपुरिसे सद्दावेइ २ चा एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! बाहिरियं उवट्ठाणसालं अज्ज सविसेसं परमरम्मं गंधोदगसित्तसुइयसंमज्जिओवलिन्तं पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकालयं कालागरुपवरकुंदुरुक्कतुरुक्कंधूवडझंतमघमतगंधु याभिरामं सुगंधवरगंधियं गंधवट्टिभूयं करेह कारवेह य २ एयमाणत्तियं पच्चप्पिणह । तए णं ते कोडंबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्ठतुट्ठा जाव पच्चप्पिणंति । वए णं से सेणिए राया कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियंमि अहापंडुरे पभाए रत्तासोगप्पगासकिंसुयसुयमुहगुंजद्धबंधुजीवगपारावयचलणनयणपरहुयसुरत्तलोयणासुमणकुसुमजलियजलणववणिज्जकलसहिंगुलयनिगररूवाइरेगरेहन्तसस्सिरीए दिवायरे अहकमेण उदिए तस्स दिणकरकरपरंपरावयारपारद्धंमि अंधयारे बालायवकुंकुमेण खईयव्व जीवलोए लोयणविसयाणुयासविगसंतविसददसियंमि लोए कमलांगैरसंडबोहए उट्ठियंमि सूरे सहस्सरसिमि दिणयरे तेयसा जलंते सयणिज्जाओ उठेइ २ त्ता जेणेव अट्टणसाला तेणेव उवागच्छइ अट्टणसालं अणुपविसइ अणेगवायामजोगवग्गणवामद्दणमल्लजुट्टैकरणेहिं संते परिस्संते सयपागसहस्सपागेहिं सुगंधवरतेल्लमाईएहिं पीणणिज्जेहिं दीवणिज्जेहिं दुप्पणिज्जेहिं भैयणिज्जेहिं विणिज्जेहिं सविदियगायपल्हायणिज्जेहिं अब्भंगैएहिं अन्भंगिएं समाणे तेल्लचम्मसि पडिपुण्णपाणिपायसुकुमालकोमलतलहिं पुरिसेहिं छेएहिं दक्खेहिं पैंटेहिं कुसलेहिं मेहावीहिं निउणोहिं निउणसिप्पोवगएहिं जियपरिस्समेहिं अभंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहि अहिसुहाए मंससुहाए तयासुहाए रोमसुहाए चउव्विहाए संवाहणाए संवाहिए समाणे अवगयपरिस्समे नरिंदे अट्टणसालाओ पडिनिक्खमइ २ जेणेव मज्जणघरे तेणेव उवागच्छइ २ ता मज्जणघरं अणुपविसइ