________________
-I.11]
नायाधम्मकहाओ निसम्म हट्ट जाव हियए धाराहयनीवसुरभिकुसुमचंचुमालइयतणुऊसवियरोमकूवे तं सुमिणं उग्गिण्हइ २ चा ईहं पविसैइ २ अप्पणो साभाविएणं मइपुव्वएणं बुद्धिविन्नाणेणं तस्स सुमिणस्स अत्थोग्गहं करेइ २ त्ता धारिणं दो ताहि जाव हिययपल्हायणिज्जाहिं मियमहुररिमियगंभीरसस्सिरीयाहिं वग्गृहि अणुवूहेमाणे २ एवं वयासी-उराले णं तुमे देवाणुप्पिए ! सुमिणे दिहे । कल्लाणे णं तुमे देवाणुप्पिए सुमिणे दिढे । सिवे धन्ने मंगल्ले सस्सिरीए णं तुमे देवाणुप्पिएं सुमिणे दिहे। आरोग्गतुट्टिदीहाउयकल्लाणमंगल्लकारएं गं तुमे देवी सुमिणे दिढे । अत्यलाभो देवाणुप्पिए! पुत्चलाभो देवाणुप्पिए । रजलामो भोगसोक्खलामो ते देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए नवण्डं मासाणं बहुपडिपुण्णाणं अट्ठमाण य रौइंदियाणं वीइक्वाणं अम्हं कुलके कुलदीवं कुलपव्वयं कुलवासयं कुलतिलकं कुलकित्तिकरं कुलविचिकरं कुलनंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवद्धणकरं सुकुमालपाणिपायं जाव दारयं पयाहिसि । से वि य णं दारए उम्मुक्कबालभावे विनायपरिणयमेचे जोव्वणगमणुप्पत्ते सूरे वीरे विकंते वित्थिण्णविपुलबलवाहणे रज्जवई राया भविस्सइ । तं उराले गं तुमे देवी सुमिणे दिढे जाव आरोग्गतुढिदीहाउकल्लाणकारए णं तुमे देवी! सुमिणे दिढे त्ति कटु भुज्जो २ अणुव्हेइ। ___ (11) तए णं सा धारिणी देवी सेणिएणं रना एवं वुत्ता समाणी हट्टतुट्ठा जाव हियया करयलपरिग्गहियं जाव अंजलिं कटु एवं वयासीएवमेयं देवाणुप्पिया ! हमेयं अविहमेयं असंदिईमेयं इच्छियमेयं परिच्छियमेयं इच्छियपडिच्छियमेयं सच्चे णं एसमढे जं तुम्मे वयाँ चि कट्ठ तं सुमिणं सम्म पडिच्छइ २ चा सेणिएणं रना अब्मणुन्नाया समाणी नाणामणिकणगरयणभत्तिचिचाओ भदासणाओ अब्भुढेइ २ चा जेणेव सए सयणिज्जे तेणेव उवागच्छइ २ चा सयंसि सयणिज्जास निसीयइ २ चा एवं वयासी-मा मे से उत्तमे पहाणे मंगल्ले सुमिणे अन्नेहिं पावसुमिणेहिं पडिहम्मिहित्ति कट्ठ देवयगुरुजण