________________
नायाधम्मक हाओ
[ 1.9
सुरभिमघमघंतगंधुद्ध्याभिरामे सुगंधवरगंधिए गंधवट्टिभूए मणिकिरणपणासियंधयारे । किंबहुणा ? जुइगुणेहिं सुरवरविमाणवेलंबवर घर तंसि वारिसगंसि सयणिज्जांस सालिंगणवट्टिएं उभओ बिब्बोयणे दुइओ उन्नए मज्झे णयगंभीरे गंगापुलिणवालुयाउद्दालसालिसए tयचियखोमबुगुल्लपट्टपडिच्छायणे अत्थरयमलयनवतयकुसत्तलिंबसहकेसरपच्चुत्थए सुविरइयरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणगरूयबूरनवणीयतुल्लफासे पुव्वरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ एगं महं सत्तुस्सेहं रययकूडसंन्निह नहयलंसि सोमं सोमागारं लीलायंतं जंभायमाणं मुहमइगयं गयं पासित्ता णं पडिबुद्धा । तए णं सा धारिणी देवी अयमेयारूवं उरालं कल्लाणं सिवं धन्नं मंगलं सस्सिरीयं महासुमिणं पासित्ता णं पडिबुद्धा समाणी हट्टतुट्ठा चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया धाराहयकलंबपुष्फगं पिव सम्ससियरोमकूवा तं सुमिणं ओगिण्हइ २ सयणिज्जाओ उट्ठेइ २ पायपीढाओ पच्चोरुहइ २ त्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणामेव से सेणिए राया तेणामेव उवागच्छइ २ चा सेणियं रायं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहि धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं मियमहुररिभियगंभीरंसस्सिरीयाहिं गिराहिं संलवमाणी २ पडिबोहेइ २ त्ता सेणिएणं रन्ना अब्भणुन्नाया समाणी नाणामणिकणगरयणभत्तिचित्तांस भद्दा सणांस निसीयइ २ त्ता आसत्था वीसत्था सुहासणवरगया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु सेणियं रायं एवं वयासी - एवं खलु अहं देवाणुप्पिया ! अज्ज तांस तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए जाब नियगवयणमइवयंतं गयं सुमिणे पासित्ता णं पडिबुद्धा । तं एयस्स णं देवाणुप्पिया ! उरालस्स
सुमिणस्स के मन्ने कल्लाणे फलवित्तिविससे भविस्सइ ।
(10) तए णं से सेणिए राया धारिणीए देवीए अंतिए एयमट्ठे सोच्चा