________________
-1.9]
नायाधम्मकहाओ अज्झयणा पन्नत्ता,तंजहा-उक्खित्तणाए जाव पुंडरीए चिय, पढमस्स णं भंते ! अज्झयणस्स के अहे पन्नत्ते ? एवं खलु जंबू! तेणं कालेणं २ इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणद्धभरहे रायगिहें नाम नयरे होत्था । वण्णओ । गुणसिलए चेइए। वण्णओ । तत्थ णं रायगिहे नयरे सेणिए नाम राया होत्था । वण्णओ। तस्स णं सेणियस्स रनो नंदा नाम देवी होत्था सुकुमालपाणिपाया । वण्णओ। . . (7) तस्स णं सेणियस्स पुत्ते नंदाए देवीए अत्तए अभए नाम कुमारे होत्था अहीण जाव सुरूवे सामदंडभेयउवप्पयाणनीइसुप्पउत्तनयविहिन्नू ईहापोहमग्गणगवेसणअत्थसत्थमइविसारए उप्पत्तियाए वेणइयाए. कम्मियाए पारिणामियाए चंउव्विहाए बुद्धीए उववेए सेणियस्स रनो बहुसु कजेसु य कुडुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढीभूए पमाणभूए आहारभूए आलंबणभूए चक्खभूए सव्वकज्जेसु सव्वभूमियासु लद्धपञ्चए विइण्णवियारे रज्जधुरचिंतए यावि होत्था । सेणियस्स रन्नो रजं च रटुं च कोसं च कोट्ठागारं च बलं च वाहणं च पुरं च अंतेउरं च सयमेव समुपेक्खमाणे २ विहरइ ।
(8) तस्स णं सेणियस्स रन्नो धारिणी नामं देवी होत्था जाव सोणयस्स रन्नो इट्ठा जाव विहरइ ।
(9) तए णं सा धारिणी देवी अन्नया कयाइ तंसि तारिसगंसि छक्कट्ठगलट्ठमट्ठसंठियखंभुग्गयपवरवरसालभंजियउज्जलमाणकणगरयणथूभियविडंकजालद्धचंदनिज्जूहकंतरकणयालिचंदसालियाविभत्तिकलिए सरसच्छधाऊवलवण्णरइए बाहिरओ दूमियघट्टमहे अभितरओ पसत्तसुविलिहियचित्तकम्मे नाणाविहपंचवण्णमणिरयणकोट्टिमतले पउमलयाफुल्लवल्लिवरपुप्फजाइउल्लोयचित्तियतले चंदैणवरकणगकलससुणिम्मियपडिपुजियसरसपउमसोहंतदारभाए पयरगलंबंतमणिमुत्तदामसुविरइयदारसोहे सुगंधवरकुसुममउयपम्हलसयणोवयारमणहिययनिव्वुइयरे कप्पूरलवंगमलयचंदणकालागरुपवरकुंदुरुक्कतुरुक्कधूवडझंत