________________
नायाधम्मकहाओ
[11.40चंडालरूवे भीमतररुहकम्मे आरुसियादत्तरत्तनयणे खरफरुसमहल्लविगयबीभच्छदाढिए असंपुडियउढे उद्घयपईण्णलंबंतमुद्धए भमरराहुवण्णे निरणुक्कोसे निरणुतावे दारुणे पईभए निसंसइए निरणुकंपे अहीव एगंतदिट्ठीए खुरेव एगंतधाराए गिद्धव आमिसतल्लिच्छे अनिमिव सव्वभक्खी जलमिव सवंग्गाही उकंचणवंचणमायानियडिकूडकवडसाइसंपओगबहुले चिरनगरविणट्ठदुट्ठसीलायारचरित्ते जूयप्पसंगी मज्जप्पसंगी भोज्जप्पसंगी मंसप्पसंगी दारुणे हिययदारए साहसिए संधिच्छेयए उवहिए विस्संभघाई आलीयगतित्थभेयलहुहत्थसंपउत्ते परस्स व्वहरणंमि निचं अणुबद्धे तिव्ववेरे रायगिहस्स नगरस्स बहूणि अईंगमणाणि य निग्गमणाणि य बाराणि य अवबाराणि य छिंडीओ य खंडीओ य नगरनिद्धमणाणि य संवट्टणाणि य निव्वट्टणाणि य जयंखलयाणि य पाणागाराणि य वेसागाराणि य तक्करट्ठाणाणि य तकरघराणि य सिंघाडगाणि य तिगाणि य चउक्काणि य चच्चराणि य नागघराणि य भूयघराणि य जक्खदेउलाणि य सभाणि य पवाणि य पणियसालाणि य सुन्नघराणिय आभोएमाणे मग्गमाणे गवेसमाणे बहुजणस्स छिद्देसु य विसमेसु य विरेसु य वसणेसु य अब्भुदएसु य उस्सवेसु य पसवेसु य तिहीसु य छणेसु य जन्नेसु य पव्वणीसु य मत्तपमत्तस्स य वक्खित्तस्स य वाउलस्स य सुहियस्स य दुहियस्स य विदेसत्थस्स य विप्पवसियस्स य भग्गं च छिदं च विरहं च अंतरं च मग्गमाणे गवेसमाणे एवं च गं विहरइ बहिया वि य णं रायगिहस्स नगरस्स आरामेसु य उज्जाणेसु य वाविपोक्खरणीदीहियागुंजालियांसरपंतियसरसरपंतियासु य जिष्णुज्जाणेसु य भग्गकूवएसु य मालुयाकच्छएसु य सुसाणेसु य गिरिकंदरलेणउवट्ठाणेसु य बहुजणस्स छिद्देसु य जाव एवं च णं विहरइ । ___(42) तए णं तीसे भहाए भारियाए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुटुंषजागरियं जागरमाणीए अयमेयारूवे अन्झथिए जाव समुप्पज्जित्था - अहं धणेणं सत्थवाहेणं सद्धिं बहूणि घासाणि सहफरिसरसरुवाणि माणुस्सगाई कामभोगाई पच्चणुब्भवमाणी विहरामि नो चेव