________________
49
-II.401
नायाधम्मकहाओ णं अहं दारगं वा . दारियं वा पयामि । तं धन्नाओ णं ताओ अम्मयाओ जाव सुलद्धे णं माणुस्सए जम्मजीवियफले तासिं अम्मयाणं जासिं मन्ने नियगकुच्छिसंभूयाई थणदुद्धलुद्धयाई महुरसमुल्लावगाई मम्मणपयंपियाइं थणमूला कक्खदेसभागं अभिसरमाणाई मुद्धयाइं थणयं पियंति तओ य कोमलकमलोवमेहिं हत्थेहिं गिहिऊणं उच्छंगे निवेसियाई देंति समुल्लावए पिए सुमहुरे पुणो २ मंजुलप्पभणिए । अहं णं अधन्ना अपुण्णा अकयलक्खणा एत्तो एगमवि न पत्ता । तं सेयं मम कल्लं जाव जलंते धणं सत्थवाहं आपुच्छित्ता धणेणं सत्थवाहेणं अब्भणुनाया समाणी सुबहुं विपुलं असणं ४ उवक्खडावेत्ता सुबहुं पुप्फगंधमल्लालंकार गहाय बहूहिं मित्तनाइनियगसयणसंबंधिपरियणमहिलाहिं सद्धिं संपरिवुडा जाई इमाइं रायगिहस्सं नयरस्स बहिया नागाणि य भूयाणि य जक्खाणि य इंदाणि य खंदाणि य रुहाणि य सिवाणि य वेसमणाणि य तत्थ णं बहूणं नागपडिमाण य जाव वेसमणपडिमाण य महरिहं पुष्फवाणियं करेत्ता जनुपायपडियाए. एवं वइत्तए.- जइ णं अहं देवाणुप्पिया ! दारगं वा दारिगं वा पैयायामि तोणं अहं तुम्भं जायं च दायं च भायं च अक्खयणिहिं च अणुवड्डेमि त्तिक? उँवाइयं उवाइत्तए। एवं संपेहेइ २ कल्लं जाव जलंते जेणामेव धणे सत्थवाहे तेणामेव उवागच्छइ २ एवं वयासी-एवं खलु अहं देवाणुप्पिया! तुब्भेहिं सद्धिं बहूई वासाइं जाव देति समुल्लावए सुमहुरे पुणो २.मंजुलप्पभणिए ! तं णं अहं अहन्ना अपुण्णा अकयलक्खणा एत्तो एगमवि. न पत्ता । तं इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुन्नाया समाणी विपुलं असणं ४ जाव अणुवड्डेमि उँवाइयं करित्तए । तए णं धणे सत्थवाहे भई भारियं एवं वयासी - ममं पि य गं देवाणुप्पिए ! एस चेव मणोरहे – कहं णं तुमं दारगं वा दारियं वा पयाएज्जासि भहाए सत्थवाहीए एयमढे अणुजाणइ । तए णं सा भद्दा सत्थवाही धणेणं सत्थवाहेणं अब्भणुन्नाया समाणी हट्ठ जाव हियया विपुलं असणं ४ उवक्खडावेइ २ सुबहुं पुष्फगंधमल्लालंकारं गेण्हइ २ समाओ गिहाओ निग्गच्छइ २ रायगिहं नयरं मझमझेणं निग्गच्छह २