________________
50
नायाधम्मकहाओ
[11.41.जेणेव पोक्खरिणी तेणेव उवागच्छइ २ पुक्खरिणीए तीरे सुबहुं पुप्फ
जाव मल्लालंकारं ठवेइ २ पुक्खरिणिं ओगाहेइ २ जलमज्जणं करेइ जलकिई करेइ २ ण्हाया कयबलिकम्मा उल्लपडसाडिगा जाई तत्थ उप्पलाई जाव सहसंपत्ताई गिण्हइ २ पुक्खरिणीओ पच्चोरुहइ २ तं पुप्फैवत्थ. गंधमल्लं गेण्हइ २ जेणामेव नागघरए जाव वेसमणघरए य तेणामेव उवागच्छइ २ तत्थ णं नागपडिमाण य जाव वेसमणपडिमाण य आलोए पणामं करेइ ईर्सि पच्चुन्नमइ २ लोमहत्थगं परामुसइ २ नागपडिमाओ य जाव वेसमणपडिमाओ य लोमहत्थेणं पमज्जइ उदगधाराए अब्भुक्खेइ २ पम्हलसूमालाए गंधकासाइए गायाइं लहेइ २ महरिहं वत्थारुहणं च मल्लारुहणं च गंधारुहणं च चुण्णारुहणं च वण्णारुहणं च करेइ २ धूवं डहइ २ जन्नुपायपडिया पंजलिउडा एवं वयासीजइणं अहं दारगं वा दारियं वा पयामि तो णं अहं जायं च जाव अणुवड्डेमि त्तिकटु उवाइयं करेइ २ जेणेव पोक्खरिणी तेणेव उवागच्छइ २ विपुलं असणं ४ आसाएमाणी जाव विहरइ जिमिय जाव सुइभूया जेणेव सए गिहे तेणेव उवांगया। अदुत्तरं च णं भद्दा सत्यवाही चाउद्दसट्टमुद्दिट्ठपुण्णमासिणीसु विपुलं असणं ४ उवक्खडेइ २ बहवे नागा य जाव वेसमणा य उवायमाणी नमंसमाणी जाव एवं च णं विहरइ ।
(41) तए णं सा भद्दा सत्थवाही अन्नया कयाइ केणइ कालंतरेणं आवन्नसत्ता जाया यावि होत्था । तए णं तीसे भदाए सत्थवाहीए दोसु मासेसु वीइक्कतेसु तईए मासे वट्टमाणे इमेयारूवे दोहले पाउन्भूएधन्नाओ णं ताओ अम्मयाओ जाव कयलक्खणाओ ताओ अम्मयाओ जाओ णं विउलं असणं ४ सुबहुयं पुप्फगंधमल्लालंकारं गहाय मित्तनाइ. नियगसयणसंबंधिपरियणमहिलियाहि य सद्धिं संपरिवुडाओरायगिहं नयरं मझमझेणं निग्गच्छंति २ जेणेव पुक्खरिणी तेणेव उवागच्छंति २.पोक्खरिपी ओगाहेंति २ हायाओ कयबलिकम्माओ सव्वालंकारविभूसियाओ विपुलं असणं ४ आसाएमाणीओ जाव पैडिभुजेमाणीओ दोहलं विणेति । एवं संपेहेइ.२ कल्लं जाव जलते जेणेव धणे सत्यवाहे तेणेव स्वागच्छइ २ घणं