________________
नायाधम्मकहाओ
[V.60पूयप्पाणो अविग्घेणं सग्गं गच्छंति । तए णं से सुदंसणे सुयस्स आंतए धम्म सोच्चा हटे सुयस्स अंतियं सोयमूलयं धम्मं गेण्हइ २ परिव्वायए विउलेणं असणेणं ४ पडिलाभेमाणे जाव विहरइ । तए णं से सुए परिव्वायर्गवसहाओ सोगंधियाओ नयरीओ निग्गच्छइ २ बहिया जणवयविहारं विहरइ । तेणं कालेणं २ थावच्चापुत्तस समोसरणं । परिसा निग्गया । सुदंसणो वि निग्गओ थावच्चापुत्तं वंदई नमंसइ २ एवं वयासी - तुम्हाणं किंमूलए धम्मे पन्नत्ते ? तए णं से थावच्चापुत्ते सुदंसणेणं एवं वुत्ते समाणे सुदंसणं एवं वयासी - सुदंसणा ! विणयमूले धम्मे पन्नत्ते । से विय विणए दुविहे पन्नत्ते तंजहाअगारविणए अणगारविणए य । तत्थ णं जे से अगारविणए से णं पंच अणुव्वयाइं सत्त सिक्खावयाई एक्कारस उवासगपडिमाओ। तत्थ णं जे से अणगारविणए से णं पंच महव्वयाइं तंजहा - सव्वाओ पाणाइवायाओ वेरमणं सव्वाओ मुसावायाओ वेरमणं सव्वाओ अदिन्नादाणाओ वेरमणं सव्वाओ मेहुणाओ वेरमणं सव्वाओ परिग्गहाओ वेरमणं सव्वाओ राइभायणाओ वेरमणं जाव मिच्छादसणसल्लाओ दसविहे पच्चक्खाणे बारस भिक्खुपडिमाओ इच्चेएणं दुविहेणं विणयमूलएणं धम्मेणं आणुपुव्वेणं अट्ठकम्मपंगडीओ खवेत्ता लोयग्गपईट्ठाणा भवति । तए णं थावच्चापुत्ते सुदंसणं एवं वयासी- तुम्भं णं सुदंसणा! किंमूलए धम्मे पन्नत्ते ? अम्हाणं देवाणुप्पिया! सोयमूलए धम्मे पन्नत्ते जाव सग्गं गच्छति । तए ण थावच्चापुत्ते सुदंसणं एवं वयासी - सुदंसणा ! से जहानामए केइ पुरिसे एगं महं रुहिरकयं वत्थं रुहिरेण चेव धोवेज्जा तए णं सुदंसणा ! तस्स रुहिरकयस्स वत्थस्स रुहिरेण पक्खालिज्जमाणस्स. अत्यि काइ सोही ? नो इणढे समढे । एवामेव सुदंसणा! तुम्भंपि पाणाइवाएणं जाव मिच्छादसणसल्लेणं नत्थि सोही जहा तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव पक्खालिज्जमाणस्स नत्थि सोही । सुदंसणा ! से जहानामए केइ पुरिसे एगं महं रुहिरकयं वत्थं सज्जियांखारेणं अणुलिंपई २ पर्यणं आरोहेइ २ उण्हं गहेइ तो पच्छा सुद्धेण वारिमा