________________
- V. 601.
नायाधम्मक हाओ
1
धोवेज्जा से नूणं सुदंसणा ! तस्स रुहिरकयस्स पत्थस्स सज्जियाखारेणं अतिस्स पण आरोहियस्स उन्हं गाहियस्स सुद्धेणं वारिणा पक्खाबिज्जमाणस्स सोही' भवइ ? हंता भवइ । एवामेव सुदंसणा ! अम्हं पिपाणाइवायवेरमणेणं जाव मिच्छादंसणसल्लवेरमणेणं अत्थि सोही जहा बाँ तस्स रुहिरकयस्स वत्थस्स जाव सुद्धेण वारिणा पक्खालिन्जमाणस्स अत्थि सोही । तत्थ णं सुदंसणे संबुद्धे थावश्चापुत्तं वंदइ नमस २ एवं वयासी - इच्छामि णं भंते ! धम्मं सोच्चा जाणित्तए जाव समणोवासंए जाए अभिगयजीवाजीवे जाव पडिला भेमाणे विहरइ । तए णं तस्स सुयस्स परिव्वायगस्स इमीसे कहाए लद्धट्ठस्स समाणस्स अयमेयारूवे जाव समुप्पज्जित्था - एवं खलु सुदंसणेणं सोयधम्मं विप्पज - हाय विणयमूले धम्मे पडिवन्ने । तं सेयं खलु मम सुदंसणस्स दिहिं वामेत्तए पुणरवि सोयमूलए धम्मे आघवित्तए तिकट्टु एवं संपेहेइ २ परिव्वायगसहस्सेणं सद्धिं जेणेव सोगंधिया नयरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ २ परिव्वायगावसहांस भंडनिक्खेवं करेइ २ धावरतवत्थपवरपरिहिए पविरलपरिव्वायगेणं सद्धिं संपरिवुडे परिव्वायगावसहाओ पडिनिक्खमइ २ सोगंधियाएं नयरीए मज्झमज्झेणं जेणेव सुदंसणस्स गिहे जेणेव सुदंसणे तेणेव उवागच्छइ । तए णं से सुदंसणे तं सुयं एज्जमाणं पासइ २ नो अब्भुट्ठेइ नो पच्चुर्गच्छइ नो आढाइ नो वंदइ तुसणीए संचिट्ठइ । तए णं से सुए परिव्वायए सुदंसणं अणुब्भुट्ठियं पासित्ता एवं वयासी - तुब्भे णं सुदंसणा ! अन्नया ममं एज्जमाणं पासित्ता अब्भुट्ठेसि जाव वंदसि । इयाणिं सुदंसणा ! तुमं ममं एज्जमाणं पासित्ता जाव नो वंदसि । तं कस्स णं तुमे सुदंसणा ! इमेयारूवे विणमूले धम्मे पडिवन्ने ? तए णं से सुदंसणे सुएणं परिव्यायगेणं एवं वृत्ते समाणे आसणाओ अब्भुट्ठेइ २ करयल जाव सुयं परिव्वायगं एवं वयासी – एवं खलु देवाणुप्पिया ! अरहओ अरिट्ठनेमिस्स अंतेवासी थावच्चापुत्ते नामं अणगारे जाव इहमागए इह चेव नीलासोए उज्जाणे विहरइ । तस्स णं अंतिए विणयमूले धम्मे पडिवने ।
75