________________
•XVL113] भाषाधम्मकहाओ
119 गामागरनगरेसु अगाई राषसहस्साई बाब समोसरह । वर पं से दूर सहेव निगच्छइ जेणेव गामागर तहेव जाब समोसरह । तए पं वाई अणेगाई रायसहस्साई तस्स दूयस्स अंतिए एयमह सोचा मिसम्म हटा वं दूयं सकारेंति सम्माणेवि २ पडिविसजेति ।तए पं ते वासुदेवपामोक्खा पहवे रायसहस्सा पत्तेवं २ हाया सन्नवहत्थिखंधवरगया महया हयगयरहभडचडगरपहकर सरहिं २ नगरेहितो अभिनिग्गच्छंति २ जेणेव पंथाले जणवए वेणेष पहारेत्य गमणाए।
(123) तए णं से दुषए राया कोडुंबियपुरिसे सहावेइ २ एवं पयासी - गच्छह णं तुम देवाणुप्पिया! कंपिल्लपुरे नपरे पहिया गंगाए महानईए अदूरसामंते एगं महं सयंवरमंडवं करेह अणेगखमसयसानिविहं लीलट्ठियसालिभंजियागं जाव पञ्चप्पिणंति । सए ण से दुवए राया दोपि कोबुंबियपुरिसे सदावेई २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया! वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे करेह । ते वि करेता पचप्पिणंति । तए णं से दुवए राया वासुदेवपामोक्खाणं पहूर्ण रायसहस्साणं आगमणं जाणेत्ता पत्तेयं २ हत्थिखंध जाव परिखुडे अग्धं च पलं घ गहाय सविड्डीए कंपिल्लपुराओ निग्गच्छइ २ जेणेव ते बासुदेवपामोक्खा बहवे रायसहस्सा तेणेव उवागच्छइ २ ताई वासुदेवपामोक्खाई अग्घेण य पजेण य सकारेइ सम्माणेइ २ तोर्स वासुदेवपामोक्खाणं पत्तेयं २ आवासे वियरइ । तए णं ते वासुदेवपामोक्खा जेणेव सया २ आवासा वेणेव उवागच्छंति २ हत्थिखंधेहितो पञ्चोरुहंति २ पत्तेयं २ खंधावारनिवेस करेंति २ सएसु २ आवासेसु अणुप्पविसंति २ सएसु आवासेसु य आसणेसु य सयणेसु य सन्निसण्णा य संतुट्टा य बहुहिं गंधव्वेहि य नाउएहि य उवगिजमाणा य उवनचिनमाणा य विहरति । तए णं से दुवए राया कंपिल्लपुरं नया अणुप्पबिसइ २ विपुलं असणं ४ उवक्खडावेइ २ कोडुंबियपुरिसे सहावेइ २ एवं वयासी – गच्छह णं तुम्भे देवाणुप्पिया ! विपुलं असणं ४ सुरं च मजं च मंसं च सीधुं च पसन्नं च सुबहुपुप्फवत्थगंधमल्लालंकारं च