________________
नायाधम्मकाओ
[XVI.122
जहाविभव इड्डिसक्कारसमुदपणं अप्पेगइया हयगया जाव अप्पेगइया पायचारविहारेणं जेणेच कण्हे वासुदेवे तेणेव उवागच्छति २ करपल जाव कण्हं वासुदेवं जएणं विजएणं वद्धावेंति । तए णं से कण्हे वासुदेवे कोटुंबियपुरिसे सहावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! अभिसेकं हत्थिरयणं पडिकप्पेह हयगय जाव पञ्चपिणंति । तए णं से कण्हे वासुदेवे जेणेव मज्जणघरे तेणेव उवागच्छइ २ समुत्तजालाकुलाभिरामे जाव अंजणगिरिकूडसन्निभं गयबरं नरवई दुरूढे । तए णं से कण्हे वासुदेवे समुह विजयपामोक्खेहिं दसहिं दसारेहिं जाब अजंगसेणापामोक्खेहिं अणेगाद्दि गणियासाहस्सीहिं सद्धिं संपरिवुडे सव्वितीय ज स्वेणं बारबरं नयरिं मज्झमझेणं निग्गच्छइ २ सुरट्ठाजणवयस्क मज्झंमझेणं जेणेव देसते तेणेव उवागच्छइ २ पंचालजप्पचयस्स मझंमज्झेपणं जेणेव कंपिल्लपुरे नवरे तेणेव पहारेत्थ गमणाए । लए पं से दुबए राया दोषं पि दूषं सहावेइ २ एवं वयासी - गच्छ 'णं तुमं देवाणपिया ! हत्थणा उरं नगरं । तस्थ णं तुमं पंडुरा सपुत्तयं जुहिट्ठिलं भीमसेर्ण अर्जुणं नलं सहदेवं दुखोहणं भाइसयसमग्गं गंगेयं विदुरं दोणं जयहहंसा की आसत्थामं करयल जाक कट्टु तहेब जाक समोसरह । तए णं से दूए एवं जहा वासुदेवे नवरं भेरी नत्थि जाव जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए । एएणेव कमेणं तचं दूयं चंं नयरिं । तत्थ णं तु कण्ठं अंगरायं मल्लं नंदिरायं करयल तहेब नाव सम्रोसरह । चत्थं दूयं सुत्तिसई नधरिं । तस्य णं तुमं सिसुपालं दमघोससुये पंचभाइस्यसंपरिवुडं कयल तहेव जाक समोसरह । पंचमगं. वयं हत्यि सीसं नयरिं । तस्थ में तुमं दमते राखे करयल जाक समोसरह । छुट्टे सूर्या महुर्र बसरिं । तत्थ में तुमं घरे राये करयल जान सम्रोसरह । सत्तमं व्यं रामहिं नवरं । तस्य णं. तुमं सहदेवं जरासंधसुये करयल क सम्रोसरह | अट्टमं दूयं कोडिष्णं नयनं । तस्थ णं तुमं रुग्वि मेसन सुर्य करयल तब जाव समोसरह । नवमं ब्रूयं विराटं नयरिं । तस्थपणं तुम कीयय भवसममण करपल जान समोसरह । इसमे दूवं अक्सेसेस
178