________________
-VIII.80] नायाधम्मकहाओ
iil सयसहस्सइमंपि कलं न अग्घइ तिकटु जामेव दिसं पाउन्भूया तामेव दिसं पडिगया । तए णं से जियसत्तू परिवाइयाजाणियहासे दूयं सद्दावेइ जाव पहारेत्थ गमणाए ६ । ।
__(80) तए णं तेसि जियसत्तूपामोक्खाणं छण्हं राईणं दूया जेणेव मिहिला तेणेव पहारेत्थ गमणाए । वए णं छप्पि दूयगा जेणेव मिहिला तेणेव उवागच्छंति २ मिहिलाए अग्गुज्जाणंसि पत्तेयं २ खंधावारनिवेसं करेंति २ मिहिलं रायहाणिं अणुप्पविसंति २ जेणेव कुंभए तेणेव उवागच्छंत २ पत्तेयं करयल जाव साणं २ राईणं वयणाई निवेदेति । तए णं से कुंभए वेसिं दूर्माणं एयमहँ सोच्चा आसुरुत्ते जाव तिवलियं भिउडिं एवं वयासी - न देमि णं अहं तुझ माल्लं २ तिकट्ठ ते छप्पि दूए असक्कारिय असम्माणिय अवीरेणं निच्छुभावेइ । तए णं जियसत्तुपामोक्खाणं छण्हं राईणं या कुंभएणं रन्ना असक्कारिया असम्माणिया अवहारेणं निच्छुभाविया समाणा जेणेव सगा २ जणवया जेणेव सयाई २ नगराइं जेणेव सया २ रायाणो तेणेव उवागच्छंति २ करयल जाव एवं वयासी - एवं खलु सामी ! अम्हे जियसत्तुपामोक्खाणं छण्हं रायाणं दूया जमगसमगं चेव जेणेव मिहिला जाव अवदारेणं निच्छुभावेइ । तं न देइ पं सामी ! कुंभए मल्लिं २ । साणं २ राईणं एयमद्वं निवेदिति । तए ण ते जियसत्तुपामोक्खा छप्पि रायाणो तेसिं दूयाणं अंतिए एयमहूँ सोच्चा आसुरुत्ता अन्नमन्नस्स दुयसंपेसणं करेंति एवं वयासी – एवं खलु- देवाणुप्पिया! अम्हं छण्हं राईणं या जमगसमगं चैव जाव निच्छूढा । तं सेयं खलु देवाणुप्पियाँ ! कुंभगस्स जत्तं गेण्हितए त्तिकट्ठ अन्नमन्नस्स एयमé पडिसुणेति २ ण्हाया सन्नद्धा हत्थिखंधवरगया सकोरिटमल्लदामा जाव सेयवरचामराहिं महयाहयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडा सव्वैिड्डीए जाव रवेणं सएहितो २ नगरोहितो जाव निग्गच्छंति २ एगयओ मिलायंति जेणेव मिहिला तेणेव पहारेत्थ गमणाए । तए णं कुंभए सया इमीसे कहाए ढे संमाणे बलवाउयं सरावेइ २ एवं वबासी