________________
112 नायाधम्मकहाओ
[VIII.80- खिप्पामेव हय जाव सेन्नं सन्नाहेह जाव पच्चप्पिणंति । तए णं कुंभए हाए सन्नद्धे हत्थिखंधवरगए जाव सेयवरचामरए महया मिहिलं मझमझेणं निज्जोइ २ विदेहजणवयं मझमझेणं जेणेव देसंअंते तेणेव खंधावारनिवेसं करेइ २ जियसत्तूपामोक्खा छप्पि य रायाणो पडिवालेमाणे जुझसज्जे पडिचिट्ठइ । तए णं ते जियसत्तूपामोक्खा छप्पि रायाणो जेणेव कुंभए तेणेव उवागच्छंति २ कुंभएणं रन्ना सद्धिं संपलग्गा यावि होत्था । तए णं जियसत्तुपामोक्खा छप्पि रायाणो कुंभयं रायं हयमहियपवरवीरघाइयविवडियचिंधधयछत्तपडागं किच्छप्पाणोवगयं दिसोदिसं पडिसेहति । तए णं से कुंभए जियसत्तुपामोक्खेहिं छहिं राईहिं हयमहिय जाव पडिसेहिए समाणे अत्थामे अबले अवीरिए जाव अधारणिज्जमित्तिकटु सिग्धं तुरियं जाव वेइयं जेणेव मिहिला तेणेव उवागच्छइ २ मिहिलं अणुपविसइ २ मिहिलाए दुवाराइं पिहेइ २ रोहसज्जे चिट्ठइ। तए णं ते जियसत्तुपामोक्खा छप्पि रायाणो जेणेव मिहिला तेणेव उवागच्छंति २ मिहिलं रायहीणि निस्संचारं निरुच्चारं सन्वओ समंता ओरंभित्ताणं चिट्ठति । तए णं से कुंभए मिहिलं रायहाणि रुद्धं जाणित्ता अभितरियाए उवट्ठाणसालाए सीहासणवरगए तेसिं जियसत्तुपामोक्खाणं छण्हं राईणं छिहाणि य विवराणि य मम्माणि य अलभमाणे बहूहिं आएहि य उवाएहि य उप्पत्तियाहि य ४ बुद्धीहिं परिणामेमाणे २ किंचि आयं वा उवायं वा अलभमाणे ओहयमगसंकप्पे जाव झियायइ । इमं च णं मल्ली २ ण्हाया जाव बहूहिं खुज्जाहिं परिवुडा जेणेव कुंभए तेणेव उवागच्छइ २ कुंभगस्स पायग्गहणं करेइ ! तए णं कुंभए मल्लिं २ नो आढाइ नो परियाणाइ तुसिणीए संचिट्ठइ । तए णं मल्ली २ कुंभग एवं वयासी- तुन्भे णं ताओ ! अन्नया ममं एज्जमाणं जाव निवेसेह । किन्नं तुम्भं अज्ज ओहय जाव झियायह ? तए णं कुंभए मल्लिं २ एवं वयासीएवं खलु पुत्ता ! तव कज्जे जियसत्तुपामोक्खेहिं छहिं राईहिं दूया संपेसिया । ते णं मए असक्कारिया जाव निच्छूढा । तए णं जियसत्तूपामोक्खा तेसिं दृयाणं अंतिए एयमहं सोचा परिकुविया समाणा मिहिलं