________________
नायाम्मकाओ
[VIII.79
जियसत्तुं रायं रज्जे य जाव अंतेउरे य कुसलोदतं पुच्छइ । तए णं सा चोक्खा जियसत्तुस्स रन्नो दाणधम्मं च जाव विहरह । तए णं से जियसत्तू अप्पणो ओरोहंसि जायविम्हए चोक्खं एव वयासी - तुमं णं देवाणुप्पिया ! बहूणि गामागर जाब आहिंडेसि बहूण य राईसरगिहाई अणुप्पविसंहि । तं अत्थियाई ते कस्सइ रन्नो वा जाब एरिसए ओरोहे दिपुव्वे जारिसए णं इमे मम ओरोहे ? तए णं सा चाक्खा परिव्वाइया जियसत्तुं एवं ईसिं अवहसियं करेइ २ एवं वयासी - सरिसए णं तुमं देवाणुप्पिया ! तस्स अगडदद्दुरस्स । केस णं देवाणुप्पिए ! से अगडदहरे ? जियसत्तू ! से जहानामए अगडदह रे सिया । से णं तत्थ जाए तत्थेव बुड्डि अन्नं अंगडं वा तलौंगं वा दहं वा सरं वा सागरं वा अर्पासमाणे मन्नइ - अयं चैव अगडे वा जाव सागरे वा । तए णं तं कूवं अन्ने सामुद्दए दहुरे हव्बमागए । तए णं से कूबदहुरे तं समुहदद्दुरं एवं वयासी - से केस णं तुमं देवाणुप्पिया ! कत्तो वा इह हव्वमागए ? तए णं से सामुद्दए दद्दुरे तं कुवदद्दुरं एवं वयासी एवं खलु देवाणु - पिया ! अहं सामुद्दए दद्दरे । तए णं से कूवदद्दुरे तं सामुदयं दद्दरं एवं वयासी – केमहालए णं देवाणुपिया ! से समुद्दे ? तसे सामुद्दए दद्दुरे तं कूवदद्दुरं एवं वयासी - महालए णं देवाणुपिया ! समुद्दे । तपणं से कूवदद्दुरे पाएणं लीहं कड्डेइ २ एवं वयासी एमहालए णं देवा ! से समुद्दे ? नो इणट्ठे समट्ठे । महालए णं से समुद्दे । तए णं से कूवदद्दुरे पुरथिमिल्लाओ तीराओ उप्फिडित्ताणं पच्चत्थिमिल तीरं गच्छइ २ एवं वयासी - एमहालए णं देवाणुपिया ! से समुद्दे ? नो इट्ठे तव । एवामेव तुमंपि जियसत्तू अन्नेसिं बहूणं राईसर जाव सत्थवाहप्पभिईणं भज्जं वा भगिनिं वा धूयं वा सुन्हं वा अपामा जाणसि जारिस मम चेव णं ओरोहे तारिसए नो अन्नस्स । तं एवं खलु जियसत्तू ! मिहिलाएं नयरीए कुंभगस्स धूया पभावईए अत्तिया मल्लीनामं २ रूवेण य जाब नो खलु अन्ना काइ देवकन्ना वा जारिसिया मल्ली | विदेहवररायकन्नाए छिन्नस्स वि पायगुट्ठगस्स इमे तव ओरोहे
-
110
-