________________
-VIII.79] नायाधम्मकहाओ
109 भिसियाए निसीयइ २ मल्लीए २ पुरओ दाणधम्मं च जाव विहरइ । तए णं मल्ली २ चोक्खं परिव्वाइयं एवं वयासी- तुभे णं चोक्खे ! किंमूलए धम्मे पन्नत्ते ? तए णं सा चोक्खा परिव्वाइया मल्लिं २ एवं वयासीअहं णं देवाणुप्पिए ! सोयमूलए धम्मे पन्नत्ते । जं णं अम्हं किंचि असुई भवइ तं णं उदएण य मट्टियाए जाव अविग्घेणं सग्गं गच्छामो । तए णं मल्ली २ चोक्खं परिव्वाइयं एवं वयासी- चोक्खा ! से जहानामए केइ पुरिसे रुहिरकयं वत्थं रुहिरेणं चेव धोवेज्जा अस्थि णं चोक्खा ! तस्स रुहिरकयस्स वत्थस्स रुहिरेणं धोव्वमाणस्स काइ सोही ? नो इणैठे समढे । एवामेव चोक्खा ! तुभे णं पाणाइवाएणं जाव मिच्छादसणसल्लेणं नत्थि काइ सोही जहा वा तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव धोव्वमाणस्स । तए णं सा चोक्खा परिव्वाइया मल्लीए २ एवं वुत्ता समाणी संकिया कंखिया विइगिच्छिया भेयसमावन्ना जाया वि होत्था मल्लीए नो संचाएइ किंचिवि पामोक्खमाइक्खित्तए तुसिणीया संचिट्ठइ । तए णं तं चोक्खं मल्लीए २ बहूओ दासचेडीओ हीलेंति निंदति खिंसंति गरिहंति अप्पेगइयाओ हेरुयालेति अप्पेगइया मुहमक्कडियाओ करेंति अप्पेगइया वग्घाडीओ करेंति अप्पेगइया तज्जेमाणीओ तालेमाणीओ निच्छुहंति । तएणं सा चोक्खा मल्लीए २ दासचेडियाहिं हीलिज्जमाणी जाव गरहिज्जमाणी आसुरुत्ता जाव मिसिमिसेमाणी मल्लीए २ पओसमावज्जइ २ भिसियं गेण्हइ २ कन्नतेउराओ पडिनिक्खमइ २ मिहिलाओ निग्गच्छइ २ परिव्वाइयासपरिवुडा जेणेव पंचालजणवए जेणेव कंपिल्लपुरे तेणेव उवागच्छइ २ बहूणं राईसर जाव परूवेमाणी विहरइ। तए णं से जियसत्तू अन्नया कयाइ अंतेउरपरियालसाद्धं संपरिदुंडे एवं जाव विहरइ । तए णं सा चोक्खा परिव्वाइयासंपरिवुडा जेणेव जियसत्तुस्स रन्नो भवणे जेणेव जियसत्तू तेणेव अणुपविसइ २ जियसत्तुं जएणं विजएणं वद्धावेइ । तए णं से जियसत्तू चोक्खं परिवाइयं एज्जमाणं पासइ २ सीहासणाओ अब्भुटेइ २ चोक्खं सक्कारेइ २ आसणेणं उवनिमंतेइ । तए णं सा चोक्खा उदगपरिफोसियाए जाव. भिसियाए निविसइ