________________
114
नायाधम्मकहाओ [VIII.80सोणियपूयासवस्स दुरुयऊसासनीसासस्स दुरुयमुत्तपूइयपुरीसपुण्णस्स सडण जाव धम्मस्स केरिसए य परिणामे भविस्सइ ? तं मा णं तुब्भे देवाणुप्पिया ! माणुस्सएसु कामभोगेसु सज्जह रज्जह गिज्झह मुज्झह अज्झोववज्जह । एवं खलु देवाणुप्पिया ! अम्हे ईमे तच्चे भवग्गहणे अवरविदेहवासे सलिलावईविजए वीयसोगाए रायहाणीए महब्बलपामोक्खा सत्तं पियबालवयंसया रायाणो होत्था सहजाया जाव पव्वइया । तए णं अहं देवाणुप्पिया | इमेणं कारणेणं इत्थीनामगोयं कम्मं निव्वत्तेमि - जइ णं तुन्भे चउत्थं उवसंपज्जित्ताणं विहरह तओ णं अहं छटुं उवसंपजित्ताणं विहरामि सेसं तहेव सव्वं । तए णं तुब्भे देवाणुप्पिया ! कालमासे कालं किच्चा जयंते विमाणे उववन्ना । तत्थ णं तुब्भं देसूणाई बत्तीसाइं सागरोवमाई ठिई । तए णं तुम्भे ताओ देवलोगाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे २ साइं २ रज्जाई उवसंपज्जित्ताणं विहरह । तए णं अहं ताओ देवलोगाओ आउक्खएणं जाव दारियत्ताए पच्चीयाया। किं तयं पम्हुँढं जं थें तया भो जयंतपवरंमि । वुत्था समयनिबद्धं देवा तं संभरह जाई ॥१॥ तए णं तेसिं जियसत्तुपामोक्खाणं छण्हं राईणं मल्लीए २ अंतिए एयमढे सोच्चा २ सुभेणं परिणामेणं पसत्येणं अज्झवसाणेणं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापूह जाव सन्निजाईसरणे समुप्पन्ने एयमझु सम्मं अभिसमागच्छंति । तए णं मल्ली अरहा जियसत्तुपामोक्खे छप्पि रायाणो समुप्पन्नजाईसरणे जाणित्ता गम्भघराणं दाराई विहाँडेइ । तए णं जिय. सत्तुपामोक्खा जेणेव मल्ली अरहा तेणेव उवागच्छति । तए णं महब्बलपामोक्खा सत्त पियबालवयंसा एगयओ अभिसमन्नागया वि होत्था । तए णं मल्ली अरहा ते जियसत्तुपामोक्खे छप्पि रायाणो एवं वयासीएवं खलु अहं देवाणुप्पिया ! संसारभउन्विग्गा जाव पव्वयामि । तं तुब्भे णं किं करेह किं ववसह किं भे हियसामत्थे ? तए णं जियसत्तुपामोक्खा माल्लिं अरहं एवं वयासी - जइ पं तुब्भे देवाणुप्पिया ! संसार भाव पव्वयह अम्हाणं देवाणुप्पिया ! के अन्ने