________________
115
-VIII.81] नायाधम्मकहाओ
आलंबणे वा आहारे वा पडिबंधे वा ! जह चेव णं देवाणुप्पिया ! तुन्भे अम्हं इओ तच्चे भवग्गहणे बहसु कज्जेसु य मेढी पमाणं जाव धम्मधुरा होत्था तह चेव णं देवाणुप्पिया ! इण्हिपि जाव भविस्सह । अम्हे वि णं देवाणुप्पिया ! संसारभउन्विग्गा जाव भीया जम्मर्णमरणाणं देवाणुप्पियाँसद्धिं मुंडा भवित्ता जाव पव्वयागो । तए णं मल्ली अरहा ते जियसत्तुपामोक्खे एवं वयासी - जइ णं तुम्भे संसार जाव मए सद्धिं पव्वयह तं गच्छह णं तुब्भे देवाणुप्पिया ! सएहिं २ रज्जेहिं जेट्टपुत्ते रज्जे ठावेह २ पुरिससहस्सवाहिणीओ सीयाओ दुरूहह २ मम अंतिय पाउन्भवह । तए णं ते जियसत्तुपामोक्खा मल्लिस्स अरहओ एयमहँ पडिसुणेति । तए णं मल्ली अरहा ते जियसत्तपामोक्खा गहाय जेणेव कुंभए तेणेव उवागच्छइ २ कुंभगस्स पाएसु पाडेइ । तए णं कुंभए ते जियसत्तुपामोक्खा विउलेणं असणेणं ४ पुप्फवत्थगंधमल्लालं. कारेणं सकारेइ जाव पडिविसज्जेइ । तए णं ते जियसत्तुपामोक्खा कुंभएणं रन्ना विसज्जिया समाणा जेणेव साई २ रज्जाइं जेणेव नगराई तेणेव उवागच्छंति २ सगाई २ रज्जाई उवसंपज्जित्ताणं विहरंति । तए णं मल्ली अरहा संवच्छरावसाणे निक्खमिस्सामि त्ति मणं पहारेइ ।
___(81) तेणं कालेणं २ सक्कास आसणं चलइ । तए णं सके देविंदे देवराया आसणं चलियं पासइ २ ओहिं पउंजइ २ मल्लिं अरहं ओहिणा आभोएइ २ इमेयारूवे अज्झथिए जाव समुप्पज्जित्था - एवं खलु जंबुद्दीवे २ भारहे वासे मिहिलाए कुंभगस्स रनो मल्ली अरहा निक्खमिस्सामित्ति मणं पहारेइ । तं जीयमेयं तीयपच्चुप्पन्नमणागयाणं सकाणं अरहंताणं भगवंताणं निक्खममाणाणं इमेयारूवं अत्थसंपयाणं दलइत्तए तंजहातिण्णेव य कोडिसया अट्ठासीइं च हुंति कोडीओ। असिइं च सयसहस्सा इंदा दलयंति अरहाणं ॥१॥ एवं संपेहेइ २ वेसमणं देवं सहावेइ २ एवं क्यासी – एवं खलु देवाणुप्पिया ! जंबुद्दीवे २ भारहे वासे जाव असीइं च सयसहस्साई दलइत्तए । तं गच्छह णं देवाणुप्पिया! जंबुद्दीवे भारहे वासे मिहिलाए कुंभगभवणंसि इमेयारूवं अस्थसंपयाणं साह