________________
नायाधम्मक हाओ
[VIII.81
राहि २ खिप्पामेव मम एयमाणत्तियं पच्चष्पिणाहि । तए णं से वेसमणे देवे सकेणं देविंदेणं एवं वृत्ते हट्ठे करयल जाव पडिसणेह २ जंभए देवे सहावेइ २ एवं बयासी - गच्छद्द णं तुब्भे देवाणुप्पिया ! जंबुद्दीवं २ भारेहं वोसं मिहिलं रायहाणिं कुंभगस्स रन्नो भवणंसि तिन्नेव य कोडिसया अट्ठासीयं च कोडीओ असीयं च सयसहस्साइं अयमेयारूवं अत्थसंपयाणं साहरह २ मम एयमाणत्तियं पच्चपिणह । तए णं ते जंभगा देवा वेसमणेणं जाव सुणेत्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमंत जाव उत्तरवेडव्वियाइं रूवाइं विउव्वंति २ ताए उक्किट्ठाए जाव वीइवयमाणा जेणेव जंबुद्दीवे २ भारहे वासे जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रन्नो भवणे तेणेव उवागच्छंति २ कुंभगस्स रन्नो भवणंसि तिन्नि कोडिसया जाव साहरंति २ जेणेव वेसमणे देवे तेणेव उवागच्छंति २ करयल जाव पच्चपिणंति । तए णं से वेसमणे देवे जेणेव सक्के ३ तेणेव उवागच्छइ २ करयल जाव पच्चपिणइ । तए णं मल्ली अरहा कल्लाकाल्लं जाव मागहओ पायरासोत्ति बहूणं सणाहाण य अणाहाण य पहियाण य पंथियाण य कैरोडियाण य कप्पडियाण य एगमेगं हिरण्णकोडिं अट्ठ य अणूणाई सयसहस्साइं इमेयारूवं अत्थसंपयाणं दलयई । तए णं कुंभए मिहिलाए रायहाणीए तत्थ २ तहिं २ देसे २ बहूओ महाणससालाओ करेइ । तत्थ णं बहवे मणुया दिन्नभइभत्तवेयणा विउलं असणं ४ उवक्खर्डेति जे जहा आगच्छंति तंजहा - पंथिया वा पहिया वा करोडिया वा कप्पडिया वा पासंडत्था वा गिहत्था वा तस्स य तहा आसत्थस्स वीसत्थस्स सुहासणवरगयस्स तं विउलं असणं ४ परिभा एमाणा परिवेसेमाणा विहरति । तए णं मिहिलाए सिंघाडग जाव बहुजणो अन्नमन्नस्स एवमाइक्खइ - एवं खलु देवाणुप्पिया ! कुंभगस्स रन्नो भवणंसि सव्वकामगुणियं किमिच्छयं विपुलं असणं ४ बहूणं समणाण य जाव परिवेसि - ज्जइ । वरवरिया घोसिज्जइ किमिच्छियं दिज्जए बहुँविहीयं । सुरअसुरदेवदाणवनरिंदमहियाण निक्खमणे ॥ १॥ तए णं मल्ली अरहा संवच्छरेणं तिन्नि कोडिसया अट्ठासीयं च होंति कोडीओ असीग्रं च सयसहस्साइं
116