________________
26
नायाधम्मकहाओ
[128तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविमलधाराए परिसिंचमाणा निव्वावियगायलट्ठी उक्खेवणतालविंटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरियणेणं आसासिया समाणी मुत्तावलीसन्निगासपवडतअंसुधाराहिं सिंचमाणी पओहरे कलुणविमणदीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलवमाणी मेहं कुमारं एवं वयासी।___ (28) तुमं सि णं जाया ! अम्हं एगे पुत्ते इढे कंते पिए मणुन्ने मणामे थेज्जे वेसासिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणभूए जीवियउस्सासए हिययाणंदजणणे उंबरपुष्पं पिव दुल्लहे सवणयाए किमंग पुण पासणयाए । नो खलु जाया ! अम्हे इच्छामो खणमवि विप्पओगं सहित्तए । तं भुंजाहि ताव जाया ! विपुले माणुस्सए कामभोगे जाव ताव वयं जीवामो। तओ पच्छा अम्हेहिं कालगएहिं परिणयवए वड्डियकुलवंसतंतुकज्जमि निरवएक्खे समणस्स ३ अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्ससि । तए णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरो एवं वयासी- तहेव णं तं अम्मो ! जहेव णं तुम्भे ममं एवं वयह-तुमं सि णं जाया ! अम्हं एगे पुत्ते तं चेव जाव निरवएक्खे समणस्स जाव पव्वइस्ससि । एवं खलु अम्मयाओ! माणुस्सए भवे अधुवे अणियए असासए वसणसउवद्दवाभिभूए विज्जुलयाचंचले अणिच्चे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे संझब्भरागसरिसे सुविणदसणोवमे सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्सविप्पजहाणज्जे । से केणं जाणइ अम्मयाओ ! के पुटिव गमणाए के पच्छा गमणाए ? तं इच्छामि णं अम्मयाओ ! तुब्गेहिं अब्भणुन्नाए समाणे समणस्स ३ बाव पव्वइत्तए । तए णं तं मेहं कुमारं अम्मापियरो एवं वयासी-इमाओ ते जाया । सरिसियाओ सरित्तयाओ सरिठ्वयाओ सरिसलावण्णरूवजोव्वणगुणोववेयाओ सरिसेहितो रायकुलेहितो आणियल्लियाको भारियाओ । तं भुंजाहि णं जाया ! एयाहिं सद्धिं विउले माणुस्सए कामभोगे । पच्छा भुत्तभोगे समणस्स ज़ाव पव्वइस्ससि । तए ण से मेहे