________________
-1.20]
नायाघम्मकहाओ निग्गथं पावयणं । एवमेयं भंते ! तहमेयं अवितहमेयं इच्छियमेयं पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते ! से जहेव तं तुब्भे वयह जं नवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि तओ पच्छा मुंडे भवित्ताण पव्वइस्सामि । अहासुहं देवाणुप्पिया मा पडिबंधं । तए णं से मेहे कुमारे समणं भगवं वंदइ नमसइ २ जेणामेव चाउग्घंटे आसरहे तेणामेव उवागच्छइ २ चाउग्घंटं आसरहं दुरूहइ महया भडचडगरपहकरेणं रायगिहस्स नगरस्स मझमझेणं जेणामेव सए भवणे तेणामेव उवागच्छइ २ चाउग्घंटाओ पचोरुहइ २ जेणामेव अम्मापियरो तेणामेव उवागच्छइ २ अम्मापिऊणं पायवडणं करेइ २ एवं वयासी- एवं खलु अम्मयाओ! मए समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए । तए णं तस्स मेहस्स अम्मापियरो एवं वयासी - धन्नेसि तुमं जाया ! संपुण्णे कयत्थे कयलक्खणे सि तुमं जाया! जन्नं तुमे समणस्स ३ अंतिए धम्मे निसंते। सेवि य ते धम्मे इच्छिए पडिच्छिए अभिरुइए। तए णं से मेहे कुमारे अम्मापियरो दोचपि तञ्चपि एवं वयासी-एवं खलु अम्मयाओ! मए समणस्स ३ अंतिए धम्मे निसंते । से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए । तं इच्छामि णं अम्मयाओ! तुमहिं अन्भणुनाए समाणे समणस्स ३ अंतिए मुंडे भवित्ताणं अगाराओ अणगारियं पव्वइत्तए । तए णं सा धारिणी देवी तं. अणिटुं अकंतं अप्पियं अमणुन्नं अमणामं असुयपुव्वं फरुसगिरं सोच्चा निसम्म इमेणं एयारूवेणं मणोमाणसिएणं महया पुत्तदुक्खणं अभिभूया समाणी सेयागयरोमकूवपगलंतविलीणगाया सोयभरपवेवियंगी नित्तेया दीणविमणवयणा कर. यलमलियव्य कमलमाला तक्खणओलुग्गदुब्बलसरीरा. लावण्णसुन्ननिच्छायगयसिरीया पसिढिलभूसणपडतखुम्मियसंचुण्णियधवलवलयपब्भट्ठउत्तरिज्जा सूमालविकिण्णकेसहत्था मुच्छावसनट्ठचेयगरुई पैरसुनियत्तव्व चंपगलया निव्वचमहे व इंदलट्ठी विमुक्कसंधिबंधणा कोट्टिमतलंसि सव्वंगेहिं धसति पडिया । तए णं सा धारिणी देवी ससंभमोवत्तियाए