________________
24 नायाधम्मकहाओ
[1.27अज रायगिहे नयरे इंदमहे इ वा जाव गिरिजत्ता इ वा जणं एए उग्गा जाव एगदिसिं एगाभिमुहा निग्गच्छंति । एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइगरे तित्थगरे इहमागए इह संपत्ते इह समोसढे' इह चेव रायगिहे नगरे गुणसिलए चेइए अहापडिरूवं जाव विहरइ । ___ (26) तए णं से मेहे कुमारे कंचुइज्जपुरिसस्स अंतिए एयमढं सोचा निसम्म हहतुढे कोडुबियपुरिसे सहावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुन्नामेव उवट्ठवेह जाव उवणेति। तए णं से मेहे पहाए जाव सव्वालंकारविभूसिए चाउग्घंटे आसरहं दुरूढे समाणे सकोरंटमल्लदामेणं छत्चेणं धरिज्जमाणेणं महया भवचडगरवंदपारियालसंपरिखुडे रायगिहस्स नयरस्स मज्झमझेणं निगच्छइ २ जेणामेव गुणसिलए चेइए तेणामेव उवागच्छइ २ समणस्स भगवओ महावीरस्स छत्ताइच्छत्तं पडागाइपडागं विज्जाहरचारणे जभए य देवे ओवयमाणे पासइ २ चाउग्घंटाओ आसरहाओ पच्चोरुहइ २ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ तंजहा - सचित्ताणं व्वाणं विउसरणयाए, अचित्ताणं व्वाणं अविउसरणयाए, एगसाडियं उत्तरासंगकरणेणं, चक्खुफासे अंजलिपग्गहेणं, मणसो एगत्तीकरणेणं । जेणामेव समणे भगवं महावीरे वेणामेव उवागच्छइ २ समणं भगवं तिक्खुत्तो आयाहिणपयाहिणं करेइ वंदइ नमंसइ २ समणस्स भगवओ नच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे पंजलिउडे अभिमुहे विणएणं पज्जुवासइ। तए णं समणे भगवं महावीरे मेहस्स कुमारस्स तीसे य महइमहालियाए महच्चपरिसाए मझगए विचित्तं धम्ममाइक्खइ, जहा - जीवा बझंति मुच्चंति जहा य संकिलिस्सति । धम्मकहा भाणियध्वा जाव परिसा पडिगया ।
(27) तए णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हट्ठतुढे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदइ नमसइ २ एवं वयासी- सद्दहामि णं भंते ! निग्गथं पावयणं एवं पत्तियामि गं रोएमि णं अब्भुट्ठमि णं भंते !