________________
-1.25]
नायाधम्मकहाओ
23 पंसि तिहिकरणनक्खत्तमुहुत्तसि सरिसियाणं सरिव्वयाणं सरित्तयाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं सरिसएहितो रायकुलेहितो आणिल्लियाणं पसाहणटुंगअविहववहूओवयणमंगलसुजंपिएहिं अट्ठहिं रायवरकन्नाहिं सद्धिं एगदिवसेणं पाणिं गिहाविंसु । तए णं तस्स मेहस्स अम्मापियरो इमं एयारूवं पीइदाणं दलयंति - अट्ठ हिरण्णकोडीओ अट्ठ सुवण्णकोडीओ गाहाणुसारेण माणियध्वं जाव पेसणकारियाओ अन्नं च विपुलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावएजं अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं । तए णं से मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयइ एगमेगं सुवण्णकोडिं दलयइ जाव एगमेगं पेसणकारिं दलयइ अन्नं च विउलं घणकणग जाव परिभाएउं दलयइ । तए णं से मेहे कुमारे उप्पि पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं वरतरुणिसंपउत्तेहिं बत्तीसइबद्धएहिं नाडएहिं विहरइ । ___(25) तेणं कालेणं २ समणे भगवं महावीरे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नयरे गुणसिलए चेइए जाव विहरइ । तए णं रायगिहे नयरे सिंघाडगतिगचउक्कचच्चरे महया बहुजणसहे इ वा जाव बहवे उग्गा भोगा जाव राय. गिहस्स नगरस्स मज्झमझेणं एगदिसि एगाभिमुहा निग्गच्छंति । इमं च णं मेहे कुमारे उप्पिं पासायवरगए फुट्टमाणेहिं मुयंगमत्थएहिं जाव माणुस्सए कामभोगे भुंजमाणे रायमग्गं च आलोएमाणे २ एवं च णं विहरइ । तए णं मेहे कुमारे ते बहवे उग्गा भोगा नाव एगदिसाभिमुहे निग्गच्छमाणे पासइ २ कंचुइज्जपुरिसं सद्दावेइ २ एवं वयासीकिन्नं भो देवाणुप्पिया! अज्ज रायगिहे नगरे इंदमहे इ वा खंदमहे इ वा एवं.. रुहसिववेसमणनागजक्खभूयनंईतलायरुक्खचेइयपव्वयउज्जाणगिरिजत्ताइ वा जओ णं बहवे उग्गा भोगा जाव एगदिसिं एगाभिमुहा निग्गच्छंति । तए णं से कंचुइज्जपुरिसे समणस्स भगवओ महावीरस्स गहियागमणपवित्चीए मेहं कुमारं एवं वयासी - नो खलु देवाणुप्पिया !