________________
नायाधम्मकहाओ
[I.24सउणरुयं ति।
(21) तए णं से कलायरिए मेहं कुमारं लेहाइयाओ गणियप्पहाणाओ सउणरुयंपज्जवसाणाओ बावत्तरिं कलाओ सुत्तओ य अत्यओ य करणओ य सेहावेइ २ अम्मापिऊणं उवणेइ । वए णं मेहस्स कुमारस्स अम्मापियरोतं कलायरियं महुरोहिं वयणेहिं विउलेणं वत्थगंधमलालंकारेणं सक्कारेंति सम्माणेति विउलं जीवियारिहं पीइदाणं दलयंति २ पडिविसज्जेंति । ___ (22) तए णं से मेहे कुमारे बावचरिकलापंडिए नवंगसुत्तपडिबोहिए अट्ठारसविहिपगारदेसीभासाविसारए गीयरइयगंधवनट्टकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमही अलंभोगसमत्थे साहसिए वियालचारी जाए यावि होत्था।
(23) तए णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं बावत्तरिकलापंडियं जाव वियालचारी जायं पासंति २ अट्ठ पासायवडिंसए कारेंति अब्मुग्गयमूसियपहसिए विव मणिकणगरयणभत्तिचित्ते वाउध्दुयविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगेगगणतलमभिलंघमाणसिहरे जालंतररयणपंजरुम्मिलिएश्व मणिकणगथूभियाए वियसियसयवत्तपुंडरीए तिलयरयणद्धचंदच्चिए नानामणिमयदामालंकिए अंतो बहिं च सण्हे तवणिज्जरुइलवालुयापत्थरे सुहफासे सस्सिरीयरूवे पासाईए जाव पडिरूवे । एगं च णं महं भवणं कारेंति अणेगखंभसयसन्निविट्ठ लीलट्ठियसालभंजियागं अब्भुग्गयसुकयवइरवेइयातोरणवररइयसालभंजियासुसिलिट्ठविसिट्ठलट्ठसंठियपसत्यवेरुलियखंभनाणामणिकणगरयणखचियउज्जलं बहुसमसुविभत्तनिचियरमणिज्जभूमिभागं ईहामिय जाव भत्तिचित्तं खंभुग्गयवयरवेइयापरिगयाभिरामं विज्जाहरजमलजुयलजंतजुत्तंपिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूवं कंचणमणिरयणथूभियागं नाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरं धवलमिरीचिकवयं विणिम्मुयंतं लाउल्लोइयमहियं जाव गंधवट्टिभूयं पासाईयं दरिसणिज्जं अभिरूवं पडिरूवं ।
(24) तए णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं सोह