________________
-1.28]
नायाघम्मकाओ
कुमारे अम्मापियरं एवं वयासी - तद्देव णं अम्मयाओ ! जं णं तुन्भे ममं एवं वयह - इमाओ ते जाया ! सरिसियाओ नाव पव्वइस्ससि । एवं खलु अम्मयाओ माणुसगा कामभोगा असई असासया वंतासवाः पित्तास्रवा खेळासवा सुक्कासवा सोणिया सवा दुरुस्सासनीसासा दुरूवमुत्तपुरीसपूयबहुपडिपुण्णा उच्चारपासवणखेलसिंघाणगवंतपित्तसुक्कसोणियसंभवा अधुवा आणियत्ता असासया सडणपडणार्वद्धंसणधम्मा पच्छा पुरं च णं अवस्सविप्पजहणिज्जा | से' के णं अम्मयाओ ! जाव पव्वइत्तए । तए णं तं मेहं कुमारं अम्मापियरो एवं वयासी - इमे य ते जाया ! अज्जयपज्जयपिउपज्जयागए सुबहु हिरण्णे य सुवण्णे य कंसे य दूसे य मणिमोत्तिय संखसिलप्पवालरत्तरयणसंतसा रसावएज्जे य अलाहि जाव आसतमाओ कुलवंसाओ पगामं दाडं पगामं भोतुं पकामं परिभाएंउ । तं अणुहोहि तावं जाया ! विपुलं माणुस्सगं इड्डिसकारसमुदयं । तओ पच्छा अणुभूयकलाणे समणस्स ३ जाव पव्वइस्ससि । तए णं से मेहे कुमारे अम्मापियरं एवं वयासी - तद्देव णं अम्मयाओ ! जं णं तं वयह - इमे ते जाया ! अज्जगपज्जग जाव तओ पच्छा अणुभूयकल्लाणे पव्वइस्ससि । एवं खलु अम्मयाओ ! हिरण्णे य जाव सावएज्जे अग्गिसाहिए चोर साहिए राय साहिए दाइयसाहिए मच्चुसाहिए अग्गिसामने जाव मचुसामन्ने सढणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्सविप्पजइणिज्जे । से 1 केणं जाणइ अम्मयाओ ! के पुवि जाव गमणाए । तं इच्छामि जाव पव्वइत्तए । तए णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचाइंति मेहं कुमारं बहूहिं विसयाणुलोमाहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि य विन्नवणाहि य आघवित्तए वा पन्नवित्तए वा सन्नवितर वा विन्नवित्तए वा ताहे विसयपडिकूलाहिं संजमभउब्वेयकारियाहि पनवणाहिं पनवेमाणा एवं वयासी • एस णं जाया ! निग्गंथे पावयणे सच्चे अणुत्तरे केवलिए पडिपुण्णे नेयाउए संसुद्धे सलगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमगे सब्वदुक्खप्पहीणमो
-
27