________________
-I:331
नायाधम्मकहायो जाव नो संलति । अदुत्तरं च णं ममं समणा निगयो राओ पुन्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए जाव महालियं च णं रत्तिं नों संचाएमि अच्छि निमिल्लावेत्तए । तं सेयं खलु मा कल्लं भाव जलंते समणं ३ आपुच्छित्ता पुणरवि अगारमझे वसित्तार तिकटु एवं संपेहेइ २ अट्टदुहट्टवसट्टमाणसगए निरयपडिरूवियं च णं रैयाणि खवेइ २ कलं पाउप्पभायाए सुविमलाए रयणीए जाव जलंते जेणामेव समणे ३ तेणामेव उवागच्छइ २ तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदइ नमसइ जाव पज्जुवासइ।
(33) तएं मेहा इ समणे भगवं महावीरे मेहं कुमारं एवं वयासी - से नूणं तुम मेहा ! राओ पुष्वरचावरत्तकालसमयसि समणेहिं निग्गंथेहि वायणाए पुच्छणाए जाव महालियं च णं राई नो संचाएसि मुहुत्तमवि अच्छि निमिल्लावेत्तए । तए णं तुब्भे मेहा ! इमेयारूवे अज्झथिए जाव समुप्पजित्था - जया णं अहं अगारमझे वसामि तया णं मम समणा निग्गंथा आढायति । जप्पभिहं च णं मुंडे भविता अगाराओ अणगारियं पव्वयामि तप्पमिइं च णं मम समणा नो आढायंति जाव नो परियाणंति अदुत्तरं च णं मम समणा निग्गंथा राओ अप्पेगइया वायणाए जाव पायरयरेणुगुंडियं करेंति । ६ सेयं खलु मम कल्लं पाउप्पभायाए समणं ३ आपुच्छित्वा पुणरवि अगारमझे भावसित्तए चिकटु एवं संपेहेसि २ अट्टदुहट्टक्सट्टमाणसे जाव रयणी खवेसि २ जेणामेव अहं वेणामेव हव्वमागए । से नणं मेहा ! एस अडे समढे १ हता अढे समहे । एवं खलु मेहा ! तुम इओ तचे अईए भवग्गहणे वेयगिरिपायमूळे षणयरोहिं निव्वत्तियनामधेज्जे सेए संखउजलविमलनिम्मलदहियणगोखीरफेणरयणियरप्पयासे सत्तुस्सेहे नवायए दसपरिणाहे सत्तंगपइटिए सोमे समिएं सुरुवे पुरषो उदग्गे समूसियसिरे सुहासणे पिट्ठओ वराहे अइयाकुच्छी अच्छिकुच्छी अलंबकुच्छी पलंबलंबोदराहरकरे धणुपट्टागइविसिट्ठपुढे अल्लीणपमाणजुत्तवट्टियपीवरगतीवरे अल्लीणपमाणजुत्तपुच्छे पडिपुण्णसुचारुकुम्मचलणे पंडुरसुविसुद्धनिद्ध