________________
218
-XVIII.143] नायाधम्मकहाओ रायगिहं च संपाविहह मित्तनाइ अभिसमागच्छिहह अत्थस्स य धम्मस्स य पुण्णस्स य ाभागी भविस्सह । तए णं से जेठे पुत्ते धणेणं सत्थवाहेणं एवं वुचे समाणे धणे २ एवं वयासी-तुम्मे णं ताओ ! अम्हं पिया गुरुजणयदेवयभूया ठीवका पइट्ठवका संरक्खगा संगोवगा । तं कहणं अम्हे ताओ । तुम्भे जीवियाओ ववरोवेमो तुन्भं णं मंसं च सोभियं च आहारेमो ? तं तुब्भे गं ताओ ! ममं जीवियाओ ववरोवेह मंसं च सोणियं च आहारह आगामियं अडविं नित्थरहह तं चैव सध्वं मणह बाप अत्थस्स भाव आभागी भविस्सह । तए णं धणं सत्यवाहं दोचे पुत्ते एवं वयासी-मा णं ताओ! अम्हे जेहँ भायरं गुरुदेवयं जीवियाओ पवरोवेमो । तुम्भे णं वाओ ! ममं जीवियाओं ववरोवेह जाव आभागी भविस्सह एवं जाव पंचमे पुत्ते । तए णं से धणे सत्यवाहे पंचपुत्ताणं हियइच्छियं जाणित्ता ते पंचपुत्चे एवं वयासी - मा णं अम्हे पुत्ता ! एगमवि जीवियाओ ववरोवेमो । एस णं सुंसुमाए दारियाए सरीरे निप्पाणे जाव जीवविप्पजढे । तं सेयं खलु पुत्ता ! अम्हं सुंसुमाए दारियाए मंसं च सोणियं च आहारेत्तए । तए णं अम्हे तेणं आहारेणं अवर्थद्धा समाणा रायगिहं संपाउणिस्सामो । तए णं ते पंचपुत्ता धणेणं सत्यवाहेणं एवं वुत्ता समाणा एयमटुं पडिसुणेति । तए णं धणे सत्थवाहे पंचहिं पुत्तेहिं सद्धिं अराणिं करेइ २ सरगं करेइ २ सरएणं अरणिं महेइ २ आग्गिं पाडेइ २ आग्गि संधुक्खेइ २ दारुयाइं पक्खिवइ २ अग्गि पनालेइ २ सुसुमाए दारियाए मंसं च सोणियं च आहारेइ । तेणं थाहारेणं अवर्थद्धा समाणा रायगिहं नयरं संपत्ता मित्तनाइनियग० अभिसमन्नागया तस्स य विउलस्स धणकणगरयण जाव आभागी जाया। वएणं से धणे सत्थवाहे सुसुमाए दारियाए बहूई लोइयाई मयकिच्चाई जाव विगयसोए जाए यावि होत्था। ___(143) तेणं कालेणं २ समणे भगवं महावीरे गुणसिलए चेइए समोसढे । तएणं धणे सत्यवाहे सपुत्ते धम्म सोच्चा पव्वइए एक्कारसंगवी मासियाए संलेहणाए सोहम्मे उववन्ने महाविदेहे वासे सिज्झिहिइ ।