________________
912
नायाधम्मकहाजो [XVIII.142निवाहित्तए ताहे संते तंते परितते नीलुप्पलगवलं असिं परामुसइ २ सुसुमाए दारियाए उत्तमंग छिंदइ २ तं गहाय तं आगामियं अडविं अणुप्पविढे । लए णं से चिलाए तीसे अगामियाए अडवीए. तण्हाए छुहाए अभिभूए समाणे पम्हट्टदिसाभाए सीहगुहं चोरपल्लिं असंपत्ते अंतरा चेव कालगए। एवामेव समणाउसो! जाव पव्वइए समाणे इमस्स ओरालियसरीरस्स तासवस्स जाव विद्धंसणधम्मस्स वण्णहेउं वा बाव आहारं आहारेइ से गं इहलोए चेव बहूणं समणाणं ४ हीलणिजे जाव अणुपरियट्टिस्सइ जहा व से चिलाए तक्करे। तए णं से धणे सत्थवाहे पंचहि पुस्तहिं अप्पछठे चिलायं तीसे अगामियाए सव्धओ समंता परिपाडेमाणे २ संते संते परितते नो संचाएइ चिलायं चोरसेणावई साहत्थि गिमिहत्तएँ । से णे तओ पडिनियत्तइ २ जेणेव सा सुंसुमा बालिया चिलाएणं जीवियाओ वरोविया तेणेव उवागच्छइ २ सुसुमं दारियं चिलाएणं जीवियाओ ववरोवियं पासइ २ पैरसुनियत्तेव्व चंपगपायवे० । तए णं से धणे सत्थवाहे अप्पछडे आसत्थे कूवमाणे कंदमाणे विलवमाणे मेहया २ सद्देणं कुहुकुहुस्स परुन्ने सुचिरकालं बाहप्पमोक्खं करेइ । तए गं से धणे सत्यवाहे पंचहिं पुत्तेहिं अप्पछट्टे चिलायं तीसे आगामियाए सव्वओ समंता परिधाडेमाणे तण्हाए छुहाए य परभंते समाणे तीसे आगामियाए अडवीए सव्वओ समंता उदगस्स मग्गणगवेसणं करेइ २ संते संते परितंते निविण्णे समाणे तीसे आगामियाए उदगं अणासाएमाणे मेणेव सुसुमा जीवियाओ ववरोविया तेणेव उवागच्छइ २ जेहें पुत्तं धणे सहावेइ २ एवं क्यासी - एवं खलु पुत्ता! सुंसुमाए दारियाए अट्ठाए चिलायं तकरं सव्वओ समंता परिघाडेमाणा तहाए छुहाए य अभिभूया समाणा इमीसे आगामियाए अडवीए उदगस्स मग्गणगवेसणं करेभाणा नो चेष ण पदणं आसादेमो नए पं उदगं अणासाएमाणा नो संचाएमो रायगिह संपावितए । खण्णं तुम्भे ममं देवाणुप्पिया! जीवियाओ ववरोह मम मंसं च सोणिवं च आहारेह वेणं आहारेणं अपर्धद्धा समाणा- तो पच्छा इमं आगामियं अडविं नित्थरिहिह