________________
-XVIL.14] नायाधम्मकहाको
211 वएणं से चिलाए चोरसेणावई धणस्स सत्थवाहस्स गिहं घाएइ २ सुबहुं घणकणगं नाव सावएज्जं सुसुमं च दारियं गेण्हइ २ रायगिहाओ पडिनिक्खमइ २ जेणेव सीहगुहा तेणेव पहारेत्थ गमणाए।
(142) तए णं से धणे सत्थवाहे जेणेव सए गिहे तेणेव उवागच्छइ २ सुबहु धणकणगं सुसुमं च दारियं अवहारियं जाणित्ता महत्थं ३ पाहुडं गहाय जेणेव नगरगुत्तिया तेणेव उवागच्छइ २ तं महत्थं पाहुडं उवणेइ २ एवं वयासी - एवं खलु देवाणुप्पिया! चिलाए चोरसेणावई सीहगुहाओ चोरपल्लीओ इहं हव्वमागम्म पंचहिं चोरसएहिं सद्धिं मम गिहं घाएत्ता सुबहुं धणकणगं सुसुमं च दारियं गहाय जाव पडिगए । तं इच्छामि णं देवाणुप्पिया! सुंसुमाए दारियाए कूवं गमित्तए । तुभंणं देवाणुप्पिया! से विपुले धणकणगे ममं सुसुमा दारिया । तए णं ते नगरगुत्तिया धणस्स एयमढे पडिसुणेति २ सन्नद्ध जाव गहियाउहपहरणा महया २ उक्किट्ठ जाव समुद्दरवभूयं पिव करेमाणा रायगिहाओ निग्गच्छंति २ जेणेव चिलाए चोरे तेणेव उवागच्छंति २ चिलाएणं चोरसेणावइणा सद्धिं संपलग्गा यावि होत्था । तए णं ते नगरगुत्तिया चिलायं चोरसेणावई हयमहिय जाव पडिसेहेंति । तए णं ते पंचचोरसया नगरगुत्तिएहिं हयमहिय जाव पडिसेहिया समाणा तं विपुलं धणकणगं विच्छड्माणा य विप्पकिरमाणा य सव्वओ समंता विप्पलाइत्था । तए णं ते नगरगुत्तिया विपुलं धणकणगं गेण्हंति २ जेणेव रायगिहे तेणेव उवागच्छति । वए णं से चिलाए तं चोरसेन्नं तेहिं नगरगुत्तिएहिं हयमहिया पवरभीए जाव तत्ये सुसुमं दारियं गहाय एगं महं आगामियं दीहमद्धं अडविं अणुप्पवितु। तएणं धणे सत्थवाहे सुसुमंदारियं चिलाएंणं अडवीमुहं अवहीरमाणि पासित्ताणं पंचहिं पुत्तेहिं सद्धिं अप्पछट्टे सन्नद्धबद्ध० चिलायस्स पयमग्गविहिं अणुगच्छमाणे अभिगनते हकारेमाणे पुकारेमाणे अभितन्जेमाणे अभितासेमाणे पिट्ठओ अणुगच्छइ । तए णं से चिलाए तं धणं सत्यवाहं पंचहिं पुत्तेहिं सद्धिं अप्पछठें सन्नद्धबद्धं समणुगच्छमाणं पासइ २ अत्थामे ४ जाहे नो संचाएइ सुसुमं वारियं